ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [361]   Tena   kho   pana   samayena   bhagavā  mahatiyā  parisāya
parivuto   dhammaṃ   desento  nisinno  hoti  sarājikāya  1-  .  athakho
devadatto   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  yena  bhagavā
tenañjaliṃ    paṇāmetvā    bhagavantaṃ    etadavoca   jiṇṇodāni   bhante
bhagavā   vuḍḍho   mahallako   addhagato   vayoanuppatto  apposukkodāni
bhante    bhagavā    diṭṭhadhammasukhavihāramanuyutto   viharatu   mama   bhikkhusaṅghaṃ
nissajjatu   ahaṃ   bhikkhusaṅghaṃ   pariharissāmīti  .  alaṃ  devadatta  mā  te
rucci   bhikkhusaṅghaṃ   pariharitunti   .   dutiyampi  kho  .pe.  tatiyampi  kho
devadatto   bhagavantaṃ   etadavoca   jiṇṇodāni   bhante   bhagavā  vuḍḍho
mahallako   addhagato   vayoanuppatto   apposukkodāni   bhante  bhagavā
diṭṭhadhammasukhavihāramanuyutto     viharatu     mama     bhikkhusaṅghaṃ    nissajjatu
ahaṃ     bhikkhusaṅghaṃ     pariharissāmīti     .     sārīputtamoggallānānaṃpi
@Footnote: 1 Ma. Yu. parisāya.
Kho   ahaṃ   devadatta  bhikkhusaṅghaṃ  na  nissajjeyyaṃ  kiṃ  pana  tuyhaṃ  chavassa
kheḷāsakassāti   1-   .   athakho   devadatto  sarājikāyapi  maṃ  bhagavā
parisāya    kheḷāsakavādena    2-    apasādeti   sārīputtamoggallāne
va   ukkaṃsatīti   kupito   anattamano   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ
katvā   pakkāmi   .   ayañca   carahi  3-  devadattassa  bhagavati  paṭhamo
āghāto ahosi.
     [362]   Athakho   bhagavā   bhikkhū   āmantesi   tenahi   bhikkhave
saṅgho    devadattassa    rājagahe    pakāsanīyakammaṃ    karotu    pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto   va   tena  daṭṭhabboti .
Evañca   pana   bhikkhave   kātabbaṃ   .   byattena   bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {362.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    devadattassa    rājagahe    pakāsanīyakammaṃ    kareyya   pubbe
devadattassa     aññā    pakati    ahosi    idāni    aññā    pakati
yaṃ   devadatto   kareyya   kāyena   vācāya   na   tena  buddho  vā
dhammo  vā  saṅgho  vā  daṭṭhabbo  devadatto  va  tena  daṭṭhabboti .
Esā ñatti.
     {362.2}   Suṇātu   me   bhante   saṅgho   saṅgho  devadattassa
@Footnote: 1 Yu. kheḷāpakassāti. 2 Yu. kheḷāpakavādena. 3 Yu. tarahi.
Rājagahe    pakāsanīyakammaṃ    karoti    pubbe    devadattassa    aññā
pakati    ahosi    idāni    aññā   pakati   yaṃ   devadatto   kareyya
kāyena   vācāya   na   tena   buddho   vā  dhammo  vā  saṅgho  vā
daṭṭhabbo    devadatto    va    tena   daṭṭhabboti   .   yassāyasmato
khamati    devadattassa    rājagahe    pakāsanīyakammassa    karaṇaṃ    pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā    saṅgho    vā   daṭṭhabbo   devadatto   va   tena   daṭṭhabboti
so tuṇhassa yassa nakkhamati so bhāseyya.
     {362.3}   Kataṃ   saṅghena   devadattassa  rājagahe  pakāsanīyakammaṃ
pubbe   devadattassa   aññā   pakati   ahosi   idāni   aññā   pakati
yaṃ  devadatto  kareyya  kāyena  vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto  va  tena  daṭṭhabboti  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [363]   Athakho  bhagavā  āyasmantaṃ  sārīputtaṃ  āmantesi  tenahi
tvaṃ   sārīputta   devadattaṃ   rājagahe   pakāsehīti   .   pubbe  mayā
bhante   devadattassa   rājagahe   vaṇṇo  bhāsito  mahiddhiko  godhiputto
mahānubhāvo    godhiputtoti    kathāhaṃ    bhante    devadattaṃ   rājagahe
pakāsemīti   .   nanu  tayā  sārīputta  bhūtoyeva  devadattassa  rājagahe
vaṇṇo   bhāsito   mahiddhiko   godhiputto   mahānubhāvo  godhiputtoti .
