ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
                       Subhasuttaṃ dasamaṃ
     [314]  Evamme  sutaṃ  .  ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassārāme aciraparinibbute bhagavati.
     [315]   Tena  kho  pana  samayena  subho  māṇavo  todeyyaputto
sāvatthiyaṃ   paṭivasati   kenacideva   karaṇīyena   .  athakho  subho  māṇavo
todeyyaputto   aññataraṃ   māṇavakaṃ   āmantesi   ehi   tvaṃ   māṇavaka
yena   samaṇo   ānando   tenupasaṅkama   upasaṅkamitvā   mama   vacanena
samaṇaṃ   ānandaṃ   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
puccha   subho   māṇavo   todeyyaputto   bhavantaṃ   ānandaṃ   appābādhaṃ
appātaṅkaṃ    lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchatīti   evañca   vadehi
sādhu   kira   bhavaṃ   ānando   yena  subhassa  māṇavassa  todeyyaputtassa
nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti.
     {315.1} Evaṃ bhoti kho so māṇavako subhassa māṇavassa todeyyaputtassa
paṭissutvā  yenāyasmā  ānando  tenupasaṅkami  upasaṅkamitvā  āyasmatā
ānandena   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ  nisīdi  .  ekamantaṃ nisinno kho so māṇavako āyasmantaṃ ānandaṃ
etadavoca  subho  kho  māṇavo  todeyyaputto  bhavantaṃ ānandaṃ appābādhaṃ
appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ  pucchati  evañca  vadeti  sādhu
kira    bhavaṃ    ānando    yena   subhassa   māṇavassa   todeyyaputtassa
Nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti.
     [316]  Evaṃ  vutte  āyasmā  ānando  taṃ  māṇavakaṃ etadavoca
akālo  kho  māṇavaka  atthi  me  ajja  bhesajjamattā  pītā appevanāma
svepi     upasaṅkameyyāma    kālañca    samayañca    upādāyāti   .
Evaṃ   bhoti   kho   so   māṇavako  āyasmato  ānandassa  paṭissutvā
uṭṭhāyāsanā    yena    subho   māṇavo   todeyyaputto   tenupasaṅkami
upasaṅkamitvā    subhaṃ    māṇavaṃ   todeyyaputtaṃ   etadavoca   avocumhā
kho   mayaṃ   bhoto   vacanena   taṃ   bhavantaṃ   ānandaṃ   subho   māṇavo
todeyyaputto    bhavantaṃ   ānandaṃ   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ
balaṃ   phāsuvihāraṃ   pucchati   evañca   vadeti  sādhu  kira  bhavaṃ  ānando
yena    subhassa    māṇavassa   todeyyaputtassa   nivesanaṃ   tenupasaṅkamatu
anukampaṃ    upādāyāti   evaṃ   vutte   bho   samaṇo   ānando   maṃ
etadavoca   akālo   kho   māṇavaka   atthi   me  ajja  bhesajjamattā
pītā    appevanāma    svepi    upasaṅkameyyāma    kālañca   samayañca
upādāyāti   ettāvatāpi   kho   bho  katameva  etaṃ  yato  kho  so
bhavaṃ ānando okāsamakāsi svātanāyapi upasaṅkamanāyāti.
     [317]   Athakho   āyasmā  ānando  tassā  rattiyā  accayena
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    cetakena    bhikkhunā
pacchāsamaṇena    yena    subhassa   māṇavassa   todeyyaputtassa   nivesanaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
Subho   māṇavo   todeyyaputto   yenāyasmā   ānando   tenupasaṅkami
upasaṅkamitvā    āyasmatā    ānandena   saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   subho   māṇavo   todeyyaputto   āyasmantaṃ  ānandaṃ  etadavoca
bhavañhi    ānando    tassa   bhoto   gotamassa   dīgharattaṃ   upaṭṭhāko
santikāvacaro   samīpacārī   bhavametaṃ  ānando  jāneyya  yesaṃ  so  bhavaṃ
gotamo   dhammānaṃ   vaṇṇavādī   ahosi  yattha  ca  imaṃ  janataṃ  samādapesi
nivesesi   patiṭṭhāpesi   katamesānaṃ   kho   bho  ānanda  dhammānaṃ  so
bhavaṃ   gotamo   vaṇṇavādī   ahosi   kattha   ca   imaṃ  janataṃ  samādapesi
nivesesi patiṭṭhāpesīti.
     {317.1}   Tiṇṇaṃ   kho  māṇavaka  khandhānaṃ  so  bhagavā  vaṇṇavādī
ahosi  ettha  ca  imaṃ  janataṃ  samādapesi  nivesesi  patiṭṭhāpesi katamesaṃ
tiṇṇaṃ    ariyassa    sīlakkhandhassa    ariyassa    samādhikkhandhassa   ariyassa
paññākkhandhassa   imesaṃ   kho   māṇavaka   tiṇṇaṃ   khandhānaṃ   so  bhagavā
vaṇṇavādī ahosi ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti.
     [318]  Katamo  pana  so  ko  ānanda  ariyo  sīlakkhandho  yassa
so   bhavaṃ   gotamo  vaṇṇavādī  ahosi  yattha  ca  imaṃ  janataṃ  samādapesi
nivesesi patiṭṭhāpesīti.
