ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page250.

Subhasuttaṃ dasamaṃ [314] Evamme sutaṃ . ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassārāme aciraparinibbute bhagavati. [315] Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati kenacideva karaṇīyena . athakho subho māṇavo todeyyaputto aññataraṃ māṇavakaṃ āmantesi ehi tvaṃ māṇavaka yena samaṇo ānando tenupasaṅkama upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti evañca vadehi sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti. {315.1} Evaṃ bhoti kho so māṇavako subhassa māṇavassa todeyyaputtassa paṭissutvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so māṇavako āyasmantaṃ ānandaṃ etadavoca subho kho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa

--------------------------------------------------------------------------------------------- page251.

Nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti. [316] Evaṃ vutte āyasmā ānando taṃ māṇavakaṃ etadavoca akālo kho māṇavaka atthi me ajja bhesajjamattā pītā appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyāti . Evaṃ bhoti kho so māṇavako āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena subho māṇavo todeyyaputto tenupasaṅkami upasaṅkamitvā subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca avocumhā kho mayaṃ bhoto vacanena taṃ bhavantaṃ ānandaṃ subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti evaṃ vutte bho samaṇo ānando maṃ etadavoca akālo kho māṇavaka atthi me ajja bhesajjamattā pītā appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyāti ettāvatāpi kho bho katameva etaṃ yato kho so bhavaṃ ānando okāsamakāsi svātanāyapi upasaṅkamanāyāti. [317] Athakho āyasmā ānando tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya cetakena bhikkhunā pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho

--------------------------------------------------------------------------------------------- page252.

Subho māṇavo todeyyaputto yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho subho māṇavo todeyyaputto āyasmantaṃ ānandaṃ etadavoca bhavañhi ānando tassa bhoto gotamassa dīgharattaṃ upaṭṭhāko santikāvacaro samīpacārī bhavametaṃ ānando jāneyya yesaṃ so bhavaṃ gotamo dhammānaṃ vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi katamesānaṃ kho bho ānanda dhammānaṃ so bhavaṃ gotamo vaṇṇavādī ahosi kattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti. {317.1} Tiṇṇaṃ kho māṇavaka khandhānaṃ so bhagavā vaṇṇavādī ahosi ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi katamesaṃ tiṇṇaṃ ariyassa sīlakkhandhassa ariyassa samādhikkhandhassa ariyassa paññākkhandhassa imesaṃ kho māṇavaka tiṇṇaṃ khandhānaṃ so bhagavā vaṇṇavādī ahosi ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti. [318] Katamo pana so ko ānanda ariyo sīlakkhandho yassa so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti. {318.1} Idha māṇava tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno .pe. so imaṃ lokaṃ sadevakaṃ samārakaṃ .pe. parisuddhaṃ brahmacariyaṃ pakāseti . taṃ

--------------------------------------------------------------------------------------------- page253.

Dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule pacchājāto so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena saddhāpaṭilābhena samannāgato itipi paṭisañcikkhati sambādho gharāvāso rajāpatho abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati . so evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena parisuddhājīvo sīlasampanno indriyesu guttadvāro satisampajaññena samannāgato santuṭṭho. [319] Kathañca māṇava bhikkhu sīlasampanno hoti idha māṇava bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati . yaṃpi māṇava bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī

--------------------------------------------------------------------------------------------- page254.

Viharati idaṃpissa hoti sīlasmiṃ (tato paraṃ sabbaṃ vitthāretabbaṃ) .pe. [320] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti . seyyathīdaṃ . santikammaṃ paṇidhikammaṃ bhūmikammaṃ bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikaraṇaṃ ācamanaṃ nhāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettappānaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchaṃ mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho iti vā . iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Yaṃpi māṇava bhikkhu yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti . seyyathīdaṃ . santikammaṃ paṇidhikammaṃ .pe. Osadhīnaṃ paṭimokkho iti vā. Iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti idampissa hoti sīlasmiṃ. {320.1} Sa kho so māṇava bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato . seyyathāpi māṇava rājā khattiyo muddhāvasitto nihatapaccāmitto na kutopi bhayaṃ samanupassati yadidaṃ paccatthikato evameva kho māṇava bhikkhu evaṃ sīlasampanno na kutopi bhayaṃ samanupassati yadidaṃ sīlasaṃvarato . so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ

--------------------------------------------------------------------------------------------- page255.