Evaṃ   bhanteti   .  evameva  kho  tvaṃ  sārīputta  bhūtaññeva  devadattaṃ
rājagahe   pakāsehīti   .   evaṃ   bhanteti  kho  āyasmā  sāriputto
bhagavato paccassosi.
     [364]  Athakho  bhagavā  bhikkhū  āmantesi  tenahi  bhikkhave  saṅgho
sāriputtaṃ   sammannatu  devadattaṃ  rājagahe  pakāsetuṃ  pubbe  devadattassa
aññā   pakati   ahosi   idāni   aññā  pakati  yaṃ  devadatto  kareyya
kāyena  vācāya  na  tena  buddho  vā  dhammo  vā saṅgho vā daṭṭhabbo
devadatto  va  tena  daṭṭhabboti  .  evañca pana bhikkhave sammannitabbo.
Paṭhamaṃ  sārīputto  yācitabbo  .  yācitvā  byattena  bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {364.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    āyasmantaṃ    sārīputtaṃ    sammanneyya   devadattaṃ   rājagahe
pakāsetuṃ    pubbe    devadattassa    aññā    pakati   ahosi   idāni
aññā   pakati   yaṃ   devadatto   kareyya   kāyena  vācāya  na  tena
buddho   vā   dhammo  vā  saṅgho  vā  daṭṭhabbo  devadatto  va  tena
daṭṭhabboti. Esā ñatti.
     {364.2}   Suṇātu   me   bhante   saṅgho   saṅgho   āyasmantaṃ
sārīputtaṃ     sammannati    devadattaṃ    rājagahe    pakāsetuṃ    pubbe
devadattassa     aññā    pakati    ahosi    idāni    aññā    pakati
yaṃ    devadatto    kareyya    kāyena   vācāya   na   tena   buddho
vā   dhammo   vā   saṅgho   vā   daṭṭhabbo   devadatto   va   tena
daṭṭhabboti    .    yassāyasmato    khamati    āyasmato    sārīputtassa
Sammati   devadattaṃ   rājagahe   pakāsetuṃ   pubbe   devadattassa  aññā
pakati    ahosi    idāni    aññā   pakati   yaṃ   devadatto   kareyya
kāyena   vācāya   na   tena   buddho   vā  dhammo  vā  saṅgho  vā
daṭṭhabbo   devadatto   va   tena   daṭṭhabboti   so   tuṇhassa   yassa
nakkhamati so bhāseyya.
     {364.3}     Sammato     saṅghena     āyasmā     sārīputto
devadattaṃ   rājagahe   pakāsetuṃ   pubbe   devadattassa   aññā   pakati
ahosi    idāni   aññā   pakati   yaṃ   devadatto   kareyya   kāyena
vācāya   na   tena   buddho   vā  dhammo  vā  saṅgho  vā  daṭṭhabbo
devadatto   va   tena   daṭṭhabboti   khamati   saṅghassa  tasmā  tuṇhī .
Evametaṃ dhārayāmīti.
     [365]    Sammato   cāyasmā   sārīputto   sambahulehi   bhikkhūhi
saddhiṃ    rājagahaṃ   pavisitvā   devadattaṃ   rājagahe   pakāsesi   pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto   va  tena   daṭṭhabboti .
Tattha   ye   te   manussā   assaddhā   appasannā   dubbuddhino   te
evamāhaṃsu    ussuyyakā    ime    samaṇā   sakyaputtiyā   devadattassa
lābhasakkāraṃ   ussuyyantīti   .  ye  pana  te  manussā  saddhā  pasannā
paṇḍitā    subuddhimanto    te    evamāhaṃsu   na   kho   idaṃ   orakaṃ
bhavissati yathā bhagavā devadattaṃ rājagahe pakāsāpetīti.
