ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [507]  Idha  pana  bhikkhave  bhikkhu  abbhānāraho  antarā sambahulā
saṅghādisesā    āpattiyo    āpajjati   parimāṇāyopi   aparimāṇāyopi
paṭicchannāyopi   appaṭicchannāyopi   .  so  bhikkhu  mūlāya  paṭikassitabbo
yathāpaṭicchannānañcassa        āpattīnaṃ       purimāya       āpattiyā
samodhānaparivāso dātabbo.
                    Chattiṃsakaṃ samattaṃ.
     [508]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā   appaṭicchādetvā  vibbhamati  .  so  puna  1-  upasampanno
tā   āpattiyo   na   chādeti   .   tassa  bhikkhave  bhikkhuno  mānattaṃ
dātabbaṃ.
     [509]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā   appaṭicchādetvā   vibbhamati   .   so   puna  upasampanno
tā   āpattiyo   chādeti   .   tassa   bhikkhave   bhikkhuno   pacchimasmiṃ
āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [510]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā    paṭicchādetvā   vibbhamati   .   so   puna   upasampanno
tā   āpattiyo   na   chādeti   .   tassa  bhikkhave  bhikkhuno  purimasmiṃ
@Footnote: 1 Ma. so ce puna.
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [511]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā    paṭicchādetvā   vibbhamati   .   so   puna   upasampanno
tā   āpattiyo   chādeti   .   tassa   bhikkhave   bhikkhuno  purimasmiñca
pacchimasmiñca   āpattikkhandhe   yathāpaṭicchanne   parivāsaṃ  datvā  mānattaṃ
dātabbaṃ.
     [512]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati  .  tassa  honti  āpattiyo paṭicchannāyopi appaṭicchannāyopi.
So      vibbhamitvā      puna     upasampanno     yā     āpattiyo
pubbe   chādesi   tā  āpattiyo  pacchā  na  chādeti  yā  āpattiyo
pubbe   na   chādesi   tā   āpattiyo  pacchā  na  chādeti  .  tassa
bhikkhave   bhikkhuno   purimasmiṃ   āpattikkhandhe   yathāpaṭicchanne   parivāsaṃ
datvā mānattaṃ dātabbaṃ.
     [513]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati  .  tassa  honti  āpattiyo paṭicchannāyopi appaṭicchannāyopi.
So      vibbhamitvā      puna     upasampanno     yā     āpattiyo
pubbe   chādesi   tā  āpattiyo  pacchā  na  chādeti  yā  āpattiyo
pubbe   na   chādesi   tā   āpattiyo   pacchā   chādeti   .  tassa
bhikkhave     bhikkhuno     purimasmiñca     pacchimasmiñca     āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [514]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati  .  tassa  honti  āpattiyo paṭicchannāyopi appaṭicchannāyopi.
So      vibbhamitvā      puna     upasampanno     yā     āpattiyo
pubbe   chādesi  tā  āpattiyo  pacchā  chādeti  1-  yā  āpattiyo
pubbe  na  chādesi  tā  āpattiyo  pacchā  na  chādeti  2-  .  tassa
bhikkhave     bhikkhuno     purimasmiñca     pacchimasmiñca     āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [515]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati  .  tassa  honti  āpattiyo paṭicchannāyopi appaṭicchannāyopi.
So  vibbhamitvā  puna  upasampanno  yā  āpattiyo  pubbe  chādesi  tā
āpattiyo   pacchā   chādeti  yā  āpattiyo  pubbe  na  chādesi  tā
āpattiyo   pacchā   chādeti   .   tassa  bhikkhave  bhikkhuno  purimasmiñca
pacchimasmiñca     āpattikkhandhe     yathāpaṭicchanne    parivāsaṃ    datvā
mānattaṃ dātabbaṃ.
     [516]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccā   āpattiyo   jānāti   ekaccā   āpattiyo  na
jānāti   yā   āpattiyo   jānāti   tā   āpattiyo   chādeti  yā
āpattiyo  na  jānāti  tā  āpattiyo  na  chādeti  .  so vibbhamitvā
puna    upasampanno    yā    āpattiyo   pubbe   jānitvā   chādesi
tā   āpattiyo   pacchā   jānitvā   na   chādeti   yā   āpattiyo
@Footnote: 1 Yu. pacchā na chādeti .  2 Yu. pacchā chādeti.
