ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [5]  Athakho  bhagavā  bhikkhū  āmantesi  evaṃ kho bhikkhave kulaputtā
aññaṃ   byākaronti   attho   ca  vutto  attā  ca  anupanīto  atha  ca
panidhekacce    moghapurisā    hasamānakaṃ    maññe    aññaṃ   byākaronti
te   pacchā   vighātaṃ  āpajjantīti  .  athakho  bhagavā  āyasmantaṃ  soṇaṃ
āmantesi    tvaṃ   khosi   soṇa   sukhumālo   anujānāmi   te   soṇa
ekapalāsikaṃ  upāhananti  .  ahaṃ  kho  bhante  asītisakaṭavāhe  hiraññaṃ 1-
ohāya   agārasmā   anagāriyaṃ   pabbajito  sattahatthikañca  anīkaṃ  [2]-
tassa   me   bhavissanti   vattāro   soṇo   koḷiviso   asītisakaṭavāhe
hiraññaṃ   3-   ohāya   agārasmā   anagāriyaṃ  pabbajito  sattahatthikañca
anīkaṃ   sodānāyaṃ   ekapalāsikāsu   upāhanāsu   sattoti  sace  bhagavā
bhikkhusaṅghassa    anujānissati   ahaṃpi   paribhuñjissāmi   no   ce   bhagavā
bhikkhusaṅghassa    anujānissati    ahaṃpi   na   paribhuñjissāmīti   .   athakho
bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  4-  dhammiṃ  kathaṃ  katvā bhikkhū
āmantesi   anujānāmi   bhikkhave   ekapalāsikaṃ   upāhanaṃ   na  bhikkhave
diguṇā   upāhanā   dhāretabbā   na  tiguṇā  upāhanā  dhāretabbā  na
gaṇaṅgaṇupāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
     [6]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  sabbanīlikā
upāhanāyo   dhārenti   .pe.   sabbapītikā  upāhanāyo  dhārenti .
@Footnote: 1-3 Ma. hiraññe. 2 Ma. athāhaṃ bhante ekapalāsikaṃ ce pariharissāmīti dissati.
@4 Yu. etasmiṃ pakaraṇeti ime pāṭhā na dissanti.
Sabbalohitikā    upāhanāyo    dhārenti    .   sabbamañjeṭṭhikā   1-
upāhanāyo   dhārenti   .   sabbakaṇhā   upāhanāyo   dhārenti  .
Sabbamahāraṅgarattā    upāhanāyo    dhārenti   .   sabbamahānāmarattā
upāhanāyo   dhārenti   .   manussā   ujjhāyanti   khīyanti  vipācenti
seyyathāpi   gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    sabbanīlikā   upāhanā   dhāretabbā   na   sabbapītikā
upāhanā    dhāretabbā    na   sabbalohitikā   upāhanā   dhāretabbā
na     sabbamañjeṭṭhikā    upāhanā    dhāretabbā    na    sabbakaṇhā
upāhanā      dhāretabbā     na     sabbamahāraṅgarattā     upāhanā
dhāretabbā    na    sabbamahānāmarattā   upāhanā   dhāretabbā   yo
dhāreyya āpatti dukkaṭassāti.
     {6.1}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  nīlakavaddhikā
upāhanāyo   dhārenti   .   pītakavaddhikā   upāhanāyo   dhārenti .
Lohitakavaddhikā     upāhanāyo     dhārenti    .    mañjeṭṭhikavaddhikā
upāhanāyo   dhārenti   .   kaṇhavaddhikā   upāhanāyo   dhārenti .
Mahāraṅgarattavaddhikā  2-  upāhanāyo  dhārenti  .  mahānāmarattavaddhikā
upāhanāyo     dhārenti     .     manussā     ujjhāyanti    khīyanti
vipācenti   seyyathāpi   gihī   kāmabhoginoti   .   bhagavato   etamatthaṃ
ārocesuṃ    .   na   bhikkhave   nīlakavaddhikā   upāhanā   dhāretabbā
na     pītakavaddhikā    upāhanā    dhāretabbā    na    lohitakavaddhikā
upāhanā  dhāretabbā  na  mañjiṭṭhikāvaddhikā  *-  upāhanā  dhāretabbā
@Footnote: 1 Ma. mañceṭṭhikā. sabbattha īdisameva. 2 Ma. sabbamahāraṅgarattavaddhikā.
@* gœdī‡thūka n‡ācaÃapeḌna mañjeṭṭhikavaddhikā
Na    kaṇhavaddhikā    upāhanā   dhāretabbā   na   mahāraṅgarattavaddhikā
upāhanā     dhāretabbā     na     mahānāmarattavaddhikā     upāhanā
dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
     {6.2}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  khallakavaddhā
upāhanāyo    dhārenti   .   puṭavaddhā   upāhanāyo   dhārenti  .
Pāliguṇṭhimā    upāhanāyo    dhārenti   .   tūlapuṇṇikā   upāhanāyo
dhārenti  .  tittirapattikā  upāhanāyo  dhārenti . Meṇḍavisāṇavaddhikā
upāhanāyo   dhārenti   .  ajavisāṇavaddhikā  upāhanāyo  dhārenti .
Vicchikāḷikā  upāhanāyo  dhārenti . Morapiñjaparisibbitā 1- upāhanāyo
dhārenti  .  citrā  upāhanāyo  dhārenti . Manussā ujjhāyanti khīyanti
vipācenti  seyyathāpi  gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ.
