ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [503]  Puna  caparaṃ  upāli  codakena  bhikkhunā  paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   bahussuto   nu   khomhi   sutadharo   sutasannicayo
ye   te   dhammā   ādikalyāṇā   majjhekalyāṇā   pariyosānakalyāṇā
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   abhivadanti
tathārūpā  me  dhammā  bahussutā  honti  1-  dhatā  2-  vacasā paricitā
manasānupekkhitā   diṭṭhiyā   suppaṭividdhā   saṃvijjati  nu  kho  me  eso
dhammo  udāhu  noti  .  no  ce  upāli  bhikkhu  bahussuto hoti sutadharo
sutasannicayo    ye    te    dhammā    ādikalyāṇā    majjhekalyāṇā
pariyosānakalyāṇā        sātthaṃ        sabyañjanaṃ       kevalaparipuṇṇaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. dhātā.
Parisuddhaṃ   brahmacariyaṃ   abhivadanti   tathārūpāssa   1-   dhammā   na  2-
bahussutā   honti   dhatā   vacasā   paricitā   manasānupekkhitā  diṭṭhiyā
suppaṭividdhā    tassa    bhavanti    vattāro    iṅgha   tāva   āyasmā
āgamaṃ pariyāpuṇassūti itissa bhavanti vattāro.
     [504]  Puna  caparaṃ  upāli  codakena  bhikkhunā  paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   ubhayāni  nu  kho  me  pātimokkhāni  vitthārena
svāgatāni  honti  3-  suvibhattāni  suppavattīni  suvinicchitāni  suttaso 4-
anubyañjanaso   saṃvijjati   nu  kho  me  eso  dhammo  udāhu  noti .
No    ce    upāli    bhikkhuno   ubhayāni   pātimokkhāni   vitthārena
svāgatāni   honti   suvibhattāni   suppavattīni  suvinicchitāni  suttaso  4-
anubyañjanaso   idaṃ   panāvuso   kattha   vuttaṃ   bhagavatāti   iti  puṭṭho
na   sampādeti   5-   tassa   bhavanti  vattāro  iṅgha  tāva  āyasmā
vinayaṃ    pariyāpuṇassūti    itissa    bhavanti    vattāro    codakenupāli
bhikkhunā    paraṃ    codetukāmena    ime    pañca    dhamme   ajjhattaṃ
paccavekkhitvā paro codetabboti.



             The Pali Tipitaka in Roman Character Volume 7 page 312-313. https://84000.org/tipitaka/read/roman_item.php?book=7&item=503&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=503&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=503&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=503&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=503              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]