ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
                   Kevattasuttam ekadasamam
     [338]  Evamme  sutam  .  ekam  samayam  bhagava  nalandayam viharati
pavarikambavane   .   athakho   kevatto   gahapatiputto   yena   bhagava
tenupasankami   upasankamitva   bhagavantam  abhivadetva  ekamantam  nisidi .
Ekamantam   nisinno   kho   kevatto   gahapatiputto  bhagavantam  etadavoca
ayam   bhante  nalanda  iddha  ceva  phita  ca  bahujana  akinnamanussa
bhagavati   abhippasanna   sadhu   bhante   bhagava   ekam   bhikkhum  samadisatu
yo   uttarimanussadhamma   iddhipatihariyam   karissati   evayam   nalanda
bhiyyoso   mattaya   bhagavati   abhippasidissatiti   .  evam  vutte  bhagava
kevattam  gahapatiputtam  etadavoca  na  kho  aham  kevatta  bhikkhunam evam dhammam
desemi   etha  tumhe  bhikkhave  gihinam  odatavasananam  uttarimanussadhamma
iddhipatihariyam karothati.
     {338.1}  Dutiyampi  kho  kevatto  gahapatiputto bhagavantam etadavoca
naham  bhante  bhagavantam  thapesim  apica  evam  vadami  ayam  bhante nalanda
iddha   ceva   phita   ca  bahujana  akinnamanussa  bhagavati  abhippasanna
sadhu   bhante   bhagava   ekam   bhikkhum  samadisatu  yo  uttarimanussadhamma
iddhipatihariyam   karissati   evayam  nalanda  bhiyyoso  mattaya  bhagavati
abhippasidissatiti. Tatiyampi .pe.
     [339]   Tini   kho   imani   kevatta  patihariyani  maya  sayam
abhinna    sacchikatva    paveditani    katamani    tini   iddhipatihariyam
Adesanapatihariyam anusasanipatihariyam.
     {339.1}   Katamanca  kevatta  iddhipatihariyam  idha  kevatta  bhikkhu
anekavihitam   iddhividham  paccanubhoti  ekopi  hutva  bahudha  hoti  bahudhapi
hutva  eko  hoti  avibhavam  tirobhavam tirokuddam tiropakaram tiropabbatam
asajjamano   gacchati   seyyathapi   akase   pathaviya   ummujjanimmujjam
karoti   seyyathapi   udake   udakepi   abhijjamane  gacchati  seyyathapi
pathaviya   akasepi  pallankena  kamati  seyyathapi  pakkhi  sakuno  imepi
candimasuriye   evammahiddhike  evammahanubhave  panina  parimasati  parimajjati
yava brahmalokapi kayena vasam vatteti.
     {339.2}   Tamenam   annataro  saddho  pasanno  passati  tam  bhikkhum
anekavihitam  iddhividham  paccanubhontam  ekopi  hutva  bahudha  hontam bahudhapi
hutva  eko  hontam  avibhavam tirobhavam tirokuddam tiropakaram tiropabbatam
asajjamanam  gacchantam  seyyathapi  akase  pathaviya ummujjanimmujjam karontam
seyyathapi   udake   udakepi  abhijjamane  gacchantam  seyyathapi  pathaviya
akasepi  pallankena  kamantam  seyyathapi  pakkhi sakuno imepi candimasuriye
evammahiddhike   evammahanubhave   panina   parimasantam   parimajjantam  yava
brahmalokapi kayena vasam vattentam.
     {339.3}   Tamenam   so  saddho  pasanno  annatarassa  assaddhassa
appasannassa   aroceti   acchariyam  vata  bho  abbhutam  vata  bho  samanassa
mahiddhikata     mahanubhavata    amaham    bhikkhum    addasam    anekavihitam
iddhividham     paccanubhontam     ekopi     hutva     bahudha     hontam
Bahudhapi  hutva  eko  hontam  .pe.  yava  brahmalokapi  kayena vasam
vattentanti   .   tamenam   so  assaddho  appasanno  tam  saddham  pasannam
evam  vadeyya  atthi  kho  bho  gandhari  nama  vijja  taya  so  bhikkhu
anekavihitam    iddhividham    paccanubhoti    .pe.    yava    brahmalokapi
kayena  vasam  vattetiti  .  tam  kim  mannasi  kevatta  api nu so assaddho
appasanno  tam  saddham  pasannam  evam  vadeyyati  .  vadeyya  bhanteti .
Imam    kho   aham   kevatta   iddhipatihariye   adinavam   sampassamano
iddhipatihariyena attiyami harayami jigucchami.