Pubbe   ajānitvā   na   chādesi   tā   āpattiyo  pacchā  jānitvā
na   chādeti   .   tassa   bhikkhave   bhikkhuno   purimasmiṃ  āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [517]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati    ekaccā    āpattiyo    jānāti   ekaccā   āpattiyo
na   jānāti   yā   āpattiyo   jānāti   tā   āpattiyo   chādeti
yā   āpattiyo   na   jānāti   tā  āpattiyo  na  chādeti  .  so
vibbhamitvā    puna   upasampanno   yā   āpattiyo   pubbe   jānitvā
chādesi    tā    āpattiyo   pacchā   jānitvā   na   chādeti   yā
āpattiyo   pubbe   ajānitvā   na   chādesi  tā  āpattiyo  pacchā
jānitvā   chādeti  .  tassa  bhikkhave  bhikkhuno  purimasmiñca  pacchimasmiñca
āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [518]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccā   āpattiyo   jānāti   ekaccā   āpattiyo  na
jānāti   yā   āpattiyo   jānāti   tā   āpattiyo   chādeti  yā
āpattiyo   na   jānāti   tā   āpattiyo   na   chādeti   .   so
vibbhamitvā    puna   upasampanno   yā   āpattiyo   pubbe   jānitvā
chādesi   tā   āpattiyo   pacchā  jānitvā  chādeti  yā  āpattiyo
pubbe   ajānitvā   na   chādesi   tā   āpattiyo  pacchā  jānitvā
na   chādeti   .   tassa   bhikkhave   bhikkhuno   purimasmiñca  pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [519]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccā   āpattiyo   jānāti   ekaccā   āpattiyo  na
jānāti   yā   āpattiyo   jānāti   tā   āpattiyo   chādeti  yā
āpattiyo   na   jānāti   tā   āpattiyo   na   chādeti   .   so
vibbhamitvā    puna   upasampanno   yā   āpattiyo   pubbe   jānitvā
chādesi   tā   āpattiyo   pacchā  jānitvā  chādeti  yā  āpattiyo
pubbe   ajānitvā   na   chādesi   tā   āpattiyo  pacchā  jānitvā
chādeti    .    tassa    bhikkhave   bhikkhuno   purimasmiñca   pacchimasmiñca
āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [520]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati    ekaccā   āpattiyo   sarati   ekaccā   āpattiyo   na
sarati    yā    āpattiyo    sarati   tā   āpattiyo   chādeti   yā
āpattiyo   na  sarati  tā  āpattiyo  na  chādeti  .  so  vibbhamitvā
puna   upasampanno   yā   āpattiyo   pubbe   saritvā   chādesi  tā
āpattiyo   pacchā   saritvā   na   chādeti   yā   āpattiyo  pubbe
asaritvā  na  chādesi  tā  āpattiyo  pacchā  saritvā  na  chādeti .
Tassa    bhikkhave    bhikkhuno   purimasmiṃ   āpattikkhandhe   yathāpaṭicchanne
parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [521]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjati    ekaccā   āpattiyo   sarati   ekaccā   āpattiyo   na
sarati    yā    āpattiyo    sarati   tā   āpattiyo   chādeti   yā
āpattiyo   na  sarati  tā  āpattiyo  na  chādeti  .  so  vibbhamitvā
puna   upasampanno   yā   āpattiyo   pubbe   saritvā   chādesi  tā
āpattiyo   pacchā   saritvā   na   chādeti   yā   āpattiyo  pubbe
asaritvā   na   chādesi   tā  āpattiyo  pacchā  saritvā  chādeti .
Tassa    bhikkhave    bhikkhuno   purimasmiñca   pacchimasmiñca   āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [522]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati    ekaccā   āpattiyo   sarati   ekaccā   āpattiyo   na
sarati    yā    āpattiyo    sarati   tā   āpattiyo   chādeti   yā
āpattiyo   na  sarati  tā  āpattiyo  na  chādeti  .  so  vibbhamitvā
puna   upasampanno   yā   āpattiyo   pubbe   saritvā   chādesi  tā
āpattiyo    pacchā    saritvā    chādeti   yā   āpattiyo   pubbe
asaritvā  na  chādesi  tā  āpattiyo  pacchā  saritvā  na  chādeti .
