ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
                      Bhesajjakkhandhakaṃ
     [25]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa    ārāme   .   tena   kho   pana   samayena   bhikkhūnaṃ
sāradikena    ābādhena   phuṭṭhānaṃ   yāgupi   pītā   uggacchati   bhattaṃpi
bhuttaṃ   uggacchati   .   te   tena   kisā   honti   lūkhā   dubbaṇṇā
uppaṇḍuppaṇḍukajātā      dhamanisanthatagattā      .     addasā     kho
bhagavā    te    bhikkhū   kise   lūkhe   dubbaṇṇe   uppaṇḍuppaṇḍukajāte
dhamanisanthatagatte     disvāna     āyasmantaṃ     ānandaṃ     āmantesi
kinnu    kho    ānanda    etarahi    bhikkhū   kisā   lūkhā   dubbaṇṇā
uppaṇḍuppaṇḍukajātā     dhamanisanthatagattāti     .     etarahi    bhante
bhikkhūnaṃ    sāradikena   ābādhena   phuṭṭhānaṃ   yāgupi   pītā   uggacchati
bhattaṃpi   bhuttaṃ   uggacchati   te   tena   kisā  [1]-  lūkhā  dubbaṇṇā
uppaṇḍuppaṇḍukajātā dhamanisanthatagattāti.
     {25.1}  Athakho  bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko   udapādi   etarahi   kho   bhikkhūnaṃ   sāradikena   ābādhena
phuṭṭhānaṃ    yāgupi   pītā   uggacchati   bhattaṃpi   bhuttaṃ   uggacchati   te
tena       kisā       lūkhā      dubbaṇṇā      uppaṇḍuppaṇḍukajātā
dhamanisanthatagattā   kinnu   kho   ahaṃ   bhikkhūnaṃ   bhesajjaṃ  anujāneyyaṃ  yaṃ
bhesajjañceva    assa   bhesajjasammatañca   lokassa   āhāratthañca   2-
phareyya   na   ca   oḷāriko   āhāro   paññāyeyyāti   .  athakho
@Footnote: 1 Ma. honti. 2 Yu. āhārattañca.
Bhagavato   etadahosi   imāni   kho   pañca  bhesajjāni  seyyathīdaṃ  sappi
navanītaṃ   telaṃ   madhu   phāṇitaṃ   bhesajjāni   ceva   bhesajjasammatāni  ca
lokassa   āhāratthañca   pharanti  na  ca  oḷāriko  āhāro  paññāyati
yannūnāhaṃ    bhikkhūnaṃ   imāni   pañca   bhesajjāni   anujāneyyaṃ   kāle
paṭiggahetvā kāle paribhuñjitunti.
     {25.2}   Athakho   bhagavā   sāyaṇhasamaye   paṭisallānā  vuṭṭhito
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
idha   mayhaṃ  bhikkhave  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi   etarahi   kho  bhikkhūnaṃ  sāradikena  ābādhena  phuṭṭhānaṃ  yāgupi
pītā  uggacchati  bhattaṃpi  bhuttaṃ  uggacchati  te  tena  kisā lūkhā dubbaṇṇā
uppaṇḍuppaṇḍukajātā    dhamanisanthatagattā    kinnu    kho    ahaṃ   bhikkhūnaṃ
bhesajjaṃ   anujāneyyaṃ  yaṃ  bhesajjañceva  assa  bhesajjasammatañca  lokassa
āhāratthañca   phareyya   na   ca   oḷāriko  āhāro  paññāyeyyāti
tassa  mayhaṃ  bhikkhave  etadahosi  imāni  kho  pañca  bhesajjāni seyyathīdaṃ
sappi   navanītaṃ  telaṃ  madhu  phāṇitaṃ  bhesajjāni  ceva  bhesajjasammatāni  ca
lokassa   āhāratthañca   pharanti  na  ca  oḷāriko  āhāro  paññāyati
yannūnāhaṃ    bhikkhūnaṃ   imāni   pañca   bhesajjāni   anujāneyyaṃ   kāle
paṭiggahetvā   kāle   paribhuñjitunti   .   anujānāmi   bhikkhave   tāni
pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitunti.



             The Pali Tipitaka in Roman Character Volume 5 page 38-39. https://84000.org/tipitaka/read/roman_item.php?book=5&item=25&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=25&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=25&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=25&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=25              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]