     [366]    Athakho    devadatto    yena    ajātasattu   kumāro
tenupasaṅkami    upasaṅkamitvā   ajātasattuṃ   kumāraṃ   etadavoca   pubbe
kho   kumāra   manussā   dīghāyukā   etarahi   appāyukā   ṭhānaṃ   kho
panetaṃ   vijjati  yaṃ  tvaṃ  kumāro  va  samāno  kālaṃ  kareyyāsi  tenahi
tvaṃ  kumāra  pitaraṃ  hantvā  rājā  hohi  ahaṃ  bhagavantaṃ  hantvā  buddho
bhavissāmīti   .   athakho   ajātasattu   kumāro  ayyo  kho  devadatto
mahiddhiko   mahānubhāvo   jāneyyāpi   1-  ayyo  devadattoti  ūruyā
potthanikaṃ    bandhitvā    divā    divassa    bhīto   ubbiggo   ussaṅkī
utrasto sahasā antepuraṃ pāvisi.
     {366.1}    Addasaṃsu   kho   antepurapālakā   2-   mahāmattā
ajātasattuṃ     kumāraṃ    divā    divassa    bhītaṃ    ubbiggaṃ    ussaṅkiṃ
utrastaṃ   sahasā   antepuraṃ   pavisantaṃ   disvāna   aggahesuṃ   .   te
vicinantā    ūruyā    potthanikaṃ    baddhaṃ   disvā   ajātasattuṃ   kumāraṃ
etadavocuṃ  kiṃ  tvaṃ  kumāra  kattukāmosīti  .  pitaraṃ 3- hantukāmomhīti.
Kenāsi ussāhitoti. Ayyena devadattenāti.
     {366.2}   Ekacce   mahāmattā  evaṃ  matiṃ  akaṃsu  kumāro  ca
hantabbo   devadatto   ca   sabbe  ca  bhikkhū  hantabbāti  .  ekacce
mahāmattā   evaṃ   matiṃ   akaṃsu   na   bhikkhū  hantabbā  na  bhikkhū  kiñci
aparajjhanti   kumāro   ca   hantabbo   devadatto   cāti  .  ekacce
mahāmattā   evaṃ  matiṃ  akaṃsu  na  kumāro  hantabbo  na  devadatto  na
@Footnote: 1 Ma. jāneyyāsi. 2 Ma. Yu. addasāsuṃ kho antepure upacārakā. 3 Ma. Yu. hi.
Bhikkhū    hantabbā    rañño    ārocetabbaṃ    yathā   rājā   vakkhati
tathā karissāmāti.
     [367]  Athakho  te  mahāmattā  ajātasattuṃ  kumāraṃ  ādāya yena
rājā    māgadho   seniyo   bimbisāro   tenupasaṅkamiṃsu   upasaṅkamitvā
rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ   ārocesuṃ .
Kathaṃ   bhaṇe   mahāmattehi   mati  katāti  .  ekacce  deva  mahāmattā
evaṃ   matiṃ   akaṃsu   kumāro   ca   hantabbo   devadatto   ca  sabbe
ca   bhikkhū   hantabbāti   ekacce   mahāmattā   evaṃ   matiṃ  akaṃsu  na
bhikkhū    hantabbā    na    bhikkhū    kiñci    aparajjhanti   kumāro   ca
hantabbo   devadatto   cāti   ekacce   mahāmattā  evaṃ  matiṃ  akaṃsu
na    kumāro    hantabbo    na    devadatto   na   bhikkhū   hantabbā
rañño ārocetabbaṃ yathā rājā vakkhati tathā karissāmāti.
     {367.1}  Kiṃ  bhaṇe  karissati  buddho  vā  dhammo  vā saṅgho vā
nanu   bhagavatā   paṭikacceva   devadatto   rājagahe  pakāsāpito  pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto   va   tena  daṭṭhabboti .
Tattha   ye   te   mahāmattā  evaṃ  matiṃ  akaṃsu  kumāro  ca  hantabbo
devadatto  ca  sabbe  ca  bhikkhū  hantabbāti  te  aṭṭhāne 1- akāsi.
@Footnote: 1 Yu. abhabbe.