     [340]   Katamanca  kevatta  adesanapatihariyam  .  idha  kevatta
bhikkhu   parasattanam   parapuggalanam   cittampi  adisati  cetasikampi  adisati
vitakkitampi   adisati   vicaritampi  adisati  evampi  te  mano  itthampi
te mano itipi te cittanti.
     {340.1}   Tamenam   annataro  saddho  pasanno  passati  tam  bhikkhum
parasattanam      parapuggalanam      cittampi     adisantam     cetasikampi
adisantam    vitakkitampi    adisantam    vicaritampi   adisantam   evampi
te  mano  itthampi  te  mano  itipi  te  cittanti . Tamenam so saddho
pasanno      annatarassa     assaddhassa     appasannassa     aroceti
acchariyam   vata  bho  abbhutam  vata  bho  samanassa  mahiddhikata  mahanubhavata
amaham   bhikkhum   addasam   parasattanam   parapuggalanam   cittampi   adisantam
cetasikampi    adisantam   vitakkitampi   adisantam   vicaritampi   adisantam
evampi   te  mano  itthampi  te  mano  itipi  te  cittanti  .  tamenam
So   assaddho   appasanno   tam   saddham   pasannam  evam  vadeyya  atthi
kho  bho  manika  nama  vijja  taya  so  bhikkhu  parasattanam parapuggalanam
cittampi   adisati   cetasikampi  adisati  vitakkitampi  adisati  vicaritampi
adisati  evampi  te  mano  itthampi  te  mano  itipi  te  cittanti.
Tam   kim   mannasi   kevatta   api   nu   so   assaddho  appasanno  tam
saddham   pasannam   evam   vadeyyati   .  vadeyya  bhanteti  .  imam  kho
aham     kevatta     adesanapatihariye     adinavam    sampassamano
adesanapatihariyena attiyami harayami jigucchami.
     [341]   Katamanca   kevatta  anusasanipatihariyam  .  idha  kevatta
bhikkhu   evamanusasati   evam   vitakketha   ma   evam  vitakkayittha  evam
manasikarotha   ma   evam   manasikarotha   idam   pajahatha   idam   upasampajja
viharathati. Idam vuccati kevatta anusasanipatihariyam.
     [342]   Puna   caparam   kevatta  idha  tathagato  loke  uppajjati
araham   sammasambuddho  .pe.  (yatha  samannaphale  evam  vittharetabbam)
.pe.   idampi   vuccati  kevatta  anusasanipatihariyam  .  dutiyam  jhanam .
Tatiyam  jhanam  .  catuttham  jhanam  upasampajja  viharati  .  idam vuccati kevatta
anusasanipatihariyam     .pe.     nanadassanaya     cittam     abhiniharati
abhininnameti   .   idam  vuccati  kevatta  anusasanipatihariyam  .  .pe.
Naparam   itthattayati   pajanati   idam   vuccati  anusasanipatihariyam .
Imani     kho     kevatta     tini     patihariyani    maya    sayam
Abhinna sacchikatva paveditani.
     [343]   Bhutapubbam   kevatta   imasmimyeva   bhikkhusamghe   annatarassa
bhikkhuno   evam  cetaso  parivitakko  udapadi  kattha  nu  kho  1-  ime
cattaro  mahabhuta  aparisesa  nirujjhanti  seyyathidam  pathavidhatu apodhatu
tejodhatu   vayodhatuti   .   athakho   kevatta  bhikkhu  tatharupam  samadhim
samapajji yatha samahite citte devayaniyo maggo paturahosi.
     {343.1}  Athakho  so  kevatta bhikkhu yena catummaharajika deva
tenupasankami   upasankamitva   catummaharajike  deve  etadavoca  kattha
nu  kho  avuso  ime  cattaro  mahabhuta aparisesa nirujjhanti seyyathidam
pathavidhatu  apodhatu  tejodhatu  vayodhatuti  .  evam  vutte  kevatta
catummaharajika   deva   tam   bhikkhum  etadavocum  mayampi  kho  bhikkhu  na
janama   yatthime   cattaro  mahabhuta  aparisesa  nirujjhanti  seyyathidam
pathavidhatu    apodhatu   tejodhatu   vayodhatuti   atthi   kho   bhikkhu
cattaro   maharajano   amhehi   abhikkantatara   ca   panitatara   ca
te   kho   evam   janeyyum   yatthime  cattaro  mahabhuta  aparisesa
nirujjhanti seyyathidam pathavidhatu apodhatu tejodhatu vayodhatuti.
