ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [18]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   taṃ   pāpabhikkhuṃ   paṭipucchi   saccaṃ   kira   tvaṃ   bhikkhu
pāṇātipāte   samādapesīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   tvaṃ   moghapurisa  pāṇātipāte  samādapessasi
nanu    mayā    moghapurisa    anekapariyāyena    pāṇātipāto   garahito
pāṇātipātā    veramaṇī    pasatthā    netaṃ    moghapurisa   appasannānaṃ
vā   pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na     bhikkhave    pāṇātipāte    samādapetabbaṃ    yo    samādapeyya
yathādhammo  kāretabbo  .  na  ca  1-  bhikkhave  gocammaṃ dhāretabbaṃ yo
dhāreyya  āpatti  dukkaṭassa  .  na  [2]- bhikkhave kiñci cammaṃ dhāretabbaṃ
yo dhāreyya āpatti dukkaṭassāti.
     {18.1}  Tena  kho pana samayena manussānaṃ mañcaṃpi pīṭhaṃpi cammonaddhāni
honti  cammavinaddhāni  .  bhikkhū  kukkuccāyantā  nābhinisīdanti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  gihivikataṃ abhinisīdituṃ na tveva
abhinipajjitunti  .  tena kho pana samayena vihārā cammabandhehi ogumphiyanti.
Bhikkhū  kukkuccāyantā  nābhinisīdanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave bandhanamattaṃ abhinisīditunti.



             The Pali Tipitaka in Roman Character Volume 5 page 28. https://84000.org/tipitaka/read/roman_item.php?book=5&item=18&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=18&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=18&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=18&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=18              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]