ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [803]   Dadhiṃ   viññāpetvā   bhuñjanapaccayā   pāṭidesanīyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
dadhiṃ    viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti    siyā    kāyato   samuṭṭhāti   na   vācato   na   cittato
siyā    kāyato   ca   vācato   ca   samuṭṭhāti   na   cittato   siyā
kāyato   ca   cittato   ca   samuṭṭhāti   na   vācato   siyā  kāyato
Ca vācato ca cittato ca samuṭṭhāti.
                Katthapaññattivāraṃ niṭṭhitaṃ paṭhamaṃ.
     [804]  Kāyasaṃsaggaṃ  sādiyanapaccayā  kati  āpattiyo  āpajjati .
Kāyasaṃsaggaṃ    sādiyanapaccayā   pañca   āpattiyo   āpajjati   avassutā
bhikkhunī    avassutassa    purisapuggalassa   adhakkhakaṃ   ubbhajānumaṇḍalaṃ   gahaṇaṃ
sādiyati    āpatti    pārājikassa    bhikkhu   kāyena   kāyaṃ   āmasati
āpatti    saṅghādisesassa    kāyena   kāyapaṭibaddhaṃ   āmasati   āpatti
thullaccayassa     kāyapaṭibaddhena     kāyapaṭibaddhaṃ     āmasati    āpatti
dukkaṭassa    aṅgulipatodake    pācittiyaṃ    kāyasaṃsaggaṃ    sādiyanapaccayā
imā pañca āpattiyo āpajjati.
     [805]   Vajjaṃ   paṭicchādanapaccayā  kati  āpattiyo  āpajjati .
Vajjaṃ   paṭicchādanapaccayā   catasso   āpattiyo   āpajjati   .  bhikkhunī
jānapārājikaṃ   dhammaṃ  ajjhāpannaṃ  1-  paṭicchādeti  āpatti  pārājikassa
vematikā    paṭicchādeti    āpatti   thullaccayassa   bhikkhu   saṅghādisesaṃ
paṭicchādeti     āpatti    pācittiyassa    ācāravipattiṃ    paṭicchādeti
āpatti      dukkaṭassa     vajjapaṭicchādanapaccayā     imā     catasso
āpattiyo āpajjati.
     [806]    Yāvatatiyaṃ   samanubhāsanāya   nappaṭinissajjanapaccayā   kati
āpattiyo   āpajjati  .  yāvatatiyaṃ  samanubhāsanāya  nappaṭinissajjanapaccayā
pañca      āpattiyo      āpajjati      ukkhittānuvattikā     bhikkhunī
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjati    ñattiyā   dukkaṭaṃ   dvīhi
kammavācāhi   thullaccayā   kammavācāpariyosāne   āpatti   pārājikassa
bhedānuvattikā    bhikkhunī    yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjati
āpatti     saṅghādisesassa     .    pāpikāya    diṭṭhiyā    yāvatatiyaṃ
samanubhāsanāya     nappaṭinissajjati    āpatti    pācittiyassa    yāvatatiyaṃ
samanubhāsanāya     nappaṭinissajjanapaccayā     imā    pañca    āpattiyo
āpajjati.



             The Pali Tipitaka in Roman Character Volume 8 page 214-216. https://84000.org/tipitaka/read/roman_item.php?book=8&item=803&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=803&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=803&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=803&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=803              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]