     {343.2}   Athakho  kevatta  bhikkhu  yena  cattaro  maharajano
tenupasankami   upasankamitva   cattaro   maharajano  etadavoca  kattha
nu  kho  avuso  ime  cattaro  mahabhuta aparisesa nirujjhanti seyyathidam
@Footnote: 1 Si. kathannu kho.
Pathavidhatu  apodhatu  tejodhatu  vayodhatuti  .  evam  vutte  kevatta
cattaro   maharajano   tam   bhikkhum   etadavocum  mayampi  kho  bhikkhu  na
janama   yatthi   .pe.  vayodhatuti  atthi  kho  bhikkhu  tavatimsa  nama
deva  amhehi  abhikkantatara  ca  panitatara  ca  te  kho evam janeyyum
yatthime  cattaro  .pe.  vayodhatuti  .  athakho  kevatta  bhikkhu  yena
tavatimsa    deva    tenupasankami    upasankamitva   tavatimse   deve
etadavoca  kattha  nu  kho  avuso  ime  cattaro  mahabhuta aparisesa
nirujjhanti   seyyathidam   pathavidhatu  apodhatu  tejodhatu  vayodhatuti .
Evam  vutte  kevatta  tavatimsa  deva  tam  bhikkhum  etadavocum  mayampi kho
bhikkhu  na  janama  yatthime  .pe.  vayodhatuti  atthi  kho  bhikkhu sakko
devanamindo   amhehi  abhikkantataro  ca  panitataro  ca  so  kho  evam
janeyya yatthime cattaro .pe. Vayodhatuti.
     {343.3}  Athakho  so  kevatta  bhikkhu  yena  sakko devanamindo
tenupasankami   upasankamitva   sakkam   devanamindam   etadavoca  kattha  nu
kho   avuso   cattaro   mahabhuta   aparisesa   nirujjhanti  seyyathidam
pathavidhatu  apodhatu  tejodhatu  vayodhatuti  .  evam  vutte  kevatta
sakko   devanamindo   tam   bhikkhum   etadavoca   ahampi   kho  bhikkhu  na
janami   yatthime   cattaro   .pe.   vayodhatuti   atthi  kho  bhikkhu
yama   nama   deva   .pe.   suyamo   nama   devaputto   .pe.
Tusita   nama   deva   .pe.   santusito   nama   devaputto  .pe.
Nimmanarati   nama   deva   .pe.  sunimmito  nama  devaputto  .pe.
Paranimmitavasavatti    nama    deva    .pe.    paranimmitavasavatti   nama
devaputto   amhehi   abhikkantataro   ca  panitataro  ca  so  kho  evam
janeyya   yatthime  cattaro  mahabhuta  aparisesa  nirujjhanti  seyyathidam
pathavidhatu apodhatu tejodhatu vayodhatuti.
     [344]   Athakho   so  kevatta  bhikkhu  yena  vasavatti  devaputto
tenupasankami  upasankamitva  vasavattim  devaputtam  etadavoca  kattha  nu  kho
avuso   ime   cattaro   mahabhuta   aparisesa  nirujjhanti  seyyathidam
pathavidhatu  apodhatu  tejodhatu  vayodhatuti  .  evam  vutte  kevatta
vasavatti  devaputto  tam  bhikkhum  etadavoca  ahampi  kho  bhikkhu  na  janami
yatthime   cattaro   mahabhuta   aparisa  nirujjhanti  seyyathidam  pathavidhatu
apodhatu   tejodhatu   vayodhatuti   atthi   kho  bhikkhu  brahmakayika
nama   deva  amhehi  abhikkantatara  ca  panitatara  ca  te  kho  evam
janeyyum   yatthime   cattaro  .pe.  vayodhatuti  .  athakho  kevatta
bhikkhu   tatharupam  samadhim  samapajji  yatha  samahite  citte  brahmayaniyo
maggo paturahosi.
     [345]   Athakho  so  kevatta  bhikkhu  yena  brahmakayika  deva
tenupasankami   upasankamitva   brahmakayike  deve  etadavoca  kattha  nu
kho   avuso   ime   cattaro  .pe.  vayodhatuti  .  evam  vutte
kevatta   brahmakayika   deva  tam  bhikkhum  etadavocum  mayampi  kho  bhikkhu
Na   janama   yatthime   .pe.  vayodhatuti  atthi  kho  bhikkhu  brahma
mahabrahma    abhibhu    anabhibhuto    annadatthudaso    vasavatti   issaro
katta   nimmita   settho   sajjita   vasi   pita  bhutabhabyanam  amhehi
abhikkantataro   ca   panitataro   ca   so  kho  evam  janeyya  yatthime
cattaro    mahabhuta    aparisesa    nirujjhanti   seyyathidam   pathavidhatu
apodhatu   tejodhatu   vayodhatuti   .  kaham  panavuso  etarahi  so
mahabrahmati   .   mayampi   kho  bhikkhu  na  janama  yattha  va  brahma
yena   va   brahma   apica   bhikkhu  yatha  nimitta  dissanti  aloko
sanjayati    obhaso    patubhavati    brahma   patubhavissati   brahmuno
hetam   pubbanimittam   patubhavaya   yadidam   aloko  sanjayati  obhaso
patubhavatiti. Athakho so kevatta mahabrahma nacirasseva paturahosi.