     {318.1}   Idha   māṇava   tathāgato   loke   uppajjati   arahaṃ
sammāsambuddho     vijjācaraṇasampanno    .pe.    so    imaṃ    lokaṃ
sadevakaṃ   samārakaṃ   .pe.   parisuddhaṃ   brahmacariyaṃ   pakāseti   .   taṃ
Dhammaṃ    suṇāti    gahapati   vā   gahapatiputto   vā   aññatarasmiṃ   vā
kule   pacchājāto   so   taṃ   dhammaṃ  sutvā  tathāgate  saddhaṃ  paṭilabhati
so   tena   saddhāpaṭilābhena  samannāgato  itipi  paṭisañcikkhati  sambādho
gharāvāso   rajāpatho   abbhokāso   pabbajjā   nayidaṃ   sukaraṃ   agāraṃ
ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ    saṃkhalikhitaṃ   brahmacariyaṃ
carituṃ  yannūnāhaṃ  kesamassuṃ  ohāretvā  kāsāyāni vatthāni acchādetvā
agārasmā   anagāriyaṃ   pabbajeyyanti   .  so  aparena  samayena  appaṃ
vā   bhogakkhandhaṃ   pahāya   mahantaṃ   vā  bhogakkhandhaṃ  pahāya  appaṃ  vā
ñātiparivaṭṭaṃ    pahāya   mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajati   .  so  evaṃ  pabbajito  samāno  pātimokkhasaṃvarasaṃvuto  viharati
ācāragocarasampanno   anumattesu  vajjesu  bhayadassāvī  samādāya  sikkhati
sikkhāpadesu   kāyakammavacīkammena   samannāgato   kusalena   parisuddhājīvo
sīlasampanno    indriyesu    guttadvāro   satisampajaññena   samannāgato
santuṭṭho.
     [319]  Kathañca  māṇava  bhikkhu  sīlasampanno  hoti  idha māṇava bhikkhu
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho   lajjī   dayāpanno   sabbapāṇabhūtahitānukampī   viharati  .  yaṃpi
māṇava   bhikkhu   pāṇātipātaṃ   pahāya   pāṇātipātā   paṭivirato   hoti
nihitadaṇḍo    nihitasattho    lajjī    dayāpanno    sabbapāṇabhūtahitānukampī
Viharati idaṃpissa hoti sīlasmiṃ (tato paraṃ sabbaṃ vitthāretabbaṃ) .pe.
     [320]  Yathā  vā  paneke  bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni  bhuñjitvā  te  evarūpāya  tiracchānavijjāya  micchājīvena  jīvikaṃ
kappenti   .   seyyathīdaṃ   .   santikammaṃ   paṇidhikammaṃ  bhūmikammaṃ  bhūrikammaṃ
vassakammaṃ    vossakammaṃ    vatthukammaṃ    vatthuparikaraṇaṃ   ācamanaṃ   nhāpanaṃ
juhanaṃ   vamanaṃ   virecanaṃ   uddhavirecanaṃ  adhovirecanaṃ  sīsavirecanaṃ  kaṇṇatelaṃ
nettappānaṃ    natthukammaṃ    añjanaṃ    paccañjanaṃ   sālākiyaṃ   sallakattiyaṃ
dārakatikicchaṃ    mūlabhesajjānaṃ    anuppadānaṃ   osadhīnaṃ   paṭimokkho   iti
vā  .  iti  evarūpāya  tiracchānavijjāya  micchājīvā  paṭivirato  hoti.
Yaṃpi   māṇava   bhikkhu   yathā   vā   paneke   bhonto   samaṇabrāhmaṇā
saddhādeyyāni   bhojanāni   bhuñjitvā   te  evarūpāya  tiracchānavijjāya
micchājīvena  jīvikaṃ  kappenti  .  seyyathīdaṃ  .  santikammaṃ paṇidhikammaṃ .pe.
Osadhīnaṃ  paṭimokkho  iti  vā. Iti evarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti idampissa hoti sīlasmiṃ.
     {320.1}  Sa  kho  so māṇava bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati   yadidaṃ   sīlasaṃvarato   .  seyyathāpi  māṇava  rājā  khattiyo
muddhāvasitto  nihatapaccāmitto  na  kutopi bhayaṃ samanupassati yadidaṃ paccatthikato
evameva  kho  māṇava bhikkhu evaṃ sīlasampanno na kutopi bhayaṃ samanupassati yadidaṃ
sīlasaṃvarato   .  so  iminā  ariyena  sīlakkhandhena  samannāgato  ajjhattaṃ
Anavajjasukhaṃ   paṭisaṃvedeti   .   evaṃ   kho   māṇava  bhikkhu  sīlasampanno
hoti   .  ayaṃ  kho  so  māṇava  ariyo  sīlakkhandho  yassa  so  bhagavā
vaṇṇavādī    ahosi   ettha   ca   imaṃ   janataṃ   samādapesi   nivesesi
patiṭṭhāpesi atthi cevettha uttariṃ karaṇīyanti.
     {320.2}  Acchariyaṃ  bho  ānanda  abbhūtaṃ  bho  ānanda  so cāyaṃ
bho   ānanda   ariyo   sīlakkhandho   paripuṇṇo   no  aparipuṇṇo  evaṃ
paripuṇṇañcāhaṃ   bho   ānanda   ariyaṃ  sīlakkhandhaṃ  ito  bahiddhā  aññesu
samaṇabrāhmaṇesu   na   samanupassāmi   .  evaṃ  paripuṇṇañca  bho  ānanda
ariyaṃ    sīlakkhandhaṃ    ito   bahiddhā   aññe   samaṇabrāhmaṇā   attani
samanupasseyyuṃ    te   tāvatakeneva   attamanā   assu   alamettāvatā
katamettāvatā    anuppatto    no   sāmaññattho   natthi   no   kiñci
uttariṃ   karaṇīyanti   .   atha   ca  pana  bhavaṃ  ānando  evamāha  atthi
cevettha uttariṃ karaṇīyanti.
