ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [85]   Athakho   bhagavā   bhaddiye  yathābhirantaṃ  viharitvā  meṇḍakaṃ
gahapatiṃ    anāpucchā    yena   aṅguttarāpo   tena   cārikaṃ   pakkāmi
mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi   bhikkhusatehi   .   assosi
@Footnote: 1 Po. nāma. 2 Ma. Yu. tāva. 3 Sī. saṅghassa.
Kho   meṇḍako   gahapati  bhagavā  kira  yena  aṅguttarāpo  tena  cārikaṃ
pakkanto   mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi  bhikkhusatehīti .
Athakho   meṇḍako   gahapati  dāse  ca  kammakare  ca  āṇāpesi  tenahi
bhaṇe   bahuṃ   loṇaṃpi   telaṃpi  taṇḍulaṃpi  khādanīyaṃpi  sakaṭesu  āropetvā
āgacchatha   aḍḍhaterasāni   ca   gopālakasatāni  aḍḍhaterasāni  dhenusatāni
ādāya   āgacchantu   yattha  bhagavantaṃ  passissāma  tattha  dhāruṇhena  1-
khīrena bhojessāmāti.
     {85.1}  Athakho  meṇḍako  gahapati  bhagavantaṃ antarāmagge kantāre
sambhāvesi   .   athakho   meṇḍako   gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito   kho   meṇḍako   gahapati   bhagavantaṃ   etadavoca  adhivāsetu  me
bhante   bhagavā   svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi
bhagavā   tuṇhībhāvena   .   athakho  meṇḍako  gahapati  bhagavato  adhivāsanaṃ
viditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho   meṇḍako   gahapati   tassā   rattiyā  accayena
paṇītaṃ   khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi
kālo bhante niṭṭhitaṃ bhattanti.
     {85.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
yena   meṇḍakassa   gahapatissa   parivesanā   tenupasaṅkami   upasaṅkamitvā
paññatte     āsane    nisīdi    saddhiṃ    bhikkhusaṅghena    .    athakho
meṇḍako         gahapati         aḍḍhaterasāni        gopālakasatāni
@Footnote: 1 Po. pāruṇhena. Ma. Yu. taruṇena. ito paraṃ īdisameva.
Āṇāpesi   tenahi   bhaṇe   ekamekaṃ   dhenuṃ   gahetvā   ekamekassa
bhikkhuno   upatiṭṭhatha   dhāruṇhena   khīrena   bhojessāmāti   .   athakho
meṇḍako    gahapati    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena
bhojanīyena   sahatthā  santappesi  sampavāresi  dhāruṇhena  ca  khīrena .
Bhikkhū   kukkuccāyantā   khīraṃ   nappaṭiggaṇhanti   .   paṭiggaṇhatha  bhikkhave
paribhuñjathāti.
     {85.3}    Athakho    meṇḍako   gahapati   buddhappamukhaṃ   bhikkhusaṅghaṃ
paṇītena   khādanīyena   bhojanīyena  sahatthā  santappetvā  sampavāretvā
dhāruṇhena   ca   khīrena   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ  ekamantaṃ
nisīdi    .    ekamantaṃ   nisinno   kho   meṇḍako   gahapati   bhagavantaṃ
etadavoca   santi   bhante   maggā   kantārā   appodakā  appabhakkhā
na   sukarā  apātheyyena  gantuṃ  sādhu  bhante  bhagavā  bhikkhūnaṃ  pātheyyaṃ
anujānātūti   .   athakho   bhagavā   meṇḍakaṃ   gahapatiṃ   dhammiyā  kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
     {85.4}   Athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave   pañca
gorase   khīraṃ   dadhiṃ   takkaṃ   navanītaṃ   sappiṃ  .  santi  bhikkhave  maggā
kantārā     appodakā    appabhakkhā    na    sukarā    apātheyyena
gantuṃ    .    anujānāmi    bhikkhave    pātheyyaṃ   pariyesituṃ   taṇḍulo
taṇḍulatthikena    muggo    muggatthikena    māso    māsatthikena   loṇaṃ
@Footnote: 1 Sī. Ma. pañcagorasaṃ.
Loṇatthikena  guḷo  guḷatthikena  telaṃ  telatthikena  sappi  sappitthikena .
Santi   bhikkhave   manussā   saddhā  pasannā  te  kappiyakārakānaṃ  hatthe
hiraññasuvaṇṇaṃ  1-  upanikkhipanti  iminā  yaṃ  ayyassa  kappiyaṃ  taṃ dethāti.
Anujānāmi  bhikkhave  yaṃ  tato  kappiyaṃ taṃ sādituṃ na tvevāhaṃ bhikkhave kenaci
pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmīti.
     [86]  Athakho  bhagavā  anupubbena  cārikaṃ caramāno yena āpaṇaṃ 2-
tadavasari  .  assosi  kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto
sakyakulā   pabbajito   āpaṇaṃ   anuppatto  taṃ  kho  pana  bhavantaṃ  gotamaṃ
evaṃkalyāṇo kittisaddo abbhuggato
     {86.1}  itipi  so  bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā   so   imaṃ   lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {86.2}  Athakho  keṇiyassa jaṭilassa etadahosi kinnu kho ahaṃ samaṇassa
gotamassa  harāpeyyanti  .  athakho  keṇiyassa jaṭilassa etadahosi yepi kho
@Footnote: 1 si. hiraññe. Ma. Yu. hiraññaṃ. 2 Sī. āpanaṃ.
