ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [591]   Tena   kho   pana   samayena   bhikkhū   bhikkhunīnaṃ  uposathaṃ
ṭhapenti   pavāraṇaṃ   ṭhapenti   savacanīyaṃ   karonti   anuvādaṃ   paṭṭhapenti
okāsaṃ  kārenti  codenti  sārenti . Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   bhikkhunā   bhikkhuniyā   uposathaṃ   ṭhapetuṃ   ṭhapitopi
suṭṭhapito     ṭhapentassa     anāpatti    pavāraṇaṃ    ṭhapetuṃ    ṭhapitāpi
suṭṭhapitā    ṭhapentassa    anāpatti    savacanīyaṃ    kātuṃ   kataṃpi   sukataṃ
karontassa    anāpatti   anuvādaṃ   paṭṭhapetuṃ   paṭṭhapitopi   suppaṭṭhapito
paṭṭhapentassa    anāpatti    okāsaṃ    kāretuṃ   kāritopi   sukārito
kārentassa    anāpatti   codetuṃ   coditāpi   sucoditā   codentassa
anāpatti sāretuṃ sāritāpi sussāritā sārentassa anāpattīti.
     [592]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhuniyo  yānena
yāyanti   itthīyuttenapi   purisantarena   purisayuttenapi   itthantarena  .
Manussā  ujjhāyanti  khīyanti vipācenti .pe. Seyyathāpi gaṅgāmahikāyāti.
Bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave bhikkhuniyā yānena yāyitabbaṃ
yā yāyeyya yathādhammo kāretabboti.
     [593]   Tena   kho   pana   samayena  aññatarā  bhikkhunī  gilānā
hoti   na  sakkoti  padasā  gantuṃ  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   bhikkhuniyā   gilānāya  yānena  yāyitunti  1- .
Athakho   bhikkhunīnaṃ  etadahosi  itthīyuttaṃ  nu  kho  purisayuttaṃ  nu  khoti .
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   itthīyuttaṃ
purisayuttaṃ hatthavaṭṭakanti.



             The Pali Tipitaka in Roman Character Volume 7 page 364-365. https://84000.org/tipitaka/read/roman_item.php?book=7&item=591&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=591&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=591&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=591&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=591              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]