     [321]  Katamo  pana  so  bho  ānanda  ariyo samādhikkhandho yassa
so   bhavaṃ   gotamo  vaṇṇavādī  ahosi  yattha  ca  imaṃ  janataṃ  samādapesi
nivesesi  patiṭṭhāpesīti  .  kathañca pana māṇava bhikkhu indriyesu guttadvāro
hoti   .   idha   māṇava   bhikkhu  cakkhunā  rūpaṃ  disvā  na  nimittaggāhī
hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   cakkhundriyaṃ  asaṃvutaṃ  viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati  rakkhati  cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjati .
Sotena   saddaṃ   sutvā   .pe.  ghānena  gandhaṃ  ghāyitvā  .  jivhāya
rasaṃ   sāyitvā   .   kāyena   phoṭṭhabbaṃ   phusitvā   .  manasā  dhammaṃ
viññāya   na   nimittaggāhī   hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye   saṃvaraṃ   āpajjati   .  so  iminā  ariyena  indriyasaṃvarena
samannāgato   ajjhattaṃ  abyāsekasukhaṃ  paṭisaṃvedeti  .  evaṃ  kho  māṇava
bhikkhu indriyesu guttadvāro hoti.
     [322]    Kathañca   māṇava   bhikkhu   satisampajaññena   samannāgato
hoti   .   idha   māṇava   bhikkhu   abhikkante  paṭikkante  sampajānakārī
hoti   ālokite   vilokite  sampajānakārī  hoti  sammiñjite  pasārite
sampajānakārī    hoti    saṃghāṭipattacīvaradhāraṇe    sampajānakārī    hoti
asite  pīte  khāyite  sāyite  sampajānakārī  hoti  uccārapassāvakamme
sampajānakārī    hoti    gate    ṭhite    nisinne   sutte   jāgarite
bhāsite   tuṇhībhāve   sampajānakārī   hoti   evaṃ   kho  māṇava  bhikkhu
satisampajaññena samannāgato hoti.
     [323]   Kathañca   māṇava  bhikkhu  santuṭṭho  hoti  .  idha  māṇava
bhikkhu    santuṭṭho   hoti   kāyaparihārikena   cīvarena   kucchiparihārikena
piṇḍapātena    so   yena   yeneva   pakkamati   samādāyeva   pakkamati
seyyathāpi   māṇava  pakkhī  sakuṇo  yena  yeneva  ḍeti  sapattabhāroyeva
Ḍeti   evameva   kho   māṇava  bhikkhu  santuṭṭho  hoti  kāyaparihārikena
cīvarena   kucchiparihārikena   piṇḍapātena   so   yena  yeneva  pakkamati
samādāyeva pakkamati. Evaṃ kho māṇava bhikkhu santuṭṭho hoti.
     [324]  So  iminā  ca  ariyena  sīlakkhandhena  samannāgato iminā
ca  ariyena  indriyasaṃvarena  samannāgato  iminā ca ariyena satisampajaññena
samannāgato   imāya   ca   ariyāya   santuṭṭhiyā   samannāgato   vivittaṃ
senāsanaṃ  bhajati  araññaṃ  rukkhamūlaṃ  pabbataṃ  kandaraṃ  giriguhaṃ  susānaṃ  vanapatthaṃ
abbhokāsaṃ    palālapuñjaṃ    .    so   pacchābhattaṃ   piṇḍapātapaṭikkanto
nisīdati  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
So   abhijjhaṃ   lobhaṃ   pahāya   vigatābhijjhena  cetasā  viharati  abhijjhāya
cittaṃ    parisodheti   byāpādapadosaṃ   pahāya   abyāpannacitto   viharati
sabbapāṇabhūtahitānukampī    byāpādapadosā    cittaṃ   parisodheti   thīnamiddhaṃ
pahāya   vigatathīnamiddho   viharati  ālokasaññī  sato  sampajāno  thīnamiddhā
cittaṃ   parisodheti   uddhaccakukkuccaṃ   pahāya   anuddhato  viharati  ajjhattaṃ
vūpasantacitto    uddhaccakukkuccā   cittaṃ   parisodheti   vicikicchaṃ   pahāya
tiṇṇavicikiccho   viharati   akathaṅkathī   kusalesu   dhammesu  vicikicchāya  cittaṃ
parīsodheti.
     [325]   Seyyathāpi   māṇava   puriso   iṇaṃ   ādāya  kammante
payojeyya   tassa   te   kammantā   samijjheyyuṃ   .   so   yāni  ca
porāṇāni   iṇamūlāni   tāni   ca   byantīkareyya   siyā  cassa  uttariṃ
Avasiṭṭhaṃ   dārabharaṇāya   .   tassa   evamassa   ahaṃ   kho  pubbe  iṇaṃ
ādāya   kammante   payojesiṃ   tassa   te   me   kammantā  samijjhiṃsu
sohaṃ   yāni   porāṇāni   iṇamūlāni   tāni  ca  byantīakāsiṃ  atthi  ca
me   uttariṃ   avasiṭṭhaṃ   dārabharaṇāyāti   .   so   tatonidānaṃ  labhetha
pāmojjaṃ adhigacche somanassaṃ.
     {325.1}   Seyyathāpi  māṇava  puriso  ābādhiko  assa  dukkhito
bāḷhagilāno   bhattañcassa   nacchādeyya  na  cassa  kāye  balamattā .
So  aparena  samayena  tamhā  ābādhā  mucceyya  bhattañcassa  chādeyya
siyā  cassa  kāye  balamattā . Tassa evamassa ahaṃ kho pubbe ābādhiko
ahosiṃ  dukkhito  bāḷhagilāno  bhattañca  me  nacchādesi  na  ca me āsi
kāye  balamattā  somhi  etarahi  tamhā  ābādhā  mutto  bhattañca me
chādesi  atthi  ca  me kāye balamattāti. So tatonidānaṃ labhetha pāmojjaṃ
adhigacche somanassaṃ.