     [346]  Athakho  so  kevatta  bhikkhu  yena mahabrahma tenupasankami
upasankamitva   tam   mahabrahmanam   etadavoca   kattha  nu  kho  avuso
ime   cattaro   mahabhuta   aparisesa  nirujjhanti  seyyathidam  pathavidhatu
apodhatu   tejodhatu   vayodhatuti   .   evam  vutte  kevatta  so
mahabrahma   tam  bhikkhum  etadavoca  ahamasmi  bhikkhu  brahma  mahabrahma
abhibhu   anabhibhuto   annadatthudaso   vasavatti   issaro   katta   nimmita
settho  sajjita  vasi  pita  bhutabhabyananti  .  dutiyampi  kho kevatta so
bhikkhu  tam  mahabrahmanam  etadavoca  na  kho  aham tam avuso evam pucchami
tvamasi    brahma    mahabrahma    abhibhu    anabhibhuto    annadatthudaso
Vasavatti   issaro   katta   nimmita   sajjita   vasi  pita  bhutabhabyanam
evanca   kho   ahantam  avuso  evam  pucchami  kattha  nu  kho  avuso
ime   cattaro   mahabhuta   aparisesa  nirujjhanti  seyyathidam  pathavidhatu
apodhatu   tejodhatu   vayodhatuti   .   dutiyampi  kho  kevatta  so
mahabrahma   tam  bhikkhum  etadavoca  ahamasmi  bhikkhu  brahma  mahabrahma
abhibhu   anabhibhuto   annadatthudaso   vasavatti   issaro   katta   nimmita
settho   sajjita   vasi  pita  bhutabhabyananti  .  tatiyampi  kho  kevatta
so  bhikkhu  tam  mahabrahmanam  etadavoca  na  kho  ahantam  avuso  evam
pucchami   tvamasi   brahma   mahabrahma  abhibhu  anabhibhuto  annadatthudaso
vasavatti   issaro   katta   nimmita   settho   sajjita   vasi   pita
bhutabhabyanam   evanca   kho   ahantam   avuso   evam   pucchami   kattha
nu   kho   avuso   ime   cattaro   mahabhuta  aparisesa  nirujjhanti
seyyathidam pathavidhatu apodhatu tejodhatu vayodhatuti.
     [347]   Athakho   kevatta   so  mahabrahma  tam  bhikkhum  bahayam
gahetva   ekamantam   apanetva   tam  bhikkhum  etadavoca  ime  kho  mam
bhikkhu   brahmakayika   deva   evam   jananti   natthi  kinci  brahmuno
annatam    natthi   kinci   brahmuno   adittham   natthi   kinci   brahmuno
aviditam    natthi    kinci   brahmuno   asacchikatanti   tasma   ahametesam
sammukha  na  byakasim  ahampi  kho  bhikkhu  na  janami  yatthime  cattaro
mahabhuta    aparisesa    nirujjhanti   seyyathidam   pathavidhatu   apodhatu
Tejodhatu  vayodhatuti  tasma  tiha  bhikkhu  tumhevetam  dukkatam tumhevetam
aparaddham  yam  tvam  bhagavantam  abhimuncitva  1-  bahiddha  pariyetthim apajjasi
imassa   panhassa   veyyakaranaya   gaccha   tvam   bhikkhu  tameva  bhagavantam
upasankamitva   imam   panham   puccha  yatha  te  bhagava  byakaroti  tatha
nam dhareyyasiti.
     [348]  Athakho  kevatta  so  bhikkhu  seyyathapi nama balava puriso
samminjitam   va   baham   pasareyya   pasaritam   va  baham  samminjeyya
evameva   brahmaloke   antarahito  mama  purato  paturahosi  .  athakho
so  kevatta  so  bhikkhu  mam  abhivadetva  ekamantam  nisidi . Ekamantam
nasinno  kho  kevatta  so  bhikkhu  mam  etadavoca  kattha  nu  kho  bhante
ime   cattaro   mahabhuta   aparisesa  nirujjhanti  seyyathidam  pathavidhatu
apodhatu tejodhatu vayodhatuti.