Ye   te   mahāmattā   evaṃ   matiṃ   akaṃsu   na   bhikkhū  hantabbā  na
bhikkhū    kiñci    aparajjhanti    kumāro    ca    hantabbo   devadatto
cāti   te   nīce  ṭhāne  ṭhapesi  .  ye  te  mahāmattā  evaṃ  matiṃ
akaṃsu   na   kumāro   hantabbo   na   devadatto   na  bhikkhū  hantabbā
rañño    ārocetabbaṃ    yathā   rājā   vakkhati   tathā   karissāmāti
te   ucce   ṭhāne   ṭhapesi   .   athakho   rājā  māgadho  seniyo
bimbisāro   ajātasattuṃ   kumāraṃ   etadavoca   kissa   maṃ   tvaṃ  kumāra
hantukāmosīti   .   rajjenamhi   deva   atthikoti   .  sace  kho  tvaṃ
kumāra   rajjena   atthiko  etaṃ  te  rajjanti  ajātasattussa  kumārassa
rajjaṃ niyyādesi.
     [368]    Athakho    devadatto    yena    ajātasattu   kumāro
tenupasaṅkami    upasaṅkamitvā   ajātasattuṃ   kumāraṃ   etadavoca   purise
mahārāja   āṇāpehi   ye   samaṇaṃ  gotamaṃ  jīvitā  voropessantīti .
Athakho    ajātasattu    kumāro    manusse   āṇāpesi   yathā   bhaṇe
ayyo   devadatto   āha  tathā  karothāti  1-  .  athakho  devadatto
ekaṃ    purisaṃ    āṇāpesi   gacchāvuso   amukasmiṃ   okāse   samaṇo
gotamo   viharati   taṃ  jīvitā  voropetvā  iminā  maggena  āgacchāti
tasmiṃ   magge   dve   purise   ṭhapesi   yo   iminā  maggena  eko
puriso    āgacchati    taṃ    jīvitā    voropetvā   iminā   maggena
āgacchathāti   tasmiṃ   magge   cattāro   purise   ṭhapesi   ye  iminā
@Footnote: 1 Ma. kareyyāthāti.
Maggena   dve   purisā   āgacchanti  te  jīvitā  voropetvā  iminā
maggena    āgacchathāti   tasmiṃ   magge   aṭṭha   purise   ṭhapesi   ye
iminā    maggena    cattāro    purisā    āgacchanti    te   jīvitā
voropetvā   iminā   maggena   āgacchathāti   tasmiṃ   magge   soḷasa
purise    ṭhapesi   ye   iminā   maggena   aṭṭha   purisā   āgacchanti
te jīvitā voropetvā āgacchathāti.
     [369]  Athakho  so  eko  puriso  asicammaṃ  gahetvā  dhanukalāpaṃ
sannayhitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavato
avidūre   bhīto   ubbiggo   ussaṅkī   utrasto   patthaddhena   kāyena
aṭṭhāsi   .   addasā   kho   bhagavā  taṃ  purisaṃ  bhītaṃ  ubbiggaṃ  ussaṅkiṃ
utrastaṃ   patthaddhena   kāyena   ṭhitaṃ   disvāna   taṃ   purisaṃ  etadavoca
ehāvuso   mā   bhāyīti   .   athakho  so  puriso  asicammaṃ  ekamantaṃ
karitvā   dhanukalāpaṃ  nikkhipitvā  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavato   pādesu   sirasā   nipatitvā   bhagavantaṃ   etadavoca   accayo
maṃ    bhante    accagamā    yathābālaṃ   yathāmūḷhaṃ   yathāakusalaṃ   yvāhaṃ
duṭṭhacitto    vadhakacitto   idhupasaṅkanto   tassa   me   bhante   bhagavā
accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti.
     {369.1} Iṅgha 1- tvaṃ āvuso accayo accagamā yathābālaṃ yathāmūḷhaṃ
yathāakusalaṃ  yaṃ  tvaṃ  duṭṭhacitto  vadhakacitto  idhupasaṅkanto yato ca kho tvaṃ
@Footnote: 1 Ma. Yu. taggha.
Āvuso   accayaṃ   accayato   disvā   yathādhammaṃ  paṭikarosi  tante  mayaṃ
paṭiggaṇhāma    vuḍḍhi    hesā    āvuso    ariyassa    vinaye    yo
accayaṃ    accayato    disvā    yathādhammaṃ    paṭikaroti   āyatiṃ   saṃvaraṃ
āpajjatīti.