     {325.2}  Seyyathāpi  māṇava  puriso  bandhanāgāre  bandho  assa
so   aparena   samayena   tamhā   bandhanāgārā   mucceyya   sotthinā
abhayena   na   cassa   kiñci   bhogānaṃ   vayo  .  tassa  evamassa  ahaṃ
kho   pubbe   bandhanāgāre   bandho   ahosiṃ   somhi  etarahi  tamhā
bandhanāgārā   mutto  sotthinā  abhayena  natthi  ca  me  kiñci  bhogānaṃ
vayoti   .   so  tatonidānaṃ  labhetha  pāmojjaṃ  adhigacche  somanassaṃ .
Seyyathāpi    māṇava    puriso    dāso   anattādhīno   parādhīno   na
yenakāmaṃgamo   .   so   aparena  samayena  tamhā  dāsabyā  mucceyya
Attādhīno   aparādhīno  bhujisso  yenakāmaṃgamo  .  tassa  evamassa  ahaṃ
kho   pubbe  dāso  ahosiṃ  na  attādhīno  parādhīno  na  yenakāmaṃgamo
somhi   etarahi   tamhā   dāsabyā   mutto   attādhīno   aparādhīno
bhujisso  yenakāmaṃgamoti  .  so  tatonidānaṃ  labhetha  pāmojjaṃ  adhigacche
somanassaṃ.
     {325.3}  Seyyathāpi māṇava puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya   dubbhikkhaṃ  sappaṭibhayaṃ  .  so  aparena  samayena  taṃ  kantāraṃ
nitthareyya   sotthinā  gāmantaṃ  anupāpuṇeyya  khemaṃ  appaṭibhayaṃ  .  tassa
evamassa   ahaṃ  kho  pubbe  sadhano  sabhogo  kantāraddhānamaggaṃ  paṭipajjiṃ
dubbhikkhaṃ   sappaṭibhayaṃ   somhi   etarahi  taṃ  kantāraṃ  nitthiṇṇo  sotthinā
gāmantaṃ   anuppatto   khemaṃ   appaṭibhayanti   .  so  tatonidānaṃ  labhetha
pāmojjaṃ  adhigacche  somanassaṃ  .  evameva  kho  māṇava  bhikkhu  yathāiṇaṃ
yathārogaṃ   yathābandhanāgāraṃ   yathādāsabyaṃ   yathākantāraddhānamaggaṃ   ime
pañca nīvaraṇe appahīne attani samanupassati.
     {325.4}    Seyyathāpi    māṇava    yathāānaṇyaṃ   yathāārogyaṃ
yathābandhanāmokkhaṃ   yathābhujissaṃ   yathākhemantabhūmiṃ   evameva   bhikkhu  ime
pañca   nīvaraṇe   pahīne   attani   samanupassati   tassime  pañca  nīvaraṇe
pahīne   attani   samanupassato   pāmojjaṃ  jāyati  pamuditassa  pīti  jāyati
pītimanassa   kāyo   passambhati   passaddhakāyo   sukhaṃ   pavedeti   sukhino
cittaṃ   samādhiyati  .  so  vivicceva  kāmehi  vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati .
So   imameva   kāyaṃ   vivekajena   pītisukhena   abhisandeti   parisandeti
paripūreti   parippharati   nāssa   kiñci   sabbāvato   kāyassa  vivekajena
pītisukhena apphutaṃ hoti.
     {325.5}    Seyyathāpi    māṇava    dakkho    nhāpako    vā
nhāpakantevāsī     vā     kaṃsathāle     nhānīyacuṇṇāni    ākiritvā
udakena    paripphosakaṃ    sandeyya    parisandeyya   sāyaṃ   nhānīyapiṇḍi
snehānugatā   snehaparetā   santarabāhirā   phutā   snehena   na  ca
paggharati  evameva  kho  māṇava  bhikkhu  .pe.  yaṃ hi māṇava bhikkhu vivicceva
kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ   upasampajja   viharati   so   imameva  kāyaṃ  vivekajena  pītisukhena
abhisandeti   parisandeti   paripūreti   parippharati  nāssa  kiñci  sabbāvato
kāyassa vivekajena pītisukhena apphutaṃ hoti. Idaṃpissa hoti samādhimhi.
     [326]  Puna  caparaṃ  māṇava  bhikkhu  vitakkavicārānaṃ  vūpasamā ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ  jhānaṃ  upasampajja  viharati  .  so imameva kāyaṃ samādhijena pītisukhena
abhisandeti   parisandeti   paripūreti   parippharati  nāssa  kiñci  sabbāvato
kāyassa samādhijena pītisukhena na apphutaṃ hoti.
     {326.1}   Seyyathāpi   māṇava  udakarahado  gambhīro  ubbhitodako
tassa   nevassa   puratthimāya   disāya   udakassa   āyamukhaṃ  na  dakkhiṇāya
disāya   udakassa   āyamukhaṃ   na  pacchimāya  disāya  na  uttarāya  disāya
Udakassa  āyamukhaṃ  devo  pana  kālena  kālaṃ  sammādhāraṃ anuppaveccheyya
athakho   tamhā   ca   udakarahadā  sītā  vāridhārā  ubbhijjitvā  tadeva
udakarahadaṃ    sītena    vārinā   abhisandeyya   parisandeyya   paripūreyya
paripphareyya   nāssa   kiñci   sabbāvato   udakarahadassa  sītena  vārinā
apphutaṃ   assa   evameva   kho   māṇava   bhikkhu   .pe.   yaṃpi  māṇava
bhikkhu    vitakkavicārānaṃ    vūpasamā   .pe.   dutiyaṃ   jhānaṃ   upasampajja
viharati   imameva   kāyaṃ   samādhijena   pītisukhena  abhisandeti  parisandeti
paripūreti   parippharati   nāssa   kiñci   sabbāvato   kāyassa  samādhijena
pītisukhena apphutaṃ hoti. Idampissa hoti samādhismiṃ.