     {348.1}  Evam  vutte  aham  kevatta  tam bhikkhum etadavocam bhutapubbam
bhikkhu    samuddika    banija    tiradassim   sakunam   gahetva   navaya
ajjhogahanti     te     atiradassiniya    navaya    tiradassim    sakunam
muncanti   so   gacchati   puratthimam   disam   gacchati   dakkhinam   disam  gacchati
pacchimam   disam   gacchati   uttaram   disam  gacchati  uddham  disam  gacchati  anudisam
sace  so  samanta  tiram  passati  tathapakkanto  va  hoti  sace  pana so
samanta   tiram  na  passati  tameva  navam  paccagacchati  ayameva  kho  tvam
bhikkhu     yato     yava     brahmaloka     pariyesamano     imassa
@Footnote: 1 Si. atisitva.
Panhassa    veyyakaranena    ajjhagama    athakho    mayhameva   santike
paccagato   na   kho  eso  bhikkhu  panho  evam  pucchitabbo  kattha  nu
kho   bhante  ime  cattaro  mahabhuta  aparisesa  nirujjhanti  seyyathidam
pathavidhatu   apodhatu   tejodhatu   vayodhatuti  .  evanca  kho  so
bhikkhu panho pucchitabbo.
     [349] Kattha apo ca pathavi ca          tejo vayo na gadhati
                 kattha dighanca rassanca       anum thulam subhasubham
                 kattha namanca rupanca       asesam uparujjhatiti.
                            Tatra veyyakaranam bhavati.
     [350] Vinnanam anidassanam          anantam sabbato pabham
                 ettha apo ca pathavi ca        tejo vayo na gadhati
                 ettha dighanca rassanca      anum thulam subhasubham
                 ettha namanca rupanca       asesam uparujjhati
                 vinnanassa nirodhena        etthetam uparujjhatiti.
     Idamavoca   bhagava   .  attamano  kevatto  gahapatiputto  bhagavato
bhasitam abhinanditi.
                  Kevattasuttam ekadasamam nitthitam.
                             ------------------
                    Lohiccasuttam dvadasamam
     [351]  Evamme  sutam  .  ekam  samayam  bhagava  kosalesu  carikam
caramano   mahata   bhikkhusamghena   saddhim   pancamattehi   bhikkhusatehi  yena
salavatika   tadavasari  .  tena  kho  pana  samayena  lohicco  brahmano
salavatikam    ajjhavasati   sattussadam   satinakatthodakam   sadhannam   rajabhoggam
ranna pasenadikosalena dinnam rajadayam brahmadeyyam.
     [352]  Tena  kho  pana  samayena  lohiccassa  brahmanassa evarupam
papakam    ditthigatam    uppannam   hoti   idha   samano   va   brahmano
va   kusalam   dhammam   adhigaccheyya   kusalam   dhammam  adhigantva  na  parassa
aroceyya   kinhi   paro   parassa   karissati  seyyathapi  nama  puranam
bandhanam    chinditva   annam   navam   bandhanam   kareyya   evam   sampadamidam
papakam   lobhadhammam   vadami   kinhi  paro  parassa  karissatiti  .  assosi
kho   lohicco   brahmano   samano   khalu   bho   gotamo  sakyaputto
sakyakula   pabbajito   kosalesu   carikancaramano   mahata   bhikkhusamghena
saddhim   pancamattehi   bhikkhusatehi   salavatikam   anuppatto   tam  kho  pana
bhavantam    gotamam   evamkalyano   kittisaddo   abbhuggato   itipi   so
bhagava   .pe.   buddho   bhagavati   so   imam  lokam  sadevakam  samarakam
sabrahmakam     sassamanabrahmanim    pajam    sadevamanussam    sayam    abhinna
sacchikatva   pavedeti   so   dhammam  deseti  adikalyanam  majjhekalyanam
Pariyosanakalyanam     sattham     sabyanjanam     kevalaparipunnam    parisuddham
brahmacariyam pakaseti sadhu kho pana tatharupanam arahatam dassanam hotiti.
