ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [20]  Tena  kho  pana  samayena  āyasmā  mahākaccāno  avantīsu
viharati   kuraraghare   papāte  2-  pabbate  .  tena  kho  pana  samayena
soṇo      upāsako      kuṭikaṇṇo     āyasmato     mahākaccānassa
upaṭṭhāko   hoti   .  athakho  soṇo  upāsako  kuṭikaṇṇo  yenāyasmā
mahākaccāno    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
upāsako    kuṭikaṇṇo    āyasmantaṃ    mahākaccānaṃ   etadavoca   yathā
yathāhaṃ   bhante   ayyena   mahākaccānena   dhammaṃ   desitaṃ   ājānāmi
nayidaṃ    sukaraṃ    agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ
saṅkhalikhitaṃ   brahmacariyaṃ   carituṃ  icchāmahaṃ  bhante  kesamassuṃ  ohāretvā
kāsāyāni    vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajituṃ
pabbājetu maṃ bhante ayyo mahākaccānoti.
     {20.1}    Evaṃ    vutte    āyasmā    mahākaccāno   soṇaṃ
upāsakaṃ    kuṭikaṇṇaṃ   etadavoca   3-   dukkaraṃ   kho   soṇa   yāvajīvaṃ
ekaseyyaṃ     ekabhattaṃ    brahmacariyaṃ    carituṃ    4-    iṅgha    tvaṃ
@Footnote: 1 Yu. upāhanena vinā .  2 Ma. kururaghare papathake .  3 Ma. Yu. evaṃ vutte ...
@etadavocāti ime pāṭhā na disasanti .   4 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page30.

Soṇa tattheva agārikabhūto buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekaseyyaṃ ekabhattaṃ brahmacariyanti. {20.2} Athakho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭippassambhi . dutiyampi kho soṇo upāsako kuṭikaṇṇo .pe. tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca yathā yathāhaṃ bhante ayyena mahākaccānena dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ pabbājetu maṃ bhante ayyo mahākaccānoti. {20.3} Athakho āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājesi . tena kho pana samayena avantidakkhiṇāpatho appabhikkhuko hoti . athakho āyasmā mahākaccāno tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ soṇaṃ upasampādesi . Athakho āyasmato soṇassa vassaṃ vutthassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi sutoyeva kho me so bhagavā ediso ca ediso cāti na ca mayā

--------------------------------------------------------------------------------------------- page31.

Sammukhā diṭṭho gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ sace maṃ upajjhāyo anujāneyyāti. {20.4} Athakho āyasmā soṇo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccānaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi sutoyeva kho me so bhagavā ediso ca ediso cāti na ca mayā sammukhā diṭṭho gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ sace maṃ upajjhāyo anujāneyyāti gaccheyyāhaṃ bhante taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ sace maṃ upajjhāyo anujānātīti. {20.5} Sādhu sādhu soṇa gaccha tvaṃ soṇa taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ dakkhissasi tvaṃ soṇa taṃ bhagavantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ tenahi tvaṃ soṇa mama vacanena bhagavato pāde sirasā vanda upajjhāyo me bhante āyasmā mahākaccāno bhagavato pāde sirasā vandatīti evañca vadehi avantidakkhiṇāpatho bhante appabhikkhuko tiṇṇaṃ me vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātāpetvā upasampadaṃ alatthaṃ appevanāma bhagavā

--------------------------------------------------------------------------------------------- page32.

Avantidakkhiṇāpathe appatarena gaṇena upasampadaṃ anujāneyya avantidakkhiṇāpathe bhante kaṇhuttarā bhūmi kharā gokaṇṭakahatā appevanāma bhagavā avantidakkhiṇāpathe gaṇaṅgaṇupāhanaṃ anujāneyya avantidakkhiṇāpathe bhante nahānagarukā manussā udakasuddhikā appevanāma bhagavā avantidakkhiṇāpathe dhuvanahānaṃ anujāneyya avantidakkhiṇāpathe bhante cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ seyyathāpi bhante majjhimesu janapadesu eragu moragu majjāru jantu evameva kho bhante avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ appevanāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya eḷakacammaṃ ajacammaṃ migacammaṃ etarahi bhante manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti imaṃ cīvaraṃ itthannāmassa demāti te āgantvā ārocenti itthannāmehi te āvuso manussehi cīvaraṃ dinnanti te kukkuccāyantā na sādiyanti mā no nissaggiyaṃ ahosīti appevanāma bhagavā cīvare pariyāyaṃ ācikkheyyāti. {20.6} Evaṃ bhanteti kho āyasmā soṇo āyasamto mahākaccānassa paṭissuṇitvā uṭṭhāyāsanā āyasmantaṃ mahākaccānaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthī tena pakkāmi anupubbena yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ

--------------------------------------------------------------------------------------------- page33.

