ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [19]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  saupāhanā
gāmaṃ   pavisanti   .  manussā  ujjhāyanti  khīyanti  vipācenti  seyyathāpi
gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
@Footnote: 1 Po. Ma. Yu. casaddo natthi .  2 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page29.

Saupāhanena gāmo pavisitabbo yo paviseyya āpatti dukkaṭassāti . Tena kho pana samayena aññataro bhikkhu gilāno hoti na sakkoti vinā upāhanena 1- gāmaṃ pavisituṃ . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave gilānena bhikkhunā saupāhanena gāmaṃ pavisitunti. [20] Tena kho pana samayena āyasmā mahākaccāno avantīsu viharati kuraraghare papāte 2- pabbate . tena kho pana samayena soṇo upāsako kuṭikaṇṇo āyasmato mahākaccānassa upaṭṭhāko hoti . athakho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca yathā yathāhaṃ bhante ayyena mahākaccānena dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ pabbājetu maṃ bhante ayyo mahākaccānoti. {20.1} Evaṃ vutte āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca 3- dukkaraṃ kho soṇa yāvajīvaṃ ekaseyyaṃ ekabhattaṃ brahmacariyaṃ carituṃ 4- iṅgha tvaṃ @Footnote: 1 Yu. upāhanena vinā . 2 Ma. kururaghare papathake . 3 Ma. Yu. evaṃ vutte ... @etadavocāti ime pāṭhā na disasanti . 4 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page30.

Soṇa tattheva agārikabhūto buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekaseyyaṃ ekabhattaṃ brahmacariyanti. {20.2} Athakho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭippassambhi . dutiyampi kho soṇo upāsako kuṭikaṇṇo .pe. tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca yathā yathāhaṃ bhante ayyena mahākaccānena dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ pabbājetu maṃ bhante ayyo mahākaccānoti. {20.3} Athakho āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājesi . tena kho pana samayena avantidakkhiṇāpatho appabhikkhuko hoti . athakho āyasmā mahākaccāno tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ soṇaṃ upasampādesi . Athakho āyasmato soṇassa vassaṃ vutthassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi sutoyeva kho me so bhagavā ediso ca ediso cāti na ca mayā

--------------------------------------------------------------------------------------------- page31.

Sammukhā diṭṭho gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ sace maṃ upajjhāyo anujāneyyāti. {20.4} Athakho āyasmā soṇo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccānaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi sutoyeva kho me so bhagavā ediso ca ediso cāti na ca mayā sammukhā diṭṭho gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ sace maṃ upajjhāyo anujāneyyāti gaccheyyāhaṃ bhante taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ sace maṃ upajjhāyo anujānātīti. {20.5} Sādhu sādhu soṇa gaccha tvaṃ soṇa taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ dakkhissasi tvaṃ soṇa taṃ bhagavantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ tenahi tvaṃ soṇa mama vacanena bhagavato pāde sirasā vanda upajjhāyo me bhante āyasmā mahākaccāno bhagavato pāde sirasā vandatīti evañca vadehi avantidakkhiṇāpatho bhante appabhikkhuko tiṇṇaṃ me vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātāpetvā upasampadaṃ alatthaṃ appevanāma bhagavā

--------------------------------------------------------------------------------------------- page32.

Avantidakkhiṇāpathe appatarena gaṇena upasampadaṃ anujāneyya avantidakkhiṇāpathe bhante kaṇhuttarā bhūmi kharā gokaṇṭakahatā appevanāma bhagavā avantidakkhiṇāpathe gaṇaṅgaṇupāhanaṃ anujāneyya avantidakkhiṇāpathe bhante nahānagarukā manussā udakasuddhikā appevanāma bhagavā avantidakkhiṇāpathe dhuvanahānaṃ anujāneyya avantidakkhiṇāpathe bhante cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ seyyathāpi bhante majjhimesu janapadesu eragu moragu majjāru jantu evameva kho bhante avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ appevanāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya eḷakacammaṃ ajacammaṃ migacammaṃ etarahi bhante manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti imaṃ cīvaraṃ itthannāmassa demāti te āgantvā ārocenti itthannāmehi te āvuso manussehi cīvaraṃ dinnanti te kukkuccāyantā na sādiyanti mā no nissaggiyaṃ ahosīti appevanāma bhagavā cīvare pariyāyaṃ ācikkheyyāti. {20.6} Evaṃ bhanteti kho āyasmā soṇo āyasamto mahākaccānassa paṭissuṇitvā uṭṭhāyāsanā āyasmantaṃ mahākaccānaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthī tena pakkāmi anupubbena yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ

--------------------------------------------------------------------------------------------- page33.