     [353]  Athakho  lohicco  brahmano  rosikam  nhapitam  amantesi
ehi    tvam   samma   rosike   yena   samano   gotamo   tenupasankama
upasankamitva   mama   vacanena   samanam   gotamam   appabadham   appatankam
lahutthanam   balam   phasuviharam   puccha   lohicco  bho  gotama  brahmano
bhavantam   gotamam   appabadham   appatankam   lahutthanam   balam   phasuviharam
pucchatiti   evanca   vadehi   adhivasetu   kira  bhavam  gotamo  lohiccassa
brahmanassa   svatanaya   bhattam  saddhim  bhikkhusamghenati  .  evam  bhanteti
kho   rosiko   nhapiko   lohiccassa   brahmanassa   patissutva  yena
bhagava   tenupasankami   upasankamitva   bhagavantam   abhivadetva  ekamantam
nisidi  .  ekamantam  nisinno  kho  rosiko  nhapiko  bhagavantam etadavoca
lohicco    bhante    brahmano    bhagavantam    appabadham   appatankam
lahutthanam   balam   phasuviharam   pucchati   evanca  vadeti  adhivasetu  kira
bhante    bhagava   lohiccassa   brahmanassa   svatanaya   bhattam   saddhim
bhikkhusamghenati. Adhivasesi bhagava tunhibhavena.
     [354]   Athakho   rosiko  nhapito  bhagavato  adhivasanam  viditva
utthayasana   bhagavantam   abhivadetva  padakkhinam  katva  yena  lohicco
brahmano   tenupasankami   upasankamitva   lohiccam  brahmanam  etadavoca
avocumha   kho   mayam   bhoto  vacanena  tam  bhagavantam  lohicco  bhante
Brahmano   bhagavantam   appabadham  appatankam  lahutthanam  balam  phasuviharam
pucchati   evanca   vadeti   adhivasetu   kira  bhante  bhagava  lohiccassa
brahmanassa    svatanaya    bhattam    saddhim   bhikkhusamghenati   adhivutthanca
pana   tena  bhagavatati  .  athakho  lohicco  brahmano  tassa  rattiya
accayena   sake   nivesane   panitam   khadaniyam   bhojaniyam   patiyadetva
rosikam   nhapitam   amantesi   ehi  tvam  samma  rosike  yena  samano
gotamo    tenupasankama    upasankamitva    samanassa    gotamassa   kalam
arocehi   kalo   bho  gotama  nitthitam  bhattanti  .  evam  bhoti  kho
rosiko    nhapito    lohiccassa    brahmanassa    patissutva   yena
bhagava   tenupasankami   upasankamitva   bhagavantam   abhivadetva  ekamantam
atthasi   .   ekamantam   thito  kho  rosiko  nhapito  bhagavato  kalam
arocesi kalo bhante nitthitam bhattanti.
     [355]  Athakho  bhagava  pubbanhasamayam  nivasetva  pattacivaramadaya
saddhim bhikkhusamghena yena salavatika tenupasankami.
     {355.1}  Tena kho pana samayena  rosiko nhapito bhagavantam pitthito
pitthito  anubandho  hoti  .  athakho  rosiko nhapito bhagavantam etadavoca
lohiccassa  bhante  brahmanassa  evarupam  papakam  ditthigatam  uppannam  hoti
idha  samano  va  brahmano  va  kusalam  dhammam  adhigaccheyya  kusalam  dhammam
adhigantva  na  parassa  aroceyya  kinhi  paro parassa karissati seyyathapi
nama   puranam   bandhanam   chinditva   annam   navam  bandhanam  kareyya  evam
Sampadamidam   papakam   lobhadhammam   vadami   kinhi   paro  parassa  karissatiti
sadhu   bhante   bhagava  lohiccam  brahmanam  etasma  papaka  ditthigata
vivecetuti  .  appevanama  siya  rosike  appevanama siya rosiketi.
Athakho   bhagava   yena   lohiccassa   brahmanassa  nivesanam  tenupasankami
upasankamitva    pannatte    asane    nisidi   .   athakho   lohicco
brahmano      buddhappamukham      bhikkhusamgham      panitena      khadaniyena
bhojaniyena sahattha santappesi sampavaresi.
     [356]    Athakho    lohicco    brahmano   bhagavantam   bhuttavim
onitapattapanim   annataram   nicam   asanam   gahetva  ekamantam  nisidi .
Ekamantam   nisinnam   kho   lohiccam   brahmanam  bhagava  etadavoca  saccam
kira   lohicca   te   evarupam   papakam   ditthigatam  uppannam  idha  samano
va   brahmano  va  kusalam  dhammam  adhigaccheyya  kusalam  dhammam  adhigantva
na   parassa   aroceyya   kinhi   paro   parassa   karissati  seyyathapi
nama   puranam   bandhanam   chinditva   annam   navam  bandhanam  kareyya  evam
sampadamidam   papakam   lobhadhammam  vadami  kinhi  paro  parassa  karissatiti .