Abhivādetvā ekamantaṃ nisīdi . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi imassa ānanda āgantukassa bhikkhuno senāsanaṃ paññāpehīti . athakho āyasmā ānando yassa kho maṃ bhagavā āṇāpeti imassa ānanda āgantukassa bhikkhuno senāsanaṃ paññāpehīti icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ icchati bhagavā āyasmatā soṇena saddhiṃ ekavihāre vatthunti yasmiṃ vihāre bhagavā viharati tasmiṃ vihāre āyasmato soṇassa senāsanaṃ paññāpesi. [21] Athakho bhagavā bahudeva rattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi . āyasmāpi kho soṇo bahudeva rattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi . athakho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ soṇaṃ ajjhesi paṭibhātu taṃ bhikkhu dhammo bhāsitunti . evaṃ bhanteti kho āyasmā soṇo bhagavato paṭissuṇitvā sabbāneva aṭṭhakavaggikāni sarena abhāsi . athakho bhagavā āyasmato soṇassa sarabhaññapariyosāne abbhānumodi sādhu sādhu bhikkhu suggahitāni kho te bhikkhu aṭṭhakavaggikāni sumanasikatāni sūpadhāritāni kalyāṇiyāsi vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā kativassosi tvaṃ bhikkhūti . ekavasso ahaṃ bhagavāti. Kissa pana tvaṃ bhikkhu evaṃciraṃ akāsīti . ciraṃ diṭṭho me bhante kāmesu ādīnavo apica

--------------------------------------------------------------------------------------------- page34.

Sambādhā gharāvāsā bahukiccā bahukaraṇīyāti . athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi disvā ādīnavaṃ loke ñatvā dhammaṃ nirūpadhiṃ ariyo na ramatī pāpe pāpe na ramatī sucīti 1-. [22] Athakho āyasmā soṇo paṭisammodati kho maṃ bhagavā ayaṃ khvassa kālo yaṃ me upajjhāyo paridassīti uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca upajjhāyo me bhante āyasmā mahākaccāno bhagavato pādesu sirasā vandati evañca vadeti avantidakkhiṇāpatho bhante appabhikkhuko tiṇṇaṃ me vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātāpetvā upasampadaṃ alatthaṃ appevanāma bhagavā avantidakkhiṇāpathe appatarena gaṇena upasampadaṃ anujāneyya avantidakkhiṇāpathe bhante kaṇhuttarā bhūmi kharā gokaṇṭakahatā appevanāma bhagavā avantidakkhiṇāpathe gaṇaṅgaṇupāhanaṃ anujāneyya avantidakkhiṇāpathe bhante nahānagarukā manussā udakasuddhikā appevanāma bhagavā avantidakkhiṇāpathe dhuvanahānaṃ anujāneyya avantidakkhiṇāpathe bhante cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ seyyathāpi bhante majjhimesu janapadesu eragu moragu majjāru @Footnote: 1 Yu. sāsane ramati sucīti.

--------------------------------------------------------------------------------------------- page35.

Jantu evameva kho bhante avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ appevanāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya eḷakacammaṃ ajacammaṃ migacammaṃ etarahi bhante manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti imaṃ cīvaraṃ itthannāmassa demāti te āgantvā ārocenti itthannāmehi te āvuso manussehi cīvaraṃ dinnanti te kukkuccāyantā na sādiyanti mā no nissaggiyaṃ ahosīti appevanāma bhagavā cīvare pariyāyaṃ ācikkheyyāti. [23] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi avantidakkhiṇāpatho bhikkhave appabhikkhuko anujānāmi bhikkhave sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ. {23.1} Tatrīme paccantimā janapadā puratthimāya disāya kajaṅgalaṃ 1- nāma nigamo tassa parena mahāsālā tato parā paccantimā janapadā orato majjhe . puratthimadakkhiṇāya disāya sallavatī nāma nadī tato parā paccantimā janapadā orato majjhe . dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo tato parā paccantimā janapadā orato majjhe . pacchimāya disāya thūnaṃ nāma brāhmaṇagāmo tato parā paccantimā janapadā orato majjhe . uttarāya disāya usīraddhajo nāma pabbato tato parā paccantimā janapadā orato @Footnote: 1 Ma. gajaṅgalaṃ.

--------------------------------------------------------------------------------------------- page36.

Majjhe . anujānāmi bhikkhave evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ . avantidakkhiṇāpathe bhikkhave kaṇhuttarā bhūmi kharā gokaṇṭakahatā anujānāmi bhikkhave sabbapaccantimesu janapadesu gaṇaṅgaṇupāhanaṃ . avantidakkhiṇāpathe bhikkhave nahānagarukā manussā udakasuddhikā anujānāmi bhikkhave sabbapaccantimesu janapadesu dhuvanahānaṃ . avantidakkhiṇāpathe bhikkhave cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ seyyathāpi bhikkhave majjhimesu janapadesu eragu moragu majjāru jantu 1- evameva kho bhikkhave avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ anujānāmi bhikkhave sabbapaccantimesu janapadesu cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ . idha pana bhikkhave manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti imaṃ cīvaraṃ itthannāmassa demāti anujānāmi bhikkhave sādituṃ na tāva taṃ gaṇanupagaṃ yāva na hatthaṃ gacchatīti. Cammakkhandhakaṃ pañcamaṃ. Imamhi khandhake vatthū tesaṭṭhī. ---------


             The Pali Tipitaka in Roman Character Volume 5 page 29-36. https://84000.org/tipitaka/read/roman_item.php?book=5&item=20&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=20&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=20&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=20&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=20              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]