Tassa    bhikkhave    bhikkhuno   purimasmiñca   pacchimasmiñca   āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [523]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati    ekaccā   āpattiyo   sarati   ekaccā   āpattiyo   na
sarati    yā    āpattiyo    sarati   tā   āpattiyo   chādeti   yā
Āpattiyo   na  sarati  tā  āpattiyo  na  chādeti  .  so  vibbhamitvā
puna   upasampanno   yā   āpattiyo   pubbe   saritvā   chādesi  tā
āpattiyo    pacchā    saritvā    chādeti   yā   āpattiyo   pubbe
asaritvā   na   chādesi   tā  āpattiyo  pacchā  saritvā  chādeti .
Tassa    bhikkhave    bhikkhuno   purimasmiñca   pacchimasmiñca   āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [524]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccāsu   āpattīsu   nibbematiko   ekaccāsu   āpattīsu
vematiko   yāsu   āpattīsu   nibbematiko   tā   āpattiyo   chādeti
yāsu   āpattīsu   vematiko   tā   āpattiyo   na   chādeti  .  so
vibbhamitvā   puna   upasampanno   yā   āpattiyo   pubbe  nibbematiko
chādesi   tā   āpattiyo   pacchā   nibbematiko   na   chādeti   yā
āpattiyo   pubbe   vematiko   na   chādesi   tā  āpattiyo  pacchā
nibbematiko    na   chādeti   .   tassa   bhikkhave   bhikkhuno   purimasmiṃ
āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [525]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccāsu   āpattīsu   nibbematiko   ekaccāsu   āpattīsu
vematiko   yāsu   āpattīsu   nibbematiko   tā   āpattiyo   chādeti
yāsu   āpattīsu   vematiko   tā   āpattiyo   na   chādeti  .  so
vibbhamitvā   puna   upasampanno   yā   āpattiyo   pubbe  nibbematiko
Chādesi   tā   āpattiyo   pacchā   nibbematiko   na   chādeti   yā
āpattiyo   pubbe   vematiko   na   chādesi   tā  āpattiyo  pacchā
nibbematiko    chādeti    .    tassa   bhikkhave   bhikkhuno   purimasmiñca
pacchimasmiñca     āpattikkhandhe     yathāpaṭicchanne    parivāsaṃ    datvā
mānattaṃ dātabbaṃ.
     [526]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati   ekaccāsu   āpattīsu   nibbematiko   ekaccāsu   āpattīsu
vematiko   yāsu   āpattīsu   nibbematiko   tā   āpattiyo   chādeti
yāsu   āpattīsu   vematiko   tā   āpattiyo   na   chādeti  .  so
vibbhamitvā   puna   upasampanno   yā   āpattiyo   pubbe  nibbematiko
chādesi    tā    āpattiyo    pacchā    nibbematiko   chādeti   yā
āpattiyo   pubbe   vematiko   na   chādesi   tā  āpattiyo  pacchā
nibbematiko   na   chādeti   .   tassa   bhikkhave   bhikkhuno  purimasmiñca
pacchimasmiñca   āpattikkhandhe   yathāpaṭicchanne   parivāsaṃ  datvā  mānattaṃ
dātabbaṃ.
     [527]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo   āpajjati   ekaccāsu   āpattīsu   nibbematiko  ekaccāsu
āpattīsu   vematiko   yāsu   āpattīsu   nibbematiko   tā  āpattiyo
chādeti   yāsu   āpattīsu   vematiko  tā  āpattiyo  na  chādeti .
So   vibbhamitvā   puna   upasampanno   yāsu   āpattīsu   1-   pubbe
@Footnote: 1 Ma. yā āpattiyo.
Nibbematiko   chādesi   tā   āpattiyo   pacchā  nibbematiko  chādeti
yā   āpattiyo   pubbe   vematiko   na   chādesi   tā   āpattiyo
pacchā   nibbematiko   chādeti   .  tassa  bhikkhave  bhikkhuno  purimasmiñca
pacchimasmiñca     āpattikkhandhe     yathāpaṭicchanne    parivāsaṃ    datvā
mānattaṃ dātabbaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 258-266. https://84000.org/tipitaka/read/roman_item.php?book=6&item=507&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=507&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=507&items=21              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=507&items=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=507              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]