ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [257]   Athakho   kosambikā   bhikkhū   anupubbena   yena  sāvatthī
tadavasariṃsu    1-   .   athakho   āyasmā   sārīputto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca
te    kira    bhante   kosambikā   bhikkhū   bhaṇḍanakārakā   kalahakārakā
vivādakārakā   bhassakārakā   saṅghe  adhikaraṇakārakā  sāvatthiṃ  anuppattā
@Footnote: 1 Sī. Ma. Yu. tadavasaruṃ.

--------------------------------------------------------------------------------------------- page349.

Kathaṃ nu kho bhante tesu bhikkhūsu senāsanaṃ 1- paṭipajjitabbanti. Tenahi tayā 2- sārīputta vivittaṃ senāsanaṃ dātabbanti . sace pana bhante vivittaṃ na hoti kathaṃ paṭipajjitabbanti . tenahi sārīputta vivittaṃ katvāpi dātabbaṃ na tvevāhaṃ sārīputta kenaci pariyāyena vuḍḍhatarassa bhikkhuno senāsanaṃ paṭibāhitabbanti vadāmi yo paṭibāheyya āpatti dukkaṭassāti . āmise pana bhante kathaṃ paṭipajjitabbanti . Āmisaṃ kho sārīputta sabbesaṃ samakaṃ bhājetabbanti. [258] Athakho tassa ukkhittakassa bhikkhuno dhammañca vinayañca paccavekkhantassa etadahosi āpatti esā nesā anāpatti āpannomhi namhi anāpanno ukkhittomhi namhi anukkhitto dhammikenamhi kammena ukkhitto akuppena ṭhānārahenāti . athakho so ukkhittako bhikkhu yena ukkhittānuvattakā bhikkhū tenupasaṅkami upasaṅkamitvā ukkhittānuvattake bhikkhū etadavoca āpatti esā āvuso nesā anāpatti āpannomhi namhi anāpanno ukkhittomhi namhi anukkhitto dhammikenamhi kammena ukkhitto akuppena ṭhānārahena etha maṃ āyasmanto osārethāti . Athakho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ ayaṃ bhante ukkhittako bhikkhu evamāha āpatti @Footnote: 1 Ma. senāsane. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page350.

Esā āvuso nesā anāpatti āpannomhi namhi anāpanno ukkhittomhi namhi anukkhitto dhammikenamhi kammena ukkhitto akuppena ṭhānārahena etha maṃ āyasmanto osārethāti kathaṃ nu kho bhante paṭipajjitabbanti . āpatti esā bhikkhave nesā anāpatti āpanno eso bhikkhu neso bhikkhu anāpanno ukkhitto eso bhikkhu neso bhikkhu anukkhitto dhammikena kammena ukkhitto akuppena ṭhānārahena yato ca kho so bhikkhave bhikkhu āpanno ca ukkhitto ca passati ca tenahi bhikkhave taṃ bhikkhuṃ osārethāti. {258.1} Athakho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ yasmiṃ āvuso vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca handa mayaṃ āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomāti. {258.2} Athakho te ukkhepakā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te ukkhepakā 1- bhikkhū bhagavantaṃ etadavocuṃ te bhante ukkhittānuvattakā bhikkhū evamāhaṃsu yasmiṃ āvuso vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page351.

Saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca handa mayaṃ āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomāti kathaṃ nu kho bhante paṭipajjitabbanti . Yato ca kho so bhikkhave bhikkhu āpanno ca ukkhitto ca passi ca osārito ca tenahi bhikkhave saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karotu . evañca pana bhikkhave kātabbā . sabbeheva ekajjhaṃ sannipatitabbaṃ gilānehi ca agilānehi ca na kehici chando dātabbo . sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {258.3} suṇātu me bhante saṅgho yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca . yadi saṅghassa pattakallaṃ saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ kareyya . esā ñatti. {258.4} Suṇātu me bhante saṅgho yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca . saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karoti . yassāyasmato khamati tassa vatthussa vūpasamāya saṅghasāmaggiyā karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {258.5} Katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī

--------------------------------------------------------------------------------------------- page352.

