ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [225]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena     kho     pana     samayena     āyasmā    channo    āpattiṃ
āpajjitvā  na  icchati  āpattiṃ  paṭikātuṃ  .  ye  te  bhikkhū  appicchā
@Footnote: 1 Ma. Yu. niṭṭhitaṃ pañcamaṃ.
.pe.   Te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
channo   āpattiṃ   āpajjitvā   na   icchissati  āpattiṃ  paṭikātunti .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ. Athakho bhagavā etasmiṃ
nidāne   etasmiṃ   pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā  bhikkhū  paṭipucchi
saccaṃ   kira   bhikkhave   channo   bhikkhu  āpattiṃ  āpajjitvā  na  icchati
āpattiṃ   paṭikātunti   .   saccaṃ   bhagavāti   .  vigarahi  buddho  bhagavā
ananucchavikaṃ   .pe.   akaraṇīyaṃ   kathaṃ  hi  nāma  so  bhikkhave  moghapuriso
āpattiṃ    āpajjitvā    na    icchissati    āpattiṃ   paṭikātuṃ   netaṃ
bhikkhave   appasannānaṃ   vā  pasādāya  .pe.  vigarahitvā  .pe.  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   tenahi   bhikkhave   saṅgho   channassa
bhikkhuno   āpattiyā   appaṭikamme   ukkhepanīyakammaṃ   karotu   asambhogaṃ
saṅghena.
     [226]   Evañca  pana  bhikkhave  kātabbaṃ  .  paṭhamaṃ  channo  bhikkhu
codetabbo     codetvā     sāretabbo     sāretvā     āpatti
āropetabbā   āpattiṃ   āropetvā   byattena   bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {226.1}  suṇātu  me  bhante  saṅgho  ayaṃ  channo  bhikkhu āpattiṃ
āpajjitvā   na   icchati  āpattiṃ  paṭikātuṃ  .  yadi  saṅghassa  pattakallaṃ
saṅgho    channassa   bhikkhuno   āpattiyā   appaṭikamme   ukkhepanīyakammaṃ
kareyya asambhogaṃ saṅghena. Esā ñatti.
     {226.2}    Suṇātu    me    bhante    saṅgho    ayaṃ   channo
bhikkhu         āpattiṃ         āpajjitvā        na        icchati
Āpattiṃ   paṭikātuṃ  .  saṅgho  channassa  bhikkhuno  āpattiyā  appaṭikamme
ukkhepanīyakammaṃ    karoti    asambhogaṃ    saṅghena    .    yassāyasmato
khamati   channassa   bhikkhuno   āpattiyā   appaṭikamme   ukkhepanīyakammassa
karaṇaṃ    asambhogaṃ    saṅghena    so   tuṇhassa   yassa   nakkhamati   so
bhāseyya.
     {226.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .   suṇātu   me   bhante  saṅgho  ayaṃ  channo  bhikkhu  āpattiṃ
āpajjitvā    na   icchati   āpattiṃ   paṭikātuṃ   .   saṅgho   channassa
bhikkhuno   āpattiyā   appaṭikamme   ukkhepanīyakammaṃ   karoti   asambhogaṃ
saṅghena    .    yassāyasmato   khamati   channassa   bhikkhuno   āpattiyā
appaṭikamme    ukkhepanīyakammassa    karaṇaṃ    asambhogaṃ    saṅghena   so
tuṇhassa yassa nakkhamati so bhāseyya.
     {226.4}  Kataṃ  saṅghena  channassa  bhikkhuno  āpattiyā appaṭikamme
ukkhepanīyakammaṃ   asambhogaṃ   saṅghena   khamati   saṅghassa  tasmā  tuṇhī .
Evametaṃ dhārayāmīti.
     {226.5}  Āvāsaparamparañca  bhikkhave saṃsatha channo bhikkhu saṅghena 1-
āpattiyā appaṭikamme ukkhepanīyakammakato asambhogaṃ saṅghenāti.
     [227]  Tīhi  bhikkhave  aṅgehi  samannāgataṃ  āpattiyā appaṭikamme
ukkhepanīyakammaṃ    adhammakammañceva    hoti   avinayakammañca   duvūpasantañca
asammukhā    kataṃ    hoti    appaṭipucchā    kataṃ    hoti   appaṭiññāya
kataṃ     hoti     imehi    kho    bhikkhave    tīhaṅgehi    samannāgataṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Āpattiyā    appaṭikamme    ukkhepanīyakammaṃ    adhammakammañceva    hoti
avinayakammañca duvūpasantañca.
     [228]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  āpattiyā
appaṭikamme    ukkhepanīyakammaṃ    adhammakammañceva   hoti   avinayakammañca
duvūpasantañca   anāpattiyā   kataṃ   hoti   adesanāgāminiyā   āpattiyā
kataṃ hoti desitāya āpattiyā kataṃ hoti .pe.