     {369.2}   Athakho   bhagavā   tassa   purisassa  anupubbikathaṃ  kathesi
seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ
saṅkilesaṃ    nekkhamme   ānisaṃsaṃ   pakāsesi   .   yadā   taṃ   bhagavā
aññāsi    kallacittaṃ   muducittaṃ   vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ
atha   yā   buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ   pakāsesi  dukkhaṃ
samudayaṃ   nirodhaṃ   maggaṃ   .  seyyathāpi  nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ
sammadeva   rajanaṃ   paṭiggaṇheyya   evameva   tassa   purisassa  tasmiṃyeva
āsane    virajaṃ    vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
     {369.3}    Athakho    so    puriso    diṭṭhadhammo   pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto    aparappaccayo    satthusāsane   bhagavantaṃ   etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni    dakkhantīti    evamevaṃ    bhagavatā    anekapariyāyena   dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
Saraṇaṃ   gatanti   .   athakho   bhagavā   taṃ   purisaṃ  etadavoca  mā  kho
tvaṃ   āvuso   iminā   maggena   gaccha   iminā   maggena   gacchāhīti
aññena maggena uyyojesi.
     [370]  Athakho  te  dve purisā kiṃ nu kho so eko puriso cirena
āgacchatīti     paṭipathaṃ    gacchantā    addasaṃsu    bhagavantaṃ    aññatarasmiṃ
rukkhamūle   nisinnaṃ   disvāna   yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  tesaṃ  bhagavā  anupubbikathaṃ
kathesi    .pe.    aparappaccayā    satthusāsane   bhagavantaṃ   etadavocuṃ
abhikkantaṃ   bhante   abhikkantaṃ   bhante   .pe.   upāsake  no  bhagavā
dhāretu   ajjatagge   pāṇupete  saraṇaṃ  gateti  .  athakho  bhagavā  te
purise   etadavoca   mā  kho  tumhe  āvuso  iminā  maggena  gacchatha
iminā maggena gacchathāti aññena maggena uyyojesi.
     [371]  Athakho  te  cattāro  purisā  .pe.  athakho  te  aṭṭha
purisā   .pe.   athakho   te   soḷasa  purisā  kiṃ  nu  kho  te  aṭṭha
purisā    cirena   āgacchantīti   paṭipathaṃ   gacchantā   addasaṃsu   bhagavantaṃ
aññatarasmiṃ   rukkhamūle   nisinnaṃ   disvāna   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   .   tesaṃ
bhagavā    anupubbikathaṃ    kathesi    seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   .pe.
Aparappaccayā    satthusāsane   bhagavantaṃ   etadavocuṃ   abhikkantaṃ   bhante
Abhikkantaṃ   bhante   .pe.   upāsake  no  bhagavā  dhāretu  ajjatagge
pāṇupete   saraṇaṃ   gateti   1-  .  athakho  so  eko  puriso  yena
devadatto     tenupasaṅkami     upasaṅkamitvā    devadattaṃ    etadavoca
nāhaṃ   bhante   sakkomi   taṃ   bhagavantaṃ   jīvitā   voropetuṃ  mahiddhiko
so   bhagavā   mahānubhāvoti   .  alaṃ  āvuso  mā  tvaṃ  samaṇaṃ  gotamaṃ
jīvitā voropesi ahameva samaṇaṃ gotamaṃ jīvitā voropessāmīti.
     [372]   Tena   kho  pana  samayena  bhagavā  gijjhakūṭassa  pabbatassa
chāyāyaṃ    2-   caṅkamati   .   athakho   devadatto   gijjhakūṭaṃ   pabbataṃ
abhirūyhitvā   3-   mahatiṃ   silaṃ   pavijjhi   imāya  samaṇaṃ  gotamaṃ  jīvitā
voropessāmīti  .  dve  pabbatakūṭā  samāgantvā  taṃ  silaṃ sampaṭicchiṃsu.
Tato   papaṭikā   uppatitvā   bhagavato   pāde   ruhiraṃ   uppādesi .