Nīhato saṅghabhedo nīhatā saṅgharāji nīhataṃ saṅghavavatthānaṃ nīhataṃ saṅghanānākaraṇaṃ 1- . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti . tāvadeva uposatho kātabbo pātimokkhaṃ uddisitabbanti. [259] Athakho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca yasmiṃ bhante vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti dhammikā nu kho sā bhante saṅghasāmaggīti. {259.1} Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti adhammikā sā upāli saṅghasāmaggīti. {259.2} Yasmiṃ pana bhante vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti dhammikā nu kho sā bhante saṅghasāmaggīti . @Footnote: 1 Sī. Yu. katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī nīhatā saṅgharāji @nīhato saṅghabhedo.

--------------------------------------------------------------------------------------------- page353.

Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti dhammikā sā upāli saṅghasāmaggīti. {259.3} Kati nu kho bhante saṅghasāmaggiyoti. Dve 1- upāli saṅghasāmaggiyo atthi upāli saṅghasāmaggī atthāpetā byañjanupetā atthi upāli saṅghasāmaggī atthupetā ca byañjanupetā ca . Katamā ca upāli saṅghasāmaggī atthāpetā byañjanupetā. {259.4} Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti ayaṃ vuccati upāli saṅghasāmaggī atthāpetā byañjanupetā . katamā ca upāli saṅghasāmaggī atthupetā ca byañjanupetā ca . Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti ayaṃ vuccati upāli saṅghasāmaggī atthupetā ca byañjanupetā ca. Imā kho upāli dve saṅghasāmaggiyoti. {259.5} Athakho āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi @Footnote: 1 Ma. dvemā.

--------------------------------------------------------------------------------------------- page354.

[260] Saṅghassa kiccesu ca mantanāsu ca atthesu jātesu vinicchayesu ca kathampakārodha naro mahatthiko bhikkhu kathaṃ hotidha paggahārahoti. Anānuvajjo paṭhamena sīlato avekkhitācārasusaṃvutindriyo paccatthikā nopavadanti dhammato na hissa taṃ hoti vadeyyu yena naṃ 1-. So tādiso sīlavisuddhiyā ṭhito visārado hoti visayha bhāsati nacchambhati parisagato na vedhati atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ tatheva pañhaṃ parisāsu pucchito na cāpi 2- pajjhāyati na maṅku hoti. So kālāgataṃ byākaraṇārahaṃ vaco rañjeti viññūparisaṃ vicakkhaṇo sagāravo vuḍḍhataresu bhikkhusu ācerakamhi 3- ca sake visārado alaṃ pametuṃ paguṇo kathetave paccatthikānañca viraddhikovido 4- @Footnote: 1 Po. taṃ. 2 Ma. Yu. ceva. 3 Po. ācārakamhi. 4 Po. visaṇdhikovido.

--------------------------------------------------------------------------------------------- page355.

Paccatthikā yena vajanti niggahaṃ mahājano paññāpanañca 1- gacchati sakañca ādāyamayaṃ na riñcati veyyākaraṃ 2- pañhamanūpaghātikaṃ dūteyyakammesu alaṃ samuggaho saṅghassa kiccesu ca āhunaṃ yathā karaṃvaco bhikkhugaṇena pesito ahaṃ karomīti na tena maññati āpajjati yāvatakesu vatthusu āpattiyā hoti yathā ca vuṭṭhiti 3- ete vibhaṅgā ubhayassa sāgatā 4- āpattivuṭṭhānapadassa kovido nissāraṇaṃ gacchati yāni cācaraṃ nissārito hoti yathā ca vatthunā 5- osāraṇaṃ taṃvusitassa jantuno etaṃpi jānāti vibhaṅgakovido sagāravo vuḍḍhataresu bhikkhusu navesu theresu ca majjhimesu ca mahājanassatthacarodha paṇḍito so tādiso bhikkhu idha paggahārahoti. @Footnote: 1 Ma. saññapanañca. 2 Po. veyyānaṃ karaṃ. 2 Ma. viyākaraṃ. Sī. so byākaraṃ. @Yu. vayākaraṇaṃ. 3 Yu. vuṭṭhāti. 4 Ma. svāgatā. 5 Po. Ma. vattanā.

--------------------------------------------------------------------------------------------- page356.

Kosambikkhandhakaṃ dasamaṃ 1-. ---------


             The Pali Tipitaka in Roman Character Volume 5 page 348-356. https://84000.org/tipitaka/read/roman_item.php?book=5&item=257&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=257&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=257&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=257&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=257              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]