     [327]  Puna  caparaṃ  māṇava  bhikkhu  pītiyā  ca  virāgā  upekkhako
ca   viharati   sato   sampajāno   sukhañca   kāyena   paṭisaṃvedeti  yantaṃ
ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
upasampajja  viharati  .  so  imameva  kāyaṃ  nippītikena  sukhena abhisandeti
parisandeti   paripūreti   parippharati   nāssa   kiñci   sabbāvato  kāyassa
nippītikena sukhena apphutaṃ hoti.
     {327.1}   Seyyathāpi   māṇava   uppaliniyaṃ   vā   paduminiyaṃ  vā
puṇḍarīkiniyaṃ    vā    appekaccāni    uppalāni    vā   padumāni   vā
puṇḍarīkāni   vā   udake   jātāni   udake   saṃvaḍḍhāni   udakānugatāni
anto   nimuggaposīni  tāni  yāva  ca  aggāni  yāva  ca  mūlāni  sītena
vārinā    abhisannāni    parisannāni    paripūrāni    paripphutāni   nāssa
kiñci    sabbāvataṃ    uppalānaṃ    vā    padumānaṃ    vā    puṇḍarīkānaṃ
Vā   sītena   vārinā   apphutaṃ   assa   evameva   kho  māṇava  bhikkhu
.pe.    yaṃpi   māṇava   bhikkhu   pītiyā   ca   virāgā   .pe.   tatiyaṃ
jhānaṃ   upasampajja  viharati  imameva  kāyaṃ  nippītikena  sukhena  abhisandeti
parisandeti   paripūreti   parippharati   nāssa   kiñci   sabbāvato  kāyassa
nippītikena sukhena apphutaṃ hoti. Idampissa hoti samādhismiṃ.
     [328]   Puna   caparaṃ  māṇava  bhikkhu  sukhassa  ca  pahānā  dukkhassa
ca   pahānā   pubbe   va   somanassadomanassānaṃ  atthaṅgamā  adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthaṃ  jhānaṃ  upasampajja  viharati  .  so  imameva
kāyaṃ  parisuddhena  cetasā  pariyodātena  pharitvā  nisinno  hoti  nāssa
kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti.
     {328.1}   Seyyathāpi  māṇava  puriso  odātena  vatthena  sasīsaṃ
pārupitvā    nisinno    assa    nāssa   kiñci   sabbāvato   kāyassa
odātena   vatthena  apphutaṃ  hoti  evameva  kho  māṇava  bhikkhu  .pe.
Yaṃpi    māṇava   bhikkhu   sukhassa   ca   pahānā   .pe.   catutthaṃ   jhānaṃ
upasampajja   viharati   imameva   kāyaṃ  parisuddhena  cetasā  pariyodātena
pharitvā   nisinno   hoti  nāssa  kiñci  sabbāvato  kāyassa  parisuddhena
cetasā  pariyodātena  apphutaṃ  hoti  .  idaṃpissa  hoti  samādhismiṃ. Ayaṃ
kho   so   māṇava   ariyo  samādhikkhandho  yassa  so  bhagavā  vaṇṇavādī
ahosi   ettha   ca   imaṃ   janataṃ   samādapesi   nivesesi  patiṭṭhāpesi
atthi   cevettha   uttariṃ   karaṇīyanti  .  acchariyaṃ  bho  ānanda  abbhūtaṃ
Bho   ānanda  so  cāyaṃ  bho  ānanda  ariyo  samādhikkhandho  paripuṇṇo
no    aparipuṇṇo    evaṃ   paripuṇṇañcāhaṃ   bhoto   ānandassa   ariyaṃ
samādhikkhandhaṃ   ito   bahiddhā  aññesu  samaṇabrāhmaṇesu  na  samanupassāmi
evaṃ   paripuṇṇañca   bho   ānanda   ariyaṃ   samādhikkhandhaṃ  ito  bahiddhā
aññe    samaṇabrāhmaṇā    attani   samanupasseyyuṃ   te   tāvatakeneva
attamanā    assu    alamettāvatā   katamettāvatā   anuppatto   no
sāmaññattho   natthi  no  kiñci  uttariṃ  karaṇīyanti  .  atha  ca  pana  bhavaṃ
ānando evamāha atthi cevettha uttariṃ karaṇīyanti.
     [329]  Katamo  pana  so  bho  ānanda  ariyo paññākkhandho yassa
so   bhavaṃ   gotamo  vaṇṇavādī  ahosi  yattha  ca  imaṃ  janataṃ  samādapesi
nivesesi  patiṭṭhāpesi  .  so evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
ñāṇadassanāya   cittaṃ   abhinīharati  abhininnāmeti  .  so  evaṃ  pajānāti
ayaṃ   kho   me   kāyo   rūpī   cātummahābhūtiko   mātāpettikasambhavo
odanakummāsupacayo niccucchādanaparimaddanabhedanaviddhaṃsanadhammo
idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.