     [229]   Aparehipi   .pe.  acodetvā  kataṃ  hoti  asāretvā
kataṃ hoti āpattiṃ anāropetvā kataṃ hoti .pe.
     [230]   Aparehipi   .pe.  asammukhā  kataṃ  hoti  adhammena  kataṃ
hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [231]   Aparehipi   .pe.   appaṭipucchā   kataṃ  hoti  adhammena
kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [232]  Aparehipi  .pe.  appaṭiññāya  kataṃ  hoti  adhammena  kataṃ
hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [233]   Aparehipi   .pe.   anāpattiyā   kataṃ  hoti  adhammena
kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [234]  Aparehipi  .pe.  adesanāgāminiyā  āpattiyā  kataṃ hoti
adhammena kataṃ hoti vaggena kataṃ hoti .pe.
     [235]   Aparehipi   .pe.   desitāya   āpattiyā   kataṃ  hoti
adhammena kataṃ hoti vaggena kataṃ hoti .pe.
     [236]   Aparehipi   .pe.   acodetvā   kataṃ  hoti  adhammena
kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [237]   Aparehipi   .pe.   asāretvā   kataṃ  hoti  adhammena
kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [238]   Aparehipi   .pe.   āpattiṃ  anāropetvā  kataṃ  hoti
adhammena   kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho  bhikkhave
tīhaṅgehi     samannāgataṃ    āpattiyā    appaṭikamme    ukkhepanīyakammaṃ
adhammakammañceva      hoti      avinayakammañca      duvūpasantañca    .
Āpattiyā appaṭikamme ukkhepanīyakamme adhammakammadvādasakaṃniṭṭhitaṃ.
     [239]  Tīhi  bhikkhave  aṅgehi  samannāgataṃ  āpattiyā appaṭikamme
ukkhepanīyakammaṃ    dhammakammañceva    hoti    vinayakammañca    suvūpasantañca
sammukhā   kataṃ   hoti   paṭipucchā   kataṃ   hoti   paṭiññāya   kataṃ  hoti
imehi   kho   bhikkhave   tīhaṅgehi   samannāgataṃ  āpattiyā  appaṭikamme
ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [240]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  āpattiyā
appaṭikamme    ukkhepanīyakammaṃ    dhammakammañceva    hoti    vinayakammañca
suvūpasantañca    āpattiyā    kataṃ   hoti   desanāgāminiyā   āpattiyā
kataṃ   hoti   adesitāya   āpattiyā   kataṃ  hoti  imehi  kho  bhikkhave
tīhaṅgehi     samannāgataṃ    āpattiyā    appaṭikamme    ukkhepanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [241]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  āpattiyā
appaṭikamme    ukkhepanīyakammaṃ    dhammakammañceva    hoti    vinayakammañca
suvūpasantañca   codetvā   kataṃ   hoti   sāretvā  kataṃ  hoti  āpattiṃ
āropetvā   kataṃ   hoti   imehi  kho  bhikkhave  tīhaṅgehi  samannāgataṃ
āpattiyā       appaṭikamme       ukkhepanīyakammaṃ      dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [242]  Tīhi  bhikkhave  aṅgehi  samannāgataṃ  āpattiyā appaṭikamme
ukkhepanīyakammaṃ    dhammakammañceva    hoti    vinayakammañca    suvūpasantañca
sammukhā   kataṃ   hoti  dhammena  kataṃ  hoti  samaggena  kataṃ  hoti  imehi
kho    bhikkhave    tīhaṅgehi    samannāgataṃ    āpattiyā    appaṭikamme
ukkhepanīyakammaṃ        dhammakammañceva        hoti        vinayakammañca
suvūpasantañca .pe.
     [243]   Aparehipi   .pe.   paṭipucchā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti .pe.
     [244]    Aparehipi   .pe.   paṭiññāya   kataṃ   hoti   dhammena
kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [245]   Aparehi   .pe.   āpattiyā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [246]   Aparehi  .pe.  desanāgāminiyā  āpattiyā  kataṃ  hoti
dhammena kataṃ hoti samaggena kataṃ hoti .pe.
     [247]   Aparehipi   .pe.   adesitāya   āpattiyā  kataṃ  hoti
dhammena kataṃ hoti samaggena kataṃ hoti .pe.
     [248]   Aparehipi   .pe.  codetvā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [249]   Aparehipi   .pe.  sāretvā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [250]   Aparehipi   .pe.   āpattiṃ   āropetvā  kataṃ  hoti
dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi   kho  bhikkhave
tīhaṅgehi     samannāgataṃ    āpattiyā    appaṭikamme    ukkhepanīyakammaṃ
dhammakammañceva       hoti      vinayakammañca      suvūpasantañca     .
Āpattiyā appaṭikamme ukkhepanīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 91-97. https://84000.org/tipitaka/read/roman_item.php?book=6&item=225&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=225&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=225&items=26              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=225&items=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=225              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]