Anavajjasukhaṃ paṭisaṃvedeti . evaṃ kho māṇava bhikkhu sīlasampanno hoti . ayaṃ kho so māṇava ariyo sīlakkhandho yassa so bhagavā vaṇṇavādī ahosi ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi atthi cevettha uttariṃ karaṇīyanti. {320.2} Acchariyaṃ bho ānanda abbhūtaṃ bho ānanda so cāyaṃ bho ānanda ariyo sīlakkhandho paripuṇṇo no aparipuṇṇo evaṃ paripuṇṇañcāhaṃ bho ānanda ariyaṃ sīlakkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi . evaṃ paripuṇṇañca bho ānanda ariyaṃ sīlakkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṃ te tāvatakeneva attamanā assu alamettāvatā katamettāvatā anuppatto no sāmaññattho natthi no kiñci uttariṃ karaṇīyanti . atha ca pana bhavaṃ ānando evamāha atthi cevettha uttariṃ karaṇīyanti. [321] Katamo pana so bho ānanda ariyo samādhikkhandho yassa so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti . kathañca pana māṇava bhikkhu indriyesu guttadvāro hoti . idha māṇava bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati .

--------------------------------------------------------------------------------------------- page256.

Sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati . so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti . evaṃ kho māṇava bhikkhu indriyesu guttadvāro hoti. [322] Kathañca māṇava bhikkhu satisampajaññena samannāgato hoti . idha māṇava bhikkhu abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṃghāṭipattacīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti evaṃ kho māṇava bhikkhu satisampajaññena samannāgato hoti. [323] Kathañca māṇava bhikkhu santuṭṭho hoti . idha māṇava bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena so yena yeneva pakkamati samādāyeva pakkamati seyyathāpi māṇava pakkhī sakuṇo yena yeneva ḍeti sapattabhāroyeva

--------------------------------------------------------------------------------------------- page257.

Ḍeti evameva kho māṇava bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena so yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho māṇava bhikkhu santuṭṭho hoti. [324] So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ lobhaṃ pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu vicikicchāya cittaṃ parīsodheti. [325] Seyyathāpi māṇava puriso iṇaṃ ādāya kammante payojeyya tassa te kammantā samijjheyyuṃ . so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya siyā cassa uttariṃ

--------------------------------------------------------------------------------------------- page258.

Avasiṭṭhaṃ dārabharaṇāya . tassa evamassa ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ tassa te me kammantā samijjhiṃsu sohaṃ yāni porāṇāni iṇamūlāni tāni ca byantīakāsiṃ atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyāti . so tatonidānaṃ labhetha pāmojjaṃ adhigacche somanassaṃ. {325.1} Seyyathāpi māṇava puriso ābādhiko assa dukkhito bāḷhagilāno bhattañcassa nacchādeyya na cassa kāye balamattā . So aparena samayena tamhā ābādhā mucceyya bhattañcassa chādeyya siyā cassa kāye balamattā . Tassa evamassa ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno bhattañca me nacchādesi na ca me āsi kāye balamattā somhi etarahi tamhā ābādhā mutto bhattañca me chādesi atthi ca me kāye balamattāti. So tatonidānaṃ labhetha pāmojjaṃ adhigacche somanassaṃ. {325.2} Seyyathāpi māṇava puriso bandhanāgāre bandho assa so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abhayena na cassa kiñci bhogānaṃ vayo . tassa evamassa ahaṃ kho pubbe bandhanāgāre bandho ahosiṃ somhi etarahi tamhā bandhanāgārā mutto sotthinā abhayena natthi ca me kiñci bhogānaṃ vayoti . so tatonidānaṃ labhetha pāmojjaṃ adhigacche somanassaṃ . Seyyathāpi māṇava puriso dāso anattādhīno parādhīno na yenakāmaṃgamo . so aparena samayena tamhā dāsabyā mucceyya

--------------------------------------------------------------------------------------------- page259.

Attādhīno aparādhīno bhujisso yenakāmaṃgamo . tassa evamassa ahaṃ kho pubbe dāso ahosiṃ na attādhīno parādhīno na yenakāmaṃgamo somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṃgamoti . so tatonidānaṃ labhetha pāmojjaṃ adhigacche somanassaṃ. {325.3} Seyyathāpi māṇava puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ . so aparena samayena taṃ kantāraṃ nitthareyya sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ . tassa evamassa ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ somhi etarahi taṃ kantāraṃ nitthiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayanti . so tatonidānaṃ labhetha pāmojjaṃ adhigacche somanassaṃ . evameva kho māṇava bhikkhu yathāiṇaṃ yathārogaṃ yathābandhanāgāraṃ yathādāsabyaṃ yathākantāraddhānamaggaṃ ime pañca nīvaraṇe appahīne attani samanupassati. {325.4} Seyyathāpi māṇava yathāānaṇyaṃ yathāārogyaṃ yathābandhanāmokkhaṃ yathābhujissaṃ yathākhemantabhūmiṃ evameva bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ pavedeti sukhino cittaṃ samādhiyati . so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati .

--------------------------------------------------------------------------------------------- page260.