     {329.1}  Seyyathāpi  māṇava  maṇiveḷuriyo  subho  jātimā aṭṭhaṃso
suparikammakato   accho   vippasanno   sabbākārasampanno   tatrassa  suttaṃ
āvutaṃ  nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā tamenaṃ cakkhumā
puriso  hatthe  karitvā  paccavekkheyya  ayaṃ kho maṇiveḷuriyo subho jātimā
Aṭṭhaṃso   suparikammakato   accho   vippasanno  sabbākārasampanno  tatridaṃ
suttaṃ   āvutaṃ  nīlaṃ  vā  pītaṃ  vā  lohitaṃ  vā  odātaṃ  vā  paṇḍusuttaṃ
vāti   evameva   kho   māṇava  bhikkhu  .pe.  yaṃpi  māṇava  bhikkhu  evaṃ
samāhite   citte   parisuddhe   pariyodāte   anaṅgaṇe   vigatūpakkilese
mudubhūte    kammaniye    ṭhite    āneñjappatte   ñāṇadassanāya   cittaṃ
abhinīharati  abhininnāmeti  so  evaṃ  pajānāti  ayaṃ  kho  me  kāyo rūpī
cātummahābhūtiko         mātāpettikasambhavo        odanakummāsupacayo
niccucchādanaparimaddanabhedanaviddhaṃsanadhammo    idañca    pana    me   viññāṇaṃ
ettha sitaṃ ettha paṭibaddhanti. Idaṃpissa hoti paññāya.
     [330]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   manomayaṃ
abhinimmināya   cittaṃ   abhinīharati   abhininnāmeti  .  so  imamhā  kāyā
aññaṃ kāyaṃ abhininnāmeti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ.
     {330.1}  Seyyathāpi  māṇava  puriso  muñjamhā  isikaṃ  pavāheyya
tassa   evamassa   ayaṃ   muñjo   ayaṃ   isikā   añño  muñjo  aññā
isikā   muñjamhā   tveva   isikā   pavālhāti  .  seyyathāpi  māṇava
puriso   asiṃ  kosiyā  pavāheyya  tassa  evamassa  ayaṃ  asi  ayaṃ  kosi
aññā  asi  aññā  kosi  kosiyā  tveva  asi  pavālhāti. Seyyathāpi
māṇava   puriso   ahiṃ   karaṇḍā   uddhareyya  tassa  evamassa  ayaṃ  ahi
ayaṃ   karaṇḍo   añño   ahi   añño   karaṇḍo   karaṇḍā  tveva  ahi
Uddharitoti  1-  evameva  kho  māṇava  bhikkhu  .pe.  yaṃpi  māṇava  bhikkhu
evaṃ   samāhite   citte  .pe.  āneñjappatte  manomayaṃ  abhinimmināya
cittaṃ abhinīharati abhininnāmeti .pe. Idaṃpissa hoti paññāya.
     [331]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte  iddhividhāya
cittaṃ   abhinīharati  abhininnāmeti  .  so  anekavihitaṃ  iddhividhaṃ  paccanubhoti
ekopi   hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti  āvibhāvaṃ
tirobhāvaṃ    tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ   asajjamāno   gacchati
seyyathāpi  ākāse  .  so  paṭhaviyāpi  ummujjanimmujjaṃ karoti seyyathāpi
udake   udakepi   abhijjamāne   gacchati   seyyathāpi  paṭhaviyaṃ  ākāsepi
pallaṅkena    kamati   seyyathāpi   pakkhī   sakuṇo   imepi   candimasuriye
evaṃmahiddhike    evaṃmahānubhāve   pāṇinā   parimasati   parimajjati   yāva
brahmalokāpi kāyena vasaṃ vatteti.
     {331.1}  Seyyathāpi māṇava dakkho kumbhakāro vā kumbhakārantevāsī
vā  suparikammakatāya  mattikāya  yaṃ  yadeva bhājanavikatiṃ ākaṅkheyya tantadeva
kareyya  abhinipphādeyya  seyyathāpi  vā  pana māṇava dakkho dantakāro vā
dantakārantevāsī   vā   suparikammakatasmiṃ   dantasmiṃ  yaṃ  yadeva  dantavikatiṃ
ākaṅkheyya  tantadeva  kareyya  abhinipphādeyya  seyyathāpi vā pana māṇava
dakkho    suvaṇṇakāro   vā   suvaṇṇakārantevāsī   vā   suparikammakatasmiṃ
@Footnote: 1 sīhalapotthake ubbhato.
Suvaṇṇasmiṃ   yaṃ   yadeva   suvaṇṇavikatiṃ   ākaṅkheyya   tantadeva   kareyya
abhinipphādeyya   evameva   kho   māṇava  bhikkhu  evaṃ  samāhite  citte
parisuddhe   pariyodāte   anaṅgaṇe   vigatūpakkilese   mudubhūte  kammaniye
ṭhite    āneñjappatte   iddhividhāya   cittaṃ   abhinīharati   abhininnāmeti
so   anekavihitaṃ   iddhividhaṃ   paccanubhoti   ekopi  hutvā  bahudhā  hoti
.pe.   yāva   brahmalokāpi   kāyena   vasaṃ   vatteti   .  idampissa
hoti paññāya.
     [332]   So   evaṃ   samāhite  citte  .pe.  āneñjappatte
dibbāya   sotadhātuyā   cittaṃ  abhinīharati  abhininnāmeti  .  so  dibbāya
sotadhātuyā    visuddhāya    atikkantamānusikāya   ubho   sadde   suṇāti
dibbe ca mānuse ca ye dūre santike ca.
     {332.1}   Seyyathāpi   māṇava  puriso  addhānamaggapaṭipanno  so
suṇeyya    bherisaddaṃpi    mudiṅgasaddaṃpi    1-    saṃkhasaddaṃpi    paṇavasaddaṃpi
deṇḍimasaddaṃpi   tassa   evamassa   bherisaddo   itipi  mudiṅgasaddo  itipi
saṃkhasaddo  itipi  paṇavasaddo  itipi  deṇḍimasaddo itipi evameva kho māṇava
bhikkhu  .pe.  yaṃpi māṇava bhikkhu evaṃ samāhite citte .pe. Āneñjappatte
dibbāya   sotadhātuyā   visuddhāya   atikkantamānusikāya   ubhopi   sadde
@Footnote: 1 ito paraṃ sīhalapotthake saṃkhapaṇavadeṇḍimasaddampi tassa evamassa
@bherisaddo itipi mudiṅgasaddo itipi saṃkhapaṇavadeṇḍimasaddo itipīti
@īdiso pāṭho dissati.