Evam   bho   gotama   .   tam  kim  mannasi  lohicca  nanu  tvam  salavatikam
ajjhavasasiti  .  evam  bho  gotama  .  yo  nu kho lohicca evam vadeyya
lohicco    brahmano    salavatikam    ajjhavasati    ya   salavatikaya
samudayam   sanjati   lohicco   va   tam  brahmano  ekako  paribhunjeyya
na   annesam   dadeyyati   evamvadi   so   ye   tam  upajivanti  tesam
Antarayakaro va hoti no vati.
     {356.1}   Antarayakaro  bho  gotama  .  antarayakaro  samano
hitanukampi   va   tesam  hoti  ahitanukampi  vati  .  ahitanukampi  bho
gotama   .   ahitanukampissa  mettam  va  tesu  cittam  paccupatthitam  hoti
sapattikam  vati  .  sapattikam  bho  gotama  .  sapattike citte paccupatthite
micchaditthi  va  hoti  sammaditthi  vati  .  micchaditthi  bho  gotama .
Micchaditthissa   kho   aham   lohicca  dvinnam  gatinam  annataram  gatim  vadami
nirayam va tiracchanayonim va.
     [357]   Tam   kim   mannasi   lohicca  nanu  raja  pasenadikosalo
kasikosalam  ajjhavasatiti  .  evam  bho  gotama  .  yo  nu  kho lohicca
evam    vadeyya    raja    pasenadikosalo    kasikosalam   ajjhavasati
ya   kasikosale   samudayam   sanjati   raja   va   tam  pasenadikosalo
ekako   paribhunjeyya   na   annesam   dadeyyati   evamvadi  so  ye
rajanam   pasenadikosalam   upajivanti   tumhe   ceva   anne   ca  tesam
antarayakaro va hoti no vati.
     {357.1}   Antarayakaro  bho  gotama  .  antarayakaro  samano
hitanukampi   va   tesam  hoti  ahitanukampi  vati  .  ahitanukampi  bho
gotama   .   ahitanukampissa  mettam  va  tesu  cittam  paccupatthitam  hoti
sapattikam  vati  .  sapattikam  bho  gotama  .  sapattike citte paccupatthite
micchaditthi  va  hoti  sammaditthi  vati  .  micchaditthi  bho  gotama .
Micchaditthissa   kho   aham   lohicca  dvinnam  gatinam  annataram  gatim  vadami
nirayam va tiracchanayonim va.
     [358]  Iti  kira  lohicca  yo  evam vadeyya lohicco brahmano
salavatikam   ajjhavasati   ya   salavatikaya   samudayam   sanjati  lohicco
va   tam   brahmano   ekako   paribhunjeyya   na   annesam  dadeyyati
evamvadi  so  ye  tam  upajivanti  tesam  antarayakaro hoti antarayakaro
samano   ahitanukampi   hoti  ahitanukampissa  sapattikam  cittam  paccupatthitam
hoti   sapattike   citte   paccupatthite  micchaditthi  hoti  .  evameva
kho  lohicca  yo  evam  vadeyya  idha  samano  va  brahmano va kusalam
dhammam   adhigaccheyya   kusalam   dhammam   adhigantva  na  parassa  aroceyya
kinhi paro parassa karissatiti.
     {358.1}  Seyyathapi  nama  puranam  bandhanam  .pe.  karissatiti .
Evamvadi   so  ye  te  kulaputta  tathagatappaveditam  dhammavinayam  agamma
evarupam    ularam    visesam   adhigacchanti   sotapattiphalampi   sacchikaronti
sakadagamiphalampi    sacchikaronti    anagamiphalampi   sacchikaronti   arahattampi
sacchikaronti   ye   cime   dibba  gabbha  paripacenti  dibbanam  bhavanam
abhinibbattiya    tesam    antarayakaro   hoti   antarayakaro   samano
ahitanukampi   hoti   ahitanukampissa   sapattikam   cittam  paccupatthitam  hoti
sapattike  citte  paccupatthite  micchaditthi  hoti . Micchaditthissa kho aham
lohicca dvinnam gatinam annataram gatim vadami nirayam va tiracchanayonim va.
     [359]  Iti  kira  lohicca  yo evam vadeyya raja pasenadikosalo
kasikosalam   ajjhavasati   ya   kasikosale  samudayam  sanjati  raja  va
Tam   pasenadikosalo   ekako   paribhunjeyya   na   annesam   dadeyyati
evamvadi   so   ye   rajanam   pasenadikosalam  upajivanti  tumhe  ceva
anne  ca  tesam  antarayakaro  hoti  antarayakaro  samano ahitanukampi
hoti   ahitanukampissa   sapattikam   cittam   paccupatthitam   hoti   sapattike
citte   paccupatthite   micchaditthi   hoti   .   evameva  kho  lohicca
yo   evam   vadeyya   idha   samano  va  brahmano  va  kusalam  dhammam
adhigaccheyya   kusalam   dhammam   adhigantva   na  parassa  aroceyya  kinhi
paro parassa karissatiti.