Na    bhikkhave    khallakavaddhā   upāhanā   dhāretabbā   na   puṭavaddhā
upāhanā    dhāretabbā    na    pāliguṇṭhimā   upāhanā   dhāretabbā
na   tūlapuṇṇikā   upāhanā   dhāretabbā   na   tittirapattikā  upāhanā
dhāretabbā    na    meṇḍavisāṇavaddhikā    upāhanā   dhāretabbā   na
ajavisāṇavaddhikā   upāhanā   dhāretabbā   na   vicchikāḷikā   upāhanā
dhāretabbā    na    morapiñjaparisibbitā    upāhanā   dhāretabbā   na
citrā upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
     {6.3}  Tena  kho  pana  samayena  chabbaggiyā bhikkhū sīhacammaparikkhaṭā
upāhanāyo     dhārenti     .     byagghacammaparikkhaṭā    upāhanāyo
@Footnote: 1 Yu. -pijjha-. Ma. -piñcha-.
Dhārenti     .     dīpicammaparikkhaṭā    upāhanāyo    dhārenti   .
Ajinacammaparikkhaṭā    upāhanāyo    dhārenti    .    uddacammaparikkhaṭā
upāhanāyo    dhārenti   .   majjāricammaparikkhaṭā   1-   upāhanāyo
dhārenti    .    kāḷakacammaparikkhaṭā    upāhanāyo    dhārenti   .
Ulūkacammaparikkhaṭā   2-   upāhanāyo  dhārenti  .  manussā  ujjhāyanti
khīyanti    vipācenti    seyyathāpi   gihī   kāmabhoginoti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave   sīhacammaparikkhaṭā   upāhanā
dhāretabbā     na     byagghacammaparikkhaṭā    upāhanā    dhāretabbā
na    dīpicammaparikkhaṭā   upāhanā   dhāretabbā   na   ajinacammaparikkhaṭā
upāhanā   dhāretabbā   na   uddacammaparikkhaṭā   upāhanā  dhāretabbā
na   majjāricammaparikkhaṭā   upāhanā  dhāretabbā  na  kāḷakacammaparikkhaṭā
upāhanā   dhāretabbā   na   ulūkacammaparikkhaṭā   upāhanā  dhāretabbā
yo dhāreyya āpatti dukkaṭassāti.
     [7]   Athakho   bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
rājagahaṃ    piṇḍāya   pāvisi   aññatarena   bhikkhunā   pacchāsamaṇena  .
Athakho   so   bhikkhu  khañjamāno  bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi .
Addasā    kho    aññataro    upāsako    gaṇaṅgaṇupāhanaṃ   ārohitvā
bhagavantaṃ    dūrato   va   āgacchantaṃ   disvāna   upāhanā   orohitvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
yena     so     bhikkhu    tenupasaṅkami    upasaṅkamitvā    taṃ    bhikkhuṃ
@Footnote: 1 Ma. mañjāri-. 2 Ma. uvaka-.
Abhivādetvā  etadavoca  kissa  bhante  ayyo  khañjatīti  .  pādā  me
āvuso  phālitāti  .  gaṇha  1-  bhante  upāhanāyoti  .  alaṃ āvuso
paṭikkhittā    bhagavatā    gaṇaṅgaṇupāhanāti    .    gaṇhāhetā    bhikkhu
upāhanāyoti   .   athakho   bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  omukkaṃ
gaṇaṅgaṇupāhanaṃ    na    bhikkhave    navā    gaṇaṅgaṇupāhanā   dhāretabbā
yo dhāreyya āpatti dukkaṭassāti.
     [8]   Tena   kho  pana  samayena  bhagavā  ajjhokāse  anupāhano
caṅkamati   .   satthā   anupāhano   caṅkamatīti  therā  bhikkhū  anupāhanā
caṅkamanti    .   chabbaggiyā   bhikkhū   satthari   anupāhane   caṅkamamāne
theresupi   bhikkhūsu   anupāhanesu  caṅkamamānesu  saupāhanā  caṅkamanti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  satthari  anupāhane caṅkamamāne theresupi
bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantīti.
     {8.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira
bhikkhave   chabbaggiyā   bhikkhū   satthari  anupāhane  caṅkamamāne  theresupi
bhikkhūsu   anupāhanesu   caṅkamamānesu   saupāhanā   caṅkamantīti  .  saccaṃ
bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma te bhikkhave moghapurisā
satthari    anupāhane    caṅkamamāne    theresupi   bhikkhūsu   anupāhanesu
caṅkamamānesu     saupāhanā     caṅkamissanti     ime     hi    nāma
@Footnote: 1 Ma. Yu. handa.
Bhikkhave   gihino  odātavasanā  1-  abhijīvanikassa  2-  sippassa  kāraṇā
ācariyesu    sagāravā    sappatissā   sabhāgavuttikā   viharissanti   idha
kho   taṃ   bhikkhave   sobhetha  yaṃ  tumhe  evaṃ  svākkhāte  dhammavinaye
pabbajitā     samānā     ācariyesu     ācariyamattesu    upajjhāyesu
upajjhāyamattesu    sagāravā    sappatissā   sabhāgavuttikā   vihareyyātha
netaṃ   bhikkhave   appasannānaṃ   vā  pasādāya  .pe.  vigarahitvā  dhammiṃ
kathaṃ   katvā   bhikkhū  āmantesi  na  bhikkhave  ācariyesu  ācariyamattesu
upajjhāyesu       upajjhāyamattesu      anupāhanesu      caṅkamamānesu
saupāhanena   caṅkamitabbaṃ  yo  caṅkameyya  āpatti  dukkaṭassa  na  [3]-
bhikkhave   ajjhārāme   upāhanā   dhāretabbā  yo  dhāreyya  āpatti
dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 5 page 12-17. https://84000.org/tipitaka/read/roman_item.php?book=5&item=5&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=5&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=5&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=5&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=5              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]