ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [23]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā    bhikkhū   āmantesi   avantidakkhiṇāpatho   bhikkhave   appabhikkhuko
anujānāmi    bhikkhave    sabbapaccantimesu    janapadesu   vinayadharapañcamena
gaṇena upasampadaṃ.
     {23.1}  Tatrīme  paccantimā janapadā puratthimāya disāya kajaṅgalaṃ 1-
nāma  nigamo  tassa  parena  mahāsālā  tato  parā  paccantimā  janapadā
orato   majjhe  .  puratthimadakkhiṇāya  disāya  sallavatī  nāma  nadī  tato
parā   paccantimā   janapadā   orato   majjhe   .   dakkhiṇāya  disāya
setakaṇṇikaṃ   nāma   nigamo   tato   parā  paccantimā  janapadā  orato
majjhe   .   pacchimāya   disāya  thūnaṃ  nāma  brāhmaṇagāmo  tato  parā
paccantimā   janapadā   orato  majjhe  .  uttarāya  disāya  usīraddhajo
nāma    pabbato    tato    parā    paccantimā    janapadā    orato
@Footnote: 1 Ma. gajaṅgalaṃ.

--------------------------------------------------------------------------------------------- page36.

Majjhe . anujānāmi bhikkhave evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ . avantidakkhiṇāpathe bhikkhave kaṇhuttarā bhūmi kharā gokaṇṭakahatā anujānāmi bhikkhave sabbapaccantimesu janapadesu gaṇaṅgaṇupāhanaṃ . avantidakkhiṇāpathe bhikkhave nahānagarukā manussā udakasuddhikā anujānāmi bhikkhave sabbapaccantimesu janapadesu dhuvanahānaṃ . avantidakkhiṇāpathe bhikkhave cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ seyyathāpi bhikkhave majjhimesu janapadesu eragu moragu majjāru jantu 1- evameva kho bhikkhave avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ anujānāmi bhikkhave sabbapaccantimesu janapadesu cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ . idha pana bhikkhave manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti imaṃ cīvaraṃ itthannāmassa demāti anujānāmi bhikkhave sādituṃ na tāva taṃ gaṇanupagaṃ yāva na hatthaṃ gacchatīti. Cammakkhandhakaṃ pañcamaṃ. Imamhi khandhake vatthū tesaṭṭhī. --------- Tassuddānaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 35-36. https://84000.org/tipitaka/read/roman_item.php?book=5&item=23&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=23&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=23&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=23&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=23              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]