ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [86]  Athakho  bhagavā  anupubbena  cārikaṃ caramāno yena āpaṇaṃ 2-
tadavasari  .  assosi  kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto
sakyakulā   pabbajito   āpaṇaṃ   anuppatto  taṃ  kho  pana  bhavantaṃ  gotamaṃ
evaṃkalyāṇo kittisaddo abbhuggato
     {86.1}  itipi  so  bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā   so   imaṃ   lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {86.2}  Athakho  keṇiyassa jaṭilassa etadahosi kinnu kho ahaṃ samaṇassa
gotamassa  harāpeyyanti  .  athakho  keṇiyassa jaṭilassa etadahosi yepi kho
@Footnote: 1 si. hiraññe. Ma. Yu. hiraññaṃ. 2 Sī. āpanaṃ.
Te    brāhmaṇānaṃ    pubbakā   isayo   mantānaṃ   kattāro   mantānaṃ
pavattāro    yesamidaṃ   etarahi   brāhmaṇā   porāṇaṃ   mantapadaṃ   gītaṃ
pavuttaṃ     samihitaṃ     tadanugāyanti     tadanubhāsanti     bhāsitamanubhāsanti
vācitamanuvācenti     seyyathīdaṃ     aṭṭhako     vāmako     vāmadevo
vessāmitto   yamataggi   aṅgiraso   bhāradvājo   vāseṭṭho   kassapo
bhagu    rattūparatā   viratā   vikālabhojanā   te   evarūpāni   pānāni
sādiyiṃsu    samaṇopi    gotamo    rattūparato    virato    vikālabhojanā
arahati    samaṇopi    gotamo    evarūpāni   pānāni   1-   sāditunti
pahūtaṃ   pānaṃ   paṭiyādāpetvā   kājehi   gāhāpetvā   yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
     {86.3}  Ekamantaṃ  ṭhito  kho  keṇiyo  jaṭilo bhagavantaṃ etadavoca
paṭiggaṇhātu  me  bhavaṃ  gotamo  pānanti . Tenahi keṇiya bhikkhūnaṃ dehīti.
Bhikkhū    kukkuccāyantā    nappaṭiggaṇhanti    .    paṭiggaṇhatha   bhikkhave
paribhuñjathāti   .  athakho  keṇiyo  jaṭilo  buddhappamukhaṃ  bhikkhusaṅghaṃ  pahūtehi
pānehi   sahatthā   santappetvā   sampavāretvā   bhagavantaṃ   dhotahatthaṃ
onītapattapāṇiṃ  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  keṇiyaṃ  jaṭilaṃ
bhagavā  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi sampahaṃsesi.
Athakho    keṇiyo    jaṭilo    bhagavatā   dhammiyā   kathāya   sandassito
samādapito   samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu
@Footnote: 1 Po. pānādīni sādiyitunti.
Me   bhavaṃ   gotamo   svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  mahā
kho     keṇiya     bhikkhusaṅgho    aḍḍhaterasāni    bhikkhusatāni    tvañca
brāhmaṇesu    abhippasannoti    .    dutiyampi   kho   keṇiyo   jaṭilo
bhagavantaṃ    etadavoca    kiñcāpi    bho    gotama   mahā   bhikkhusaṅgho
aḍḍhaterasāni     bhikkhusatāni     ahañca     brāhmaṇesu    abhippasanno
adhivāsetu  me  bhavaṃ  gotamo  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti.
Mahā    kho   keṇiya   bhikkhusaṅgho   aḍḍhaterasāni   bhikkhusatāni   tvañca
brāhmaṇesu    abhippasannoti    .    tatiyampi   kho   keṇiyo   jaṭilo
bhagavantaṃ    etadavoca    kiñcāpi    bho    gotama   mahā   bhikkhusaṅgho
aḍḍhaterasāni     bhikkhusatāni     ahañca     brāhmaṇesu    abhippasanno
adhivāsetu  me  bhavaṃ  gotamo  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti.
Adhivāsesi    bhagavā    tuṇhībhāvena    .    athakho   keṇiyo   jaṭilo
bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā pakkāmi.
     {86.4}  Athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave  aṭṭha  pānāni  ambapānaṃ
jambupānaṃ    cocapānaṃ    mocapānaṃ    madhupānaṃ   muddikapānaṃ   sālukapānaṃ
phārusakapānaṃ  .  anujānāmi  bhikkhave  sabbaṃ  phalarasaṃ ṭhapetvā dhaññaphalarasaṃ.
Anujānāmi  bhikkhave  sabbaṃ  pattarasaṃ  1-  ṭhapetvā  pakkaḍākarasaṃ  2- .
Anujānāmi    bhikkhave    sabbaṃ   puppharasaṃ   ṭhapetvā   madhukapuppharasaṃ  .
Anujānāmi   bhikkhave   ucchurasanti   .   athakho  keṇiyo  jaṭilo  tassā
@Footnote: 1 Ma. Yu. phalarasaṃ. 2 Po. sākarasaṃ. Ma. Yu. dhaññaphalarasaṃ.