Abhivādetvā ekamantaṃ nisīdi . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi imassa ānanda āgantukassa bhikkhuno senāsanaṃ paññāpehīti . athakho āyasmā ānando yassa kho maṃ bhagavā āṇāpeti imassa ānanda āgantukassa bhikkhuno senāsanaṃ paññāpehīti icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ icchati bhagavā āyasmatā soṇena saddhiṃ ekavihāre vatthunti yasmiṃ vihāre bhagavā viharati tasmiṃ vihāre āyasmato soṇassa senāsanaṃ paññāpesi. [21] Athakho bhagavā bahudeva rattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi . āyasmāpi kho soṇo bahudeva rattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi . athakho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ soṇaṃ ajjhesi paṭibhātu taṃ bhikkhu dhammo bhāsitunti . evaṃ bhanteti kho āyasmā soṇo bhagavato paṭissuṇitvā sabbāneva aṭṭhakavaggikāni sarena abhāsi . athakho bhagavā āyasmato soṇassa sarabhaññapariyosāne abbhānumodi sādhu sādhu bhikkhu suggahitāni kho te bhikkhu aṭṭhakavaggikāni sumanasikatāni sūpadhāritāni kalyāṇiyāsi vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā kativassosi tvaṃ bhikkhūti . ekavasso ahaṃ bhagavāti. Kissa pana tvaṃ bhikkhu evaṃciraṃ akāsīti . ciraṃ diṭṭho me bhante kāmesu ādīnavo apica

--------------------------------------------------------------------------------------------- page34.

Sambādhā gharāvāsā bahukiccā bahukaraṇīyāti . athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi disvā ādīnavaṃ loke ñatvā dhammaṃ nirūpadhiṃ ariyo na ramatī pāpe pāpe na ramatī sucīti 1-. [22] Athakho āyasmā soṇo paṭisammodati kho maṃ bhagavā ayaṃ khvassa kālo yaṃ me upajjhāyo paridassīti uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca upajjhāyo me bhante āyasmā mahākaccāno bhagavato pādesu sirasā vandati evañca vadeti avantidakkhiṇāpatho bhante appabhikkhuko tiṇṇaṃ me vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātāpetvā upasampadaṃ alatthaṃ appevanāma bhagavā avantidakkhiṇāpathe appatarena gaṇena upasampadaṃ anujāneyya avantidakkhiṇāpathe bhante kaṇhuttarā bhūmi kharā gokaṇṭakahatā appevanāma bhagavā avantidakkhiṇāpathe gaṇaṅgaṇupāhanaṃ anujāneyya avantidakkhiṇāpathe bhante nahānagarukā manussā udakasuddhikā appevanāma bhagavā avantidakkhiṇāpathe dhuvanahānaṃ anujāneyya avantidakkhiṇāpathe bhante cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ seyyathāpi bhante majjhimesu janapadesu eragu moragu majjāru @Footnote: 1 Yu. sāsane ramati sucīti.

--------------------------------------------------------------------------------------------- page35.

Jantu evameva kho bhante avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ appevanāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya eḷakacammaṃ ajacammaṃ migacammaṃ etarahi bhante manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti imaṃ cīvaraṃ itthannāmassa demāti te āgantvā ārocenti itthannāmehi te āvuso manussehi cīvaraṃ dinnanti te kukkuccāyantā na sādiyanti mā no nissaggiyaṃ ahosīti appevanāma bhagavā cīvare pariyāyaṃ ācikkheyyāti.


             The Pali Tipitaka in Roman Character Volume 5 page 28-35. https://84000.org/tipitaka/read/roman_item.php?book=5&item=19&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=19&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=19&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=19&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=19              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]