ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [590]   Tena   kho   pana   samayena  bhikkhuniyo  bhikkhūnaṃ  uposathaṃ
ṭhapenti   pavāraṇaṃ   ṭhapenti  savacanīyaṃ  karonti  anuvādaṃ  paṭṭhapenti  1-
okāsaṃ   kārenti   codenti   sārenti   .pe.   bhagavato  etamatthaṃ
ārocesuṃ    .pe.    na    bhikkhave   bhikkhuniyā   bhikkhussa   uposatho
ṭhapetabbo    ṭhapitopi    aṭṭhapito    ṭhapentiyā    āpatti   dukkaṭassa
na   pavāraṇā   ṭhapetabbā   ṭhapitāpi   aṭṭhapitā   ṭhapentiyā   āpatti
dukkaṭassa    na    savacanīyaṃ    kātabbaṃ    katampi    akataṃ    karontiyā
āpatti     dukkaṭassa    na    anuvādo    paṭṭhapetabbo    paṭṭhapitopi
appaṭṭhapito   paṭṭhapentiyā   2-   āpatti   dukkaṭassa   na   okāso
kāretabbo    kāritopi   akārito   kārentiyā   āpatti   dukkaṭassa
na     codetabbo    coditopi    acodito    codentiyā    āpatti
@Footnote: 1 Yu. ṭhapenti. 2 Yu. ṭhapetabbo ṭhapitopi aṭhapito ṭhapentiyā.
Dukkaṭassa    na    sāretabbo    sāritopi    assārito   sārentiyā
āpatti dukkaṭassāti.
     [591]   Tena   kho   pana   samayena   bhikkhū   bhikkhunīnaṃ  uposathaṃ
ṭhapenti   pavāraṇaṃ   ṭhapenti   savacanīyaṃ   karonti   anuvādaṃ   paṭṭhapenti
okāsaṃ  kārenti  codenti  sārenti . Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   bhikkhunā   bhikkhuniyā   uposathaṃ   ṭhapetuṃ   ṭhapitopi
suṭṭhapito     ṭhapentassa     anāpatti    pavāraṇaṃ    ṭhapetuṃ    ṭhapitāpi
suṭṭhapitā    ṭhapentassa    anāpatti    savacanīyaṃ    kātuṃ   kataṃpi   sukataṃ
karontassa    anāpatti   anuvādaṃ   paṭṭhapetuṃ   paṭṭhapitopi   suppaṭṭhapito
paṭṭhapentassa    anāpatti    okāsaṃ    kāretuṃ   kāritopi   sukārito
kārentassa    anāpatti   codetuṃ   coditāpi   sucoditā   codentassa
anāpatti sāretuṃ sāritāpi sussāritā sārentassa anāpattīti.
     [592]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhuniyo  yānena
yāyanti   itthīyuttenapi   purisantarena   purisayuttenapi   itthantarena  .
Manussā  ujjhāyanti  khīyanti vipācenti .pe. Seyyathāpi gaṅgāmahikāyāti.
Bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave bhikkhuniyā yānena yāyitabbaṃ
yā yāyeyya yathādhammo kāretabboti.
     [593]   Tena   kho   pana   samayena  aññatarā  bhikkhunī  gilānā
hoti   na  sakkoti  padasā  gantuṃ  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   bhikkhuniyā   gilānāya  yānena  yāyitunti  1- .
Athakho   bhikkhunīnaṃ  etadahosi  itthīyuttaṃ  nu  kho  purisayuttaṃ  nu  khoti .
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   itthīyuttaṃ
purisayuttaṃ hatthavaṭṭakanti.
     [594]   Tena   kho   pana  samayena  aññatarissā  2-  bhikkhuniyā
yānugghātena   bāḷhataraṃ   aphāsukaṃ   3-  ahosi  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave sivikaṃ pāṭaṅkinti.
     [595]   Tena   kho   pana   samayena  aḍḍhakāsī  gaṇikā  bhikkhunīsu
pabbajitā   hoti   .  sā  ca  4-  sāvatthiṃ  gantukāmā  hoti  bhagavato
santike    upasampajjissāmīti    .   assosuṃ   kho   dhuttā   aḍḍhakāsī
kira   gaṇikā   sāvatthiṃ   gantukāmāti   .   te   magge  pariyuṭṭhiṃsu .
Assosi   kho   aḍḍhakāsī   gaṇikā   dhuttā   kira   magge  pariyuṭṭhitāti
bhagavato   santike   dūtaṃ   pāhesi   ahaṃ   hi   upasampajjitukāmā   kathaṃ
nu   kho   mayā   paṭipajjitabbanti   .  athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave   dūtenapi   upasampādetunti   .  bhikkhudūtena  upasampādenti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  na bhikkhave bhikkhudūtena upasampādetabbā
yo        upasampādeyya       āpatti       dukkaṭassāti      .
@Footnote: 1 Ma. Yu. Rā. anujānāmi bhikkhave gilānāya yānanti. 2 Yu. aññatarāya. 3 Ma. Yu.
@aphāsu. 4 Yu. Rā. casaddo na paññāyati.
Sikkhamānādūtena     1-     upasampādenti    .pe.    sāmaṇeradūtena
upasampādenti     .pe.    sāmaṇerīdūtena    upasampādenti    .pe.
Bālāya   abyattāya   dūtena   upasampādenti  .  na  bhikkhave  bālāya
abyattāya   dūtena   upasampādetabbā   yo   upasampādeyya   āpatti
dukkaṭassa   anujānāmi   bhikkhave   byattāya  bhikkhuniyā  paṭibalāya  dūtena
upasampādetuṃ 2-.
     {595.1}   Tāya   dūtāya  bhikkhuniyā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ  nisīditvā
añjaliṃ    paggahetvā    evamassa    vacanīyo    itthannāmā    ayyā
itthannāmāya      ayyāya     upasampadāpekkhā     ekatoupasampannā
bhikkhunīsaṅghe    visuddhā    sā    kenacideva    antarāyena   nāgacchati
itthannāmā    ayyā    saṅghaṃ    upasampadaṃ    yācati    ullumpatu   taṃ
ayyā  saṅgho  anukampaṃ  upādāya  .  itthannāmā  ayyā  itthannāmāya
ayyāya      upasampadāpekkhā      ekatoupasampannā     bhikkhunīsaṅghe
visuddhā   sā   kenacideva   antarāyena   nāgacchati   dutiyampi   ayyā
itthannāmā   saṅghaṃ   upasampadaṃ   yācati   ullumpatu   taṃ  ayyā  saṅgho
anukampaṃ   upādāya   .   itthannāmā   ayyā   itthannāmāya  ayyāya
upasampadāpekkhā    ekatoupasampannā    bhikkhunīsaṅghe    visuddhā   sā
kenacideva    antarāyena    nāgacchati   tatiyampi   ayyā   itthannāmā
saṅghaṃ    upasampadaṃ   yācati   ullumpatu   taṃ   ayyā   saṅgho   anukampaṃ
@Footnote: 1 Ma. sikkhamānadūtena. 2 Ma. upasampādetunti.
Upādāyāti.



             The Pali Tipitaka in Roman Character Volume 7 page 363-367. https://84000.org/tipitaka/read/roman_item.php?book=7&item=590&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=590&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=590&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=590&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=590              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]