Rattiyā  accayena  sake  assame  paṇītaṃ  khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā
bhagavato   kālaṃ   ārocāpesi  kālo  bho  gotama  niṭṭhitaṃ  bhattanti .
Athakho     bhagavā     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya
yena    keṇiyassa    jaṭilassa    assamo    tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nīsīdi   saddhiṃ   bhikkhusaṅghena   .   athakho  keṇiyo
jaṭilo    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena
sahatthā      santappetvā     sampavāretvā     bhagavantaṃ     bhuttāviṃ
onītapattapāṇiṃ   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  keṇiyaṃ
jaṭilaṃ bhagavā imāhi gāthāhi anumodi
     [87] Aggihuttamukhā 1- yaññā      sāvittī chandaso mukhaṃ
          rājā mukhaṃ manussānaṃ                   nadīnaṃ sāgaro mukhaṃ
          nakkhattānaṃ mukhaṃ cando                ādicco tapataṃ mukhaṃ
          puññaṃ ākaṅkhamānānaṃ               saṅgho ve yajataṃ mukhanti.
     Athakho  bhagavā  keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā
pakkāmi.
     [88]  Athakho  bhagavā  āpaṇe  yathābhirantaṃ viharitvā yena kusinārā
tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi
bhikkhusatehi    .   assosuṃ   kho   kosinārakā   mallā   bhagavā   kira
kusināraṃ    āgacchati    mahatā    bhikkhusaṅghena    saddhiṃ    aḍḍhaterasehi
bhikkhusatehīti    .    te   saṅgaraṃ   akaṃsu   yo   bhagavato   paccuggamanaṃ
@Footnote: 1 Po. aggihutaṃ mukhā.
Na  karissati  pañca  satāni  daṇḍoti  .  tena  kho  pana  samayena  rojo
mallo   āyasmato   ānandassa   sahāyo   hoti   .   athakho  bhagavā
anupubbena   cārikaṃ   caramāno   yena   kusinārā   tadavasari  .  [1]-
kosinārakā   mallā   bhagavato   paccuggamanaṃ   akaṃsu   .  athakho  rojo
mallo    bhagavato    paccuggamanaṃ    karitvā    yenāyasmā    ānando
tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    ānandaṃ    abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhitaṃ   kho  rojaṃ  mallaṃ  āyasmā
ānando   etadavoca   uḷāraṃ   kho  te  idaṃ  āvuso  roja  yaṃ  tvaṃ
bhagavato   paccuggamanaṃ   akāsīti   .   nāhaṃ   bhante   ānanda  bahukato
buddhena   vā  dhammena  vā  saṅghena  vā  apica  ñātīhi  saṅgaro  kato
yo    bhagavato    paccuggamanaṃ   na   karissati   pañca   satāni   daṇḍoti
so   kho   ahaṃ   2-   bhante   ānanda  ñātīnaṃ  daṇḍabhayā  evaṃ  3-
bhagavato paccuggamanaṃ akāsinti.
     {88.1}  Athakho  āyasmā  ānando anattamano ahosi kathaṃ hi nāma
rojo  mallo  evaṃ  vakkhatīti  .  athakho  āyasmā ānando yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho  āyasmā  ānando  bhagavantaṃ  etadavoca  ayaṃ
bhante  rojo  mallo  abhiññāto ñātamanusso mahiddhiko kho pana evarūpānaṃ
ñātamanussānaṃ   imasmiṃ   dhammavinaye   pasādo  4-  sādhu  bhante  bhagavā
@Footnote: 1 Po. Ma. Yu. athakho. 2 Yu. sa kho ahaṃ. 3 Sī. Ma. Yu. evāhaṃ. 4 Po.
@dhammavinayenābhipasādo.
Tathā   karotu  yathā  rojo  mallo  imasmiṃ  dhammavinaye  pasīdeyyāti .
Na   kho   taṃ  ānanda  dukkaraṃ  tathāgatena  yathā  rojo  mallo  imasmiṃ
dhammavinaye   pasīdeyyāti   .   athakho   bhagavā   rojaṃ  mallaṃ  mettena
cittena  pharītvā  uṭṭhāyāsanā  vihāraṃ  pāvisi  .  athakho  rojo mallo
bhagavato   mettena  cittena  phuṭṭho  seyyathāpi  nāma  gāvī  taruṇavacchā
evameva   vihārena   vihāraṃ   pariveṇena  pariveṇaṃ  upasaṅkamitvā  bhikkhū
pucchati  kahaṃ  nu  kho  bhante etarahi so bhagavā viharati arahaṃ sammāsambuddho
dassanakāmā   hi   mayaṃ   taṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhanti  .
Esāvuso  roja  [1]- vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā
ataramāno    ālindaṃ    pavisitvā    ukkāsitvā   aggaḷaṃ   ākoṭehi
vivarissati te bhagavā dvāranti.