Te    brāhmaṇānaṃ    pubbakā   isayo   mantānaṃ   kattāro   mantānaṃ
pavattāro    yesamidaṃ   etarahi   brāhmaṇā   porāṇaṃ   mantapadaṃ   gītaṃ
pavuttaṃ     samihitaṃ     tadanugāyanti     tadanubhāsanti     bhāsitamanubhāsanti
vācitamanuvācenti     seyyathīdaṃ     aṭṭhako     vāmako     vāmadevo
vessāmitto   yamataggi   aṅgiraso   bhāradvājo   vāseṭṭho   kassapo
bhagu    rattūparatā   viratā   vikālabhojanā   te   evarūpāni   pānāni
sādiyiṃsu    samaṇopi    gotamo    rattūparato    virato    vikālabhojanā
arahati    samaṇopi    gotamo    evarūpāni   pānāni   1-   sāditunti
pahūtaṃ   pānaṃ   paṭiyādāpetvā   kājehi   gāhāpetvā   yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
     {86.3}  Ekamantaṃ  ṭhito  kho  keṇiyo  jaṭilo bhagavantaṃ etadavoca
paṭiggaṇhātu  me  bhavaṃ  gotamo  pānanti . Tenahi keṇiya bhikkhūnaṃ dehīti.
Bhikkhū    kukkuccāyantā    nappaṭiggaṇhanti    .    paṭiggaṇhatha   bhikkhave
paribhuñjathāti   .  athakho  keṇiyo  jaṭilo  buddhappamukhaṃ  bhikkhusaṅghaṃ  pahūtehi
pānehi   sahatthā   santappetvā   sampavāretvā   bhagavantaṃ   dhotahatthaṃ
onītapattapāṇiṃ  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  keṇiyaṃ  jaṭilaṃ
bhagavā  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi sampahaṃsesi.
Athakho    keṇiyo    jaṭilo    bhagavatā   dhammiyā   kathāya   sandassito
samādapito   samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu
@Footnote: 1 Po. pānādīni sādiyitunti.
Me   bhavaṃ   gotamo   svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  mahā
kho     keṇiya     bhikkhusaṅgho    aḍḍhaterasāni    bhikkhusatāni    tvañca
brāhmaṇesu    abhippasannoti    .    dutiyampi   kho   keṇiyo   jaṭilo
bhagavantaṃ    etadavoca    kiñcāpi    bho    gotama   mahā   bhikkhusaṅgho
aḍḍhaterasāni     bhikkhusatāni     ahañca     brāhmaṇesu    abhippasanno
adhivāsetu  me  bhavaṃ  gotamo  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti.
Mahā    kho   keṇiya   bhikkhusaṅgho   aḍḍhaterasāni   bhikkhusatāni   tvañca
brāhmaṇesu    abhippasannoti    .    tatiyampi   kho   keṇiyo   jaṭilo
bhagavantaṃ    etadavoca    kiñcāpi    bho    gotama   mahā   bhikkhusaṅgho
aḍḍhaterasāni     bhikkhusatāni     ahañca     brāhmaṇesu    abhippasanno
adhivāsetu  me  bhavaṃ  gotamo  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti.
Adhivāsesi    bhagavā    tuṇhībhāvena    .    athakho   keṇiyo   jaṭilo
bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā pakkāmi.
     {86.4}  Athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave  aṭṭha  pānāni  ambapānaṃ
jambupānaṃ    cocapānaṃ    mocapānaṃ    madhupānaṃ   muddikapānaṃ   sālukapānaṃ
phārusakapānaṃ  .  anujānāmi  bhikkhave  sabbaṃ  phalarasaṃ ṭhapetvā dhaññaphalarasaṃ.
Anujānāmi  bhikkhave  sabbaṃ  pattarasaṃ  1-  ṭhapetvā  pakkaḍākarasaṃ  2- .
Anujānāmi    bhikkhave    sabbaṃ   puppharasaṃ   ṭhapetvā   madhukapuppharasaṃ  .
Anujānāmi   bhikkhave   ucchurasanti   .   athakho  keṇiyo  jaṭilo  tassā
@Footnote: 1 Ma. Yu. phalarasaṃ. 2 Po. sākarasaṃ. Ma. Yu. dhaññaphalarasaṃ.
Rattiyā  accayena  sake  assame  paṇītaṃ  khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā
bhagavato   kālaṃ   ārocāpesi  kālo  bho  gotama  niṭṭhitaṃ  bhattanti .
Athakho     bhagavā     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya
yena    keṇiyassa    jaṭilassa    assamo    tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nīsīdi   saddhiṃ   bhikkhusaṅghena   .   athakho  keṇiyo
jaṭilo    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena
sahatthā      santappetvā     sampavāretvā     bhagavantaṃ     bhuttāviṃ
onītapattapāṇiṃ   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  keṇiyaṃ
jaṭilaṃ bhagavā imāhi gāthāhi anumodi
     [87] Aggihuttamukhā 1- yaññā      sāvittī chandaso mukhaṃ
          rājā mukhaṃ manussānaṃ                   nadīnaṃ sāgaro mukhaṃ
          nakkhattānaṃ mukhaṃ cando                ādicco tapataṃ mukhaṃ
          puññaṃ ākaṅkhamānānaṃ               saṅgho ve yajataṃ mukhanti.
     Athakho  bhagavā  keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā
pakkāmi.



             The Pali Tipitaka in Roman Character Volume 5 page 118-124. https://84000.org/tipitaka/read/roman_item.php?book=5&item=85&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=85&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=85&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=85&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=85              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]