Suṇāti   dibbe   ca  mānuse  ca  ye  dūre  santike  ca  .  idampissa
hoti paññāya.
     [333]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
cetopariyañāṇāya   cittaṃ   abhinīharati   abhininnāmeti  .  so  parasattānaṃ
parapuggalānaṃ   cetasā   ceto   paricca   pajānāti   sarāgaṃ  vā  cittaṃ
sarāgaṃ   cittanti   pajānāti   vītarāgaṃ   vā   cittaṃ   vītarāgaṃ  cittanti
pajānāti   sadosaṃ   vā   cittaṃ   ladosaṃ   cittanti   pajānāti  vītadosaṃ
vā   cittaṃ   vītadosaṃ   cittanti   pajānāti   samohaṃ  vā  cittaṃ  samohaṃ
cittanti   pajānāti   vītamohaṃ   vā   cittaṃ  vītamohaṃ  cittanti  pajānāti
saṃkhittaṃ   vā   cittaṃ   saṃkhittaṃ   cittanti   pajānāti  vikkhittaṃ  vā  cittaṃ
vikkhittaṃ   cittanti   pajānāti   mahaggataṃ   vā   cittaṃ  mahaggataṃ  cittanti
pajānāti   amahaggataṃ   vā  cittaṃ  amahaggataṃ  cittanti  pajānāti  sauttaraṃ
vā   cittaṃ   sauttaraṃ   cittanti  pajānāti  anuttaraṃ  vā  cittaṃ  anuttaraṃ
cattanti   pajānāti   samāhitaṃ   vā   cittaṃ  samāhitaṃ  cittanti  pajānāti
asamāhitaṃ   vā   cittaṃ   asamāhitaṃ   cittanti   pajānāti   vimuttaṃ   vā
cittaṃ    vimuttaṃ   cittanti   pajānāti   avimuttaṃ   vā   cittaṃ   avimuttaṃ
cattanti pajānāti.
     {333.1}  Seyyathāpi  māṇava  itthī  vā  puriso  vā daharo yuvā
maṇḍanajātiko   ādāse   vā   parisuddhe   pariyodāte   acche   vā
udakapatte      sakamukhanimittaṃ      paccavekkhamāno      sakaṇikaṃ     vā
Sakaṇikanti   pajāneyya   akaṇikaṃ   vā   akaṇikanti   pajāneyya  evameva
kho   māṇava   bhikkhu   .pe.   yaṃpi   māṇava   bhikkhu   evaṃ   samāhite
citte   .pe.   āneñjappatte   cetopariyañāṇāya   cittaṃ   abhinīharati
abhininnāmeti   .  so  parasattānaṃ  parapuggalānaṃ  cetasā  ceto  paricca
jānāti   sarāgaṃ  vā  cittaṃ  sarāgaṃ  cittanti  pajānāti  .pe.  avimuttaṃ
vā cittaṃ avimuttaṃ cittanti pajānāti. Idampissa hoti paññāya.
     [334]   So   evaṃ   samāhite  citte  .pe.  āneñjappatte
pubbenivāsānussatiñāṇāya    cittaṃ   abhinīharati   abhininnāmeti   .   so
anekavihitaṃ   pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekaṃpi   jātiṃ  dvepi
jātiyo   tissopi   jātiyo   catassopi  jātiyo  pañcapi  jātiyo  dasapi
jātiyo   vīsaṃpi   jātiyo  tiṃsaṃpi  jātiyo  cattāḷīsaṃpi  jātiyo  paññāsaṃpi
jātiyo   jātisataṃpi   jātisahassaṃpi  jātisatasahassaṃpi  anekepi  saṃvaṭṭakappe
anekepi  vivaṭṭakappe  anekepi  saṃvaṭṭavivaṭṭakappe  amutrāsiṃ  evaṃnāmo
evaṃgotto      evaṃvaṇṇo      evamāhāro     evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto  so  tato  cuto  amutra  udapādiṃ tatrāpāsiṃ evaṃnāmo
evaṃgotto      evaṃvaṇṇo      evamāhāro     evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto   so   tato   cuto   idhūpapannoti   .  iti  sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     {334.1}    Seyyathāpi    māṇava    puriso   sakamhāpi   gāmā
aññaṃ     gāmaṃ     gaccheyya     tamhāpi    gāmā    aññaṃpi    gāmaṃ
gaccheyya    so    tamhā    gāmā   sakaṃyeva   gāmaṃ   paccāgaccheyya
Tassa   evamassa   ahaṃ   kho   sakamhā  gāmā  amuṃ  gāmaṃ  agacchiṃ  1-
tatthāpi   evaṃ   2-   aṭṭhāsiṃ   evaṃ   nisīdiṃ   evaṃ   abhāsiṃ   evaṃ
tuṇhī   ahosiṃ   so   tamhā   gāmā   amuṃ   gāmaṃ   agacchiṃ   tatrāpi
evaṃ   aṭṭhāsiṃ   evaṃ   nisīdiṃ   evaṃ   abhāsiṃ   evaṃ   tuṇhī   ahosiṃ
somhi   tamhā   gāmā   sakaṃyeva   gāmaṃ   paccāgatoti  evameva  kho
māṇava  bhikkhu  .pe.  yaṃpi  māṇava  bhikkhu  evaṃ  samāhite  citte  .pe.
Āneñjappatte      pubbenivāsānussatiñāṇāya      cittaṃ     abhinīharati
abhininnāmeti    so    anekavihitaṃ   pubbenivāsaṃ   anussarati   seyyathīdaṃ
ekaṃpi  jātiṃ  dvepi  jātiyo  .pe.  iti  sākāraṃ  sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati. Idaṃpissa hoti paññāya.