     {88.2}  Athakho  rojo  mallo  yena  so  vihāro  saṃvutadvāro
tena    appasaddo    upasaṅkamitvā    ataramāno   ālindaṃ   pavisitvā
ukkāsitvā   aggaḷaṃ   ākoṭeti   .  vivari  bhagavā  dvāraṃ  .  athakho
rojo   mallo   vihāraṃ   pavisitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi    .    ekamantaṃ   nisinnassa   kho   rojassa   mallassa   bhagavā
anupubbīkathaṃ     kathesi     seyyathīdaṃ     dānakathaṃ     sīlakathaṃ    saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā   bhagavā   aññāsi   rojaṃ   mallaṃ  kallacittaṃ  muducittaṃ  vinīvaraṇacittaṃ
udaggacittaṃ     pasannacittaṃ     atha     yā     buddhānaṃ    sāmukkaṃsikā
@Footnote: 1 Po. yena.
Dhammadesanā   taṃ   pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ  .  seyyathāpi
nāma    suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya
evameva  kho  rojassa  mallassa  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   .   athakho
rojo   mallo   diṭṭhadhammo   pattadhammo   viditadhammo  pariyogāḷhadhammo
tiṇṇavicikiccho      vigatakathaṃkatho      vesārajjappatto     aparappaccayo
satthu   sāsane   bhagavantaṃ   etadavoca   sādhu  bhante  ayyā  mamaññeva
paṭiggaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
no  aññesanti  .  yesaṃ  kho  roja  sekkhena  1-  ñāṇena  sekkhena
dassanena  dhammo  diṭṭho  seyyathāpi  tayā  tesaṃpi  evaṃ  hoti aho nūna
ayyā      amhākaññeva      paṭiggaṇheyyuṃ     cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ   no   aññesanti  tenahi  roja  tava  ceva
paṭiggaṇhissanti aññesañcāti.
     {88.3}   Tena  kho  pana  samayena  kusinārāyaṃ  paṇītānaṃ  bhattānaṃ
bhattapaṭipāṭi   aṭṭhitā   hoti   .   athakho   rojassa  mallassa  paṭipāṭiṃ
alabhantassa   etadahosi   yannūnāhaṃ   bhattaggaṃ  olokeyyaṃ  yaṃ  bhattagge
nāssa  2-  taṃ paṭiyādeyyanti. Athakho rojo mallo bhattaggaṃ olokento
dve   nāddasa   ḍākañca   piṭṭhakhādanīyañca   .   athakho  rojo  mallo
yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
@Footnote: 1 Sī. Yu. sekhena. 2 Po. Ma. Yu. nāddasaṃ.
Ānandaṃ   etadavoca   idha   me   bhante  ānanda  paṭipāṭiṃ  alabhantassa
etadahosi   yannūnāhaṃ   bhattaggaṃ  olokeyyaṃ  yaṃ  bhattagge  nāssa  1-
taṃ  paṭiyādeyyanti  so  kho  ahaṃ  bhante  ānanda  bhattaggaṃ olokento
dve    nāddasaṃ   ḍākañca   piṭṭhakhādanīyañca   sacāhaṃ   bhante   ānanda
paṭiyādeyyaṃ   ḍākañca   piṭṭhakhādanīyañca   paṭiggaṇheyya  me  bhagavāti .
Tenahi   roja   bhagavantaṃ  paṭipucchissāmīti  .  athakho  āyasmā  ānando
bhagavato   etamatthaṃ   ārocesi   .   tenahi  ānanda  paṭiyādetūti .
Tenahi roja paṭiyādehīti.
     {88.4}  Athakho  rojo  mallo  tassā  rattiyā  accayena  pahūtaṃ
ḍākañca     piṭṭhakhādanīyañca    paṭiyādāpetvā    bhagavato    upanāmesi
paṭiggaṇhātu    me   bhante   bhagavā   ḍākañca   piṭṭhakhādanīyañcāti  .
Tenahi  roja  bhikkhūnaṃ  dehīti  .  bhikkhū  kukkuccāyantā  nappaṭiggaṇhanti.
Paṭiggaṇhatha   bhikkhave  paribhuñjathāti  .  athakho  rojo  mallo  buddhappamukhaṃ
bhikkhusaṅghaṃ  pahūtehi  ḍākehi  ca  piṭṭhakhādanīyehi  ca  sahatthā santappetvā
sampavāretvā   bhagavantaṃ   dhotahatthaṃ  onītapattapāṇiṃ  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinnaṃ  kho  rojaṃ  mallaṃ  bhagavā  dhammiyā  kathāya sandassetvā
samādapetvā   samuttejetvā   sampahaṃsetvā  uṭṭhāyāsanā  pakkāmi .
Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    anujānāmi   bhikkhave   sabbañca   ḍākaṃ   sabbañca
piṭṭhakhādanīyanti.
@Footnote: 1 Po. Ma. Yu. nāddasaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 121-128. https://84000.org/tipitaka/read/roman_item.php?book=5&item=86&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=86&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=86&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=86&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=86              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]