ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [583]   Tena   kho  pana  samayena  bhikkhuniyo  bhagavatā  anuññātaṃ
aṭṭhannaṃ    bhikkhunīnaṃ    yathāvuḍḍhaṃ    avasesānaṃ    yathāgatikanti   sabbattha
aṭṭheva   bhikkhuniyo   yathāvuḍḍhaṃ   paṭibāhanti   avasesāyo  yathāgatikaṃ .
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   bhattagge
aṭṭhannaṃ    bhikkhunīnaṃ   yathāvuḍḍhaṃ   avasesānaṃ   yathāgatikaṃ   aññattha   1-
yathāvuḍḍhaṃ na paṭibāhitabbaṃ yā paṭibāheyya āpatti dukkaṭassāti.
     [584]   Tena   kho  pana  samayena  bhikkhuniyo  na  pavārenti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  bhikkhuniyā  na pavāretabbaṃ
yā na pavāreyya yathādhammo kāretabboti.
     [585]  Tena  kho  pana  samayena  bhikkhuniyo  attanā  pavāretvā
bhikkhusaṅghaṃ  2-  na  pavārenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave  bhikkhuniyā  attanā  pavāretvā  bhikkhusaṅgho  na pavāretabbo 3-
yā na pavāreyya yathādhammo kāretabboti.
     [586]  Tena  kho  pana  samayena  bhikkhuniyo  bhikkhūhi  saddhiṃ ekato
pavārentiyo  kolāhalaṃ  akaṃsu  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave   bhikkhuniyā  bhikkhūhi  saddhiṃ  ekato  pavāretabbaṃ  yā  pavāreyya
āpatti dukkaṭassāti.
     [587]  Tena  kho  pana  samayena  bhikkhuniyo purebhattaṃ pavārentiyo
@Footnote: 1 Ma. Yu. aññattha sabbattha. 2 Yu. bhikkhusaṅghe. 3 Yu. bhikkhusaṅghe na
@pavāretabbaṃ.
Kālaṃ   vītināmesuṃ   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave     bhikkhuniyā    pacchābhattaṃ    pavāretunti    .    pacchābhattaṃ
pavārentiyopi   vikāle   ahesuṃ  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   ajjatanā   bhikkhunīsaṅghaṃ  pavāretvā  1-  aparajju
bhikkhusaṅghaṃ pavāretunti
     [588]  Tena  kho  pana  samayena  sabbo  bhikkhunīsaṅgho pavārento
kolāhalaṃ   akāsi   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    ekaṃ    bhikkhuniṃ   byattaṃ   paṭibalaṃ   sammannituṃ   bhikkhunīsaṅghassa
atthāya   bhikkhusaṅghaṃ   pavāretuṃ  .  evañca  pana  bhikkhave  sammannitabbā
paṭhamaṃ   bhikkhunī   yācitabbā   yācitvā   byattāya   bhikkhuniyā  paṭibalāya
saṅgho ñāpetabbo
     {588.1}   suṇātu   me  ayye  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    itthannāmaṃ    bhikkhuniṃ    sammanneyya   bhikkhunīsaṅghassa   atthāya
bhikkhusaṅghaṃ   pavāretuṃ   .  esā  ñatti  .  suṇātu  me  ayye  saṅgho
saṅgho    itthannāmaṃ    bhikkhuniṃ    sammannati    bhikkhunīsaṅghassa    atthāya
bhikkhusaṅghaṃ    pavāretuṃ    .    yassā   ayyāya   khamati   itthannāmāya
bhikkhuniyā    sammati    bhikkhunīsaṅghassa    atthāya    bhikkhusaṅghaṃ   pavāretuṃ
sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {588.2}   Sammatā   saṅghena  itthannāmā  bhikkhunī  bhikkhunīsaṅghassa
atthāya  bhikkhusaṅghaṃ  pavāretuṃ  .  khamati  saṅghassa  tasmā tuṇhī. Evametaṃ
dhārayāmīti.
@Footnote: 1 Yu. ajjatanā pavāretvā.



             The Pali Tipitaka in Roman Character Volume 7 page 361-362. https://84000.org/tipitaka/read/roman_item.php?book=7&item=583&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=583&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=583&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=583&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=583              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]