     {359.1}   Seyyathapi   nama   puranam   bandhanam  chinditva  annam
navam   bandhanam   kareyya   evam   sampadamidam   papakammam  lobhadhammam  vadami
kinhi   paro   parassa  karissatiti  .  evamvadi  so  ye  te  kulaputta
tathagatappaveditam   dhammavinayam  agamma  evarupam  ularam  visesam  adhigacchanti
sotapattiphalampi       sacchikaronti      sakadagamiphalampi      sacchikaronti
anagamiphalampi    sacchikaronti    arahattampi    sacchikaronti    ye   cime
dibba   gabbha   paripacenti   dibbanam   bhavanam   abhinibbattiya   tesam
antarayakaro    hoti    antarayakaro    samano   ahitanukampi   hoti
ahitanukampissa   sapattikam   cittam   paccupatthitam   hoti   sapattike  citte
paccupatthite   micchaditthi   hoti   .   micchaditthissa  kho  aham  lohicca
dvinnam gatinam annataram gatim vadami nirayam va tiracchanayonim va.
     [360]  Tayo  khome  lohicca sattharo ye loke codanaraha yo
ca   panevarupe  sattharo  codeti  sa  codana  bhuta  taccha  dhammika
Anavajja   katame   tayo   idha   lohicca  ekacco  sattha  yassatthaya
agarasma    anagariyam    pabbajito    hoti    svassa    samannattho
ananuppatto   hoti   .   so  tam  samannattham  ananupapunitva  savakanam
dhammam  deseti  idam  vo  hitaya  idam  vo  sukhayati . Tassa savaka na
sussanti   na   sotam   odahanti   na  annacittam  upatthapenti  vokkamma
ca   satthu   sasana  vattanti  .  so  evamassa  codetabbo  ayasma
kho   yassatthaya  agarasma  anagariyam  pabbajito  so  te  samannattho
ananuppatto   tam   tvam   samannattham   ananupapunitva   savakanam   dhammam
desesi  idam  vo  hitaya  idam  vo  sukhayati  .  tassa  te savaka na
sussanti   na   sotam   odahanti   na  annacittam  upatthapenti  vokkamma
ca   satthu   sasana   vattanti   seyyathapi   nama   osakkantiya  va
usakkeyya    parammukhim    va   alingeyya   evam   sampadamidam   papakam
lobhadhammam   vadami  kinhi  paro  parassa  karissatiti  .  ayam  kho  lohicca
pathamo   sattha   yo   loke  codanaraho  yo  ca  panevarupam  sattharam
codeti sa codana bhuta taccha dhammika anavajja.
     [361]  Puna  caparam  lohicca idhekacco sattha yassatthaya agarasma
anagariyam    pabbajito    hoti    svassa    samannattho   ananuppatto
hoti    .   so   tam   samannattham   ananupapunitva   savakanam   dhammam
deseti   idam  vo  hitaya  idam  vo  sukhayati  .  tassa  te  savaka
sussanti   sotam   odahanti   annacittam   upatthapenti  na  ca  vokkamma
Satthu   sasana   vattanti   .   so   evamassa  codetabbo  ayasma
kho   yassatthaya   agarasma   anagariyam   pabbajito   hoti   so  te
samannattho    ananuppatto    tam    tvam    samannattham   ananupapunitva
savakanam  dhammam  desesi  idam  vo  hitaya  idam  vo  sukhayati . Tassa
te    savaka   sussanti   sotam   odahanti   annacittam   upatthapenti
na  ca  vokkamma  satthu  sasana  vattanti  seyyathapi  nama  sakam  khettam
ohaya    parakkhettam    niddayitabbam    manneyya    evam    sampadamidam
papakam   lobhadhammam   vadami   kinhi   paro   parassa   karissatiti  .  ayam
kho  lohicca  dutiyo  sattha  yo  loke  codanaraho  yo  ca panevarupam
sattharam codeti sa codana bhuta taccha dhammika anavajja.



             The Pali Tipitaka in Roman Character Volume 9 page 273-292. https://84000.org/tipitaka/read/roman_item.php?book=9&item=338&items=24              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=338&items=24&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=338&items=24              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=338&items=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=338              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]