Athakho   bhagavā   uddhaṃ   ulloketvā  devadattaṃ  etadavoca  bahuṃ  tayā
moghapurisa     apuññaṃ    pasutaṃ    yaṃ    tvaṃ    duṭṭhacitto    vadhakacitto
tathāgatassa ruhiraṃ uppādesīti.
     {372.1}   Athakho   bhagavā   bhikkhū   āmantesi   idaṃ   bhikkhave
devadattena     paṭhamaṃ     anantarikakammaṃ    upacitaṃ    yaṃ    duṭṭhacittena
vadhakacittena    tathāgatassa    ruhiraṃ    uppāditanti   .   assosuṃ   kho
bhikkhū  devadattena  kira  bhagavato  vadho  payuttoti  .  te  ca  4- bhikkhū
bhagavato   vihārassa   parito   parito  caṅkamanti  uccāsaddā  mahāsaddā
@Footnote: 1 Ma. pāṇupetaṃ saraṇaṃ gateti. 2 Ma. chāyāya. Yu. pacchāyāyaṃ.
@3 Ma. ārūhitvā. Yu. abhirūhitvā. 4 Yu. tedha.
Sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā.
     {372.2}  Assosi  kho  bhagavā  uccāsaddaṃ  mahāsaddaṃ sajjhāyasaddaṃ
sutvāna   āyasmantaṃ   ānandaṃ   āmantesi   kinnu   kho  so  ānanda
uccāsaddo   mahāsaddo  sajjhāyasaddoti  .  assosuṃ  kho  bhante  bhikkhū
devadattena  kira  bhagavato  vadho  payuttoti  te  ca  bhante bhikkhū bhagavato
vihārassa   parito   parito   caṅkamanti  uccāsaddā  mahāsaddā  sajjhāyaṃ
karontā   bhagavato   rakkhāvaraṇaguttiyā  so  eso  bhagavā  uccāsaddo
mahāsaddo   sajjhāyasaddoti   .   tenahānanda  mama  vacanena  te  bhikkhū
āmantehi satthā āyasmante āmantetīti.
     {372.3}  Evaṃ  bhanteti kho āyasmā ānando bhagavato paṭissutvā
yena  te  bhikkhū  tenupasaṅkami  upasaṅkamitvā  te  bhikkhū etadavoca satthā
āyasmante   āmantetīti  .  evamāvusoti  kho  te  bhikkhū  āyasmato
ānandassa    paṭissutvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinne
kho   te   bhikkhū   bhagavā  etadavoca  aṭṭhānametaṃ  bhikkhave  anavakāso
yo    parupakkamena   tathāgataṃ   jīvitā   voropeyya   na   parupakkamena
bhikkhave tathāgatā parinibbāyanti 1-.
     {372.4}   Pañcime   bhikkhave   satthāro   santo   saṃvijjamānā
lokasmiṃ     katame     pañca    idha    bhikkhave    ekacco    satthā
aparisuddhasīlo        samāno        parisuddhasīlomhīti       paṭijānāti
@Footnote: 1 Ma. Yu. Rā. anupakkamena bhikkhave tathāgatā parinibbāyanti.
Parisuddhaṃ   me   sīlaṃ   pariyodātaṃ  asaṅkiliṭṭhanti  ca  .  tamenaṃ  sāvakā
evaṃ    jānanti    ayaṃ   kho   bhavaṃ   satthā   aparisuddhasīlo   samāno
parisuddhasīlomhīti     paṭijānāti    parisuddhaṃ    me    sīlaṃ    pariyodātaṃ
asaṅkiliṭṭhanti    ca    mayañceva    kho    pana   gihīnaṃ   āroceyyāma
nāssassa    manāpaṃ    yaṃ   kho   panassa   amanāpaṃ   kathantaṃ   mayantena
samudācareyyāma    sammannati    kho   pana   cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārena    yaṃ    tumo    karissati   tumo   va   tena
paññāyissatīti   .   evarūpaṃ   kho   bhikkhave   satthāraṃ  sāvakā  sīlato
rakkhanti   .   evarūpo   ca   pana   satthā   sāvakehi   sīlato  rakkhaṃ
paccāsiṃsati.



             The Pali Tipitaka in Roman Character Volume 7 page 172-185. https://84000.org/tipitaka/read/roman_item.php?book=7&item=361&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=361&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=361&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=361&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=361              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]