So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. {325.5} Seyyathāpi māṇava dakkho nhāpako vā nhāpakantevāsī vā kaṃsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṃ sandeyya parisandeyya sāyaṃ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phutā snehena na ca paggharati evameva kho māṇava bhikkhu .pe. yaṃ hi māṇava bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati so imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. Idaṃpissa hoti samādhimhi. [326] Puna caparaṃ māṇava bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati . so imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena na apphutaṃ hoti. {326.1} Seyyathāpi māṇava udakarahado gambhīro ubbhitodako tassa nevassa puratthimāya disāya udakassa āyamukhaṃ na dakkhiṇāya disāya udakassa āyamukhaṃ na pacchimāya disāya na uttarāya disāya

--------------------------------------------------------------------------------------------- page261.

Udakassa āyamukhaṃ devo pana kālena kālaṃ sammādhāraṃ anuppaveccheyya athakho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tadeva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. Idampissa hoti samādhismiṃ. [327] Puna caparaṃ māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati . so imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. {327.1} Seyyathāpi māṇava uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānugatāni anto nimuggaposīni tāni yāva ca aggāni yāva ca mūlāni sītena vārinā abhisannāni parisannāni paripūrāni paripphutāni nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ

--------------------------------------------------------------------------------------------- page262.

Vā sītena vārinā apphutaṃ assa evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. Idampissa hoti samādhismiṃ. [328] Puna caparaṃ māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . so imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. {328.1} Seyyathāpi māṇava puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa nāssa kiñci sabbāvato kāyassa odātena vatthena apphutaṃ hoti evameva kho māṇava bhikkhu .pe. Yaṃpi māṇava bhikkhu sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti . idaṃpissa hoti samādhismiṃ. Ayaṃ kho so māṇava ariyo samādhikkhandho yassa so bhagavā vaṇṇavādī ahosi ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi atthi cevettha uttariṃ karaṇīyanti . acchariyaṃ bho ānanda abbhūtaṃ

--------------------------------------------------------------------------------------------- page263.

Bho ānanda so cāyaṃ bho ānanda ariyo samādhikkhandho paripuṇṇo no aparipuṇṇo evaṃ paripuṇṇañcāhaṃ bhoto ānandassa ariyaṃ samādhikkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi evaṃ paripuṇṇañca bho ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṃ te tāvatakeneva attamanā assu alamettāvatā katamettāvatā anuppatto no sāmaññattho natthi no kiñci uttariṃ karaṇīyanti . atha ca pana bhavaṃ ānando evamāha atthi cevettha uttariṃ karaṇīyanti. [329] Katamo pana so bho ānanda ariyo paññākkhandho yassa so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi . so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti . so evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsupacayo niccucchādanaparimaddanabhedanaviddhaṃsanadhammo idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti. {329.1} Seyyathāpi māṇava maṇiveḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya ayaṃ kho maṇiveḷuriyo subho jātimā

--------------------------------------------------------------------------------------------- page264.

Aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vāti evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti so evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsupacayo niccucchādanaparimaddanabhedanaviddhaṃsanadhammo idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti. Idaṃpissa hoti paññāya. [330] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ abhinimmināya cittaṃ abhinīharati abhininnāmeti . so imamhā kāyā aññaṃ kāyaṃ abhininnāmeti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ. {330.1} Seyyathāpi māṇava puriso muñjamhā isikaṃ pavāheyya tassa evamassa ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhā tveva isikā pavālhāti . seyyathāpi māṇava puriso asiṃ kosiyā pavāheyya tassa evamassa ayaṃ asi ayaṃ kosi aññā asi aññā kosi kosiyā tveva asi pavālhāti. Seyyathāpi māṇava puriso ahiṃ karaṇḍā uddhareyya tassa evamassa ayaṃ ahi ayaṃ karaṇḍo añño ahi añño karaṇḍo karaṇḍā tveva ahi

--------------------------------------------------------------------------------------------- page265.

Uddharitoti 1- evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite citte .pe. āneñjappatte manomayaṃ abhinimmināya cittaṃ abhinīharati abhininnāmeti .pe. Idaṃpissa hoti paññāya. [331] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti . so anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse . so paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. {331.1} Seyyathāpi māṇava dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya tantadeva kareyya abhinipphādeyya seyyathāpi vā pana māṇava dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya tantadeva kareyya abhinipphādeyya seyyathāpi vā pana māṇava dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ @Footnote: 1 sīhalapotthake ubbhato.

--------------------------------------------------------------------------------------------- page266.

Suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya tantadeva kareyya abhinipphādeyya evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti so anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti .pe. yāva brahmalokāpi kāyena vasaṃ vatteti . idampissa hoti paññāya. [332] So evaṃ samāhite citte .pe. āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti . so dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. {332.1} Seyyathāpi māṇava puriso addhānamaggapaṭipanno so suṇeyya bherisaddaṃpi mudiṅgasaddaṃpi 1- saṃkhasaddaṃpi paṇavasaddaṃpi deṇḍimasaddaṃpi tassa evamassa bherisaddo itipi mudiṅgasaddo itipi saṃkhasaddo itipi paṇavasaddo itipi deṇḍimasaddo itipi evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite citte .pe. Āneñjappatte dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubhopi sadde @Footnote: 1 ito paraṃ sīhalapotthake saṃkhapaṇavadeṇḍimasaddampi tassa evamassa @bherisaddo itipi mudiṅgasaddo itipi saṃkhapaṇavadeṇḍimasaddo itipīti @īdiso pāṭho dissati.

--------------------------------------------------------------------------------------------- page267.

Suṇāti dibbe ca mānuse ca ye dūre santike ca . idampissa hoti paññāya. [333] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti . so parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ ladosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ cattanti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cattanti pajānāti. {333.1} Seyyathāpi māṇava itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakamukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā

--------------------------------------------------------------------------------------------- page268.

Sakaṇikanti pajāneyya akaṇikaṃ vā akaṇikanti pajāneyya evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite citte .pe. āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti . so parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti .pe. avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. Idampissa hoti paññāya. [334] So evaṃ samāhite citte .pe. āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti . so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo jātisataṃpi jātisahassaṃpi jātisatasahassaṃpi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti . iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. {334.1} Seyyathāpi māṇava puriso sakamhāpi gāmā aññaṃ gāmaṃ gaccheyya tamhāpi gāmā aññaṃpi gāmaṃ gaccheyya so tamhā gāmā sakaṃyeva gāmaṃ paccāgaccheyya

--------------------------------------------------------------------------------------------- page269.

Tassa evamassa ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ 1- tatthāpi evaṃ 2- aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ so tamhā gāmā amuṃ gāmaṃ agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ somhi tamhā gāmā sakaṃyeva gāmaṃ paccāgatoti evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite citte .pe. Āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idaṃpissa hoti paññāya. [335] So evaṃ samāhite citte .pe. āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti . so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena @Footnote: 1 agañchinti vā pāṭho. 2 Sī. tatra evaṃ.

--------------------------------------------------------------------------------------------- page270.

Samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. {335.1} Seyyathāpi māṇava majjhe siṃghāṭake pāsādo tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi rathiyāya vithiṃ sañcarantepi majjhe siṃghāṭake nisinnepi tassa evamassa ete manussā gehaṃ pavisanti ete nikkhamanti ete rathiyāyapi vithiṃ sañcaranti ete majjhe siṃghāṭake nisinnāti evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite citte .pe. Āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti . so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti . Idampissa hoti paññāya. [336] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ

--------------------------------------------------------------------------------------------- page271.

Dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. {336.1} Seyyathāpi māṇava pabbatasaṃkhepaudakarahado accho vippasanno anāvilo tattha cakkhumā puriso tīre ṭhito passeyya sippikasambukaṃpi sakkharakaṭhalaṃpi macchagumbaṃpi carantaṃpi tiṭṭhantaṃpi tassa evamassa ayaṃ kho udakarahado accho vippasanno anāvilo tatrime sippikasambukāpi sakkharakaṭhalāpi macchagumbāpi carantāpi tiṭṭhantāpi 1- evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite citte .pe. āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti @Footnote: 1 Sī. carantipi tiṭṭhantipi.

--------------------------------------------------------------------------------------------- page272.

Pajānāti. Idampissa hoti paññāya. [337] Ayaṃ kho so māṇava ariyo paññākkhandho yassa so bhagavā vaṇṇavādī ahosi ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi natthi cevettha uttariṃ karaṇīyanti . acchariyaṃ bho ānanda abbhūtaṃ bho ānanda sovāyaṃ bho ānanda ariyo paññākkhandho paripuṇṇo no aparipuṇṇo evaṃ paripuṇṇañcāhaṃ bho ānanda ariyaṃ paññākkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi natthi no kiñci uttariṃ karaṇīyanti . abhikkantaṃ bho ānanda abhikkantaṃ bho ānanda seyyathāpi bho ānanda nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva kho bhotā ānandena anekapariyāyena dhammo pakāsito esāhaṃ bho ānanda bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca upāsakaṃ maṃ bhavaṃ ānanda dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Subhasuttaṃ dasamaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 9 page 250-272. https://84000.org/tipitaka/read/roman_item.php?book=9&item=314&items=24&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=314&items=24&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=314&items=24&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=314&items=24&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=314              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]