     [335]   So   evaṃ   samāhite  citte  .pe.  āneñjappatte
sattānaṃ   cutūpapātañāṇāya   cittaṃ   abhinīharati   abhininnāmeti   .   so
dibbena  cakkhunā  visuddhena  atikkantamānusakena  satte  passati  cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage  satte  pajānāti  ime  vata  bhonto sattā kāyaduccaritena
samannāgatā   vacīduccaritena   samannāgatā   manoduccaritena   samannāgatā
ariyānaṃ      upavādakā      micchādiṭṭhikā     micchādiṭṭhikammasamādānā
te   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapannā    ime    vā    pana    bhonto    sattā    kāyasucaritena
@Footnote: 1 agañchinti vā pāṭho. 2 Sī. tatra evaṃ.
Samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ    anupavādakā    sammādiṭṭhikā   sammādiṭṭhikammasamādānā   te
kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapannāti  iti  dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage satte pajānāti.
     {335.1}   Seyyathāpi  māṇava  majjhe  siṃghāṭake  pāsādo  tattha
cakkhumā  puriso  ṭhito  passeyya  manusse  gehaṃ  pavisantepi  nikkhamantepi
rathiyāya   vithiṃ  sañcarantepi  majjhe  siṃghāṭake  nisinnepi  tassa  evamassa
ete  manussā  gehaṃ  pavisanti  ete  nikkhamanti  ete  rathiyāyapi  vithiṃ
sañcaranti   ete   majjhe   siṃghāṭake  nisinnāti  evameva  kho  māṇava
bhikkhu   .pe.   yaṃpi   māṇava   bhikkhu   evaṃ   samāhite  citte  .pe.
Āneñjappatte     sattānaṃ     cutūpapātañāṇāya     cittaṃ    abhinīharati
abhininnāmeti   .   so  dibbena  cakkhunā  visuddhena  atikkantamānusakena
satte    passati    cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe
dubbaṇṇe    sugate    duggate   yathākammūpage   satte   pajānāti  .
Idampissa hoti paññāya.
     [336]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhinīharati   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
Dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    pajānāti    ime    āsavāti    yathābhūtaṃ   pajānāti   ayaṃ
āsavasamudayoti    yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhoti   yathābhūtaṃ
pajānāti   ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti .
Tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi cittaṃ vimuccati bhavāsavāpi
cittaṃ  vimuccati  avijjāsavāpi  cittaṃ  vimuccati  .  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   .   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti pajānāti.
     {336.1}    Seyyathāpi   māṇava   pabbatasaṃkhepaudakarahado   accho
vippasanno   anāvilo   tattha   cakkhumā   puriso  tīre  ṭhito  passeyya
sippikasambukaṃpi    sakkharakaṭhalaṃpi    macchagumbaṃpi   carantaṃpi   tiṭṭhantaṃpi   tassa
evamassa   ayaṃ   kho  udakarahado  accho  vippasanno  anāvilo  tatrime
sippikasambukāpi   sakkharakaṭhalāpi   macchagumbāpi   carantāpi  tiṭṭhantāpi  1-
evameva  kho  māṇava  bhikkhu  .pe.  yaṃpi  māṇava  bhikkhu  evaṃ  samāhite
citte   .pe.   āneñjappatte  āsavānaṃ  khayañāṇāya  cittaṃ  abhinīharati
abhininnāmeti   .   so   idaṃ  dukkhanti  yathābhūtaṃ  pajānāti  .pe.  ayaṃ
āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti  tassa  evaṃ  jānato
evaṃ   passato   kāmāsavāpi  cittaṃ  vimuccati  bhavāsavāpi  cittaṃ  vimuccati
avijjāsavāpi   cittaṃ   vimuccati  .  vimuttasmiṃ  vimuttamiti  ñāṇaṃ  hoti .
Khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
@Footnote: 1 Sī. carantipi tiṭṭhantipi.
Pajānāti. Idampissa hoti paññāya.
     [337]   Ayaṃ  kho  so  māṇava  ariyo  paññākkhandho  yassa  so
bhagavā   vaṇṇavādī   ahosi  ettha  ca  imaṃ  janataṃ  samādapesi  nivesesi
patiṭṭhāpesi  natthi  cevettha  uttariṃ  karaṇīyanti  .  acchariyaṃ  bho ānanda
abbhūtaṃ   bho   ānanda   sovāyaṃ   bho   ānanda  ariyo  paññākkhandho
paripuṇṇo    no    aparipuṇṇo    evaṃ   paripuṇṇañcāhaṃ   bho   ānanda
ariyaṃ    paññākkhandhaṃ   ito   bahiddhā   aññesu   samaṇabrāhmaṇesu   na
samanupassāmi   natthi   no   kiñci   uttariṃ  karaṇīyanti  .  abhikkantaṃ  bho
ānanda   abhikkantaṃ   bho   ānanda  seyyathāpi  bho  ānanda  nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni
dakkhantīti   evameva   kho   bhotā  ānandena  anekapariyāyena  dhammo
pakāsito   esāhaṃ   bho   ānanda   bhavantaṃ   gotamaṃ   saraṇaṃ   gacchāmi
dhammañca   bhikkhusaṃghañca   upāsakaṃ   maṃ   bhavaṃ  ānanda  dhāretu  ajjatagge
pāṇupetaṃ saraṇaṅgatanti.
                   Subhasuttaṃ dasamaṃ niṭṭhitaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 9 page 250-272. https://84000.org/tipitaka/read/roman_item.php?book=9&item=314&items=24              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=314&items=24&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=314&items=24              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=314&items=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=314              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]