ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [164]   Tena  kho  pana  samayena  aññataro  bhikkhu  eko  vassaṃ
vasi   .   tattha   manussā  saṅghassa  demāti  cīvarāni  adaṃsu  .  athakho
tassa     bhikkhuno     etadahosi     bhagavatā     paññattaṃ    catuvaggo
pacchimo     saṅghoti    ahañcamhi    ekako    ime    ca    manussā
saṅghassa    demāti    cīvarāni    adaṃsu   yannūnāhaṃ   imāni   saṅghikāni
cīvarāni   sāvatthiṃ   hareyyanti   .   athakho  so  bhikkhu  tāni  cīvarāni
ādāya    sāvatthiṃ    gantvā    bhagavato   etamatthaṃ   ārocesi  .
Tuyheva   bhikkhu   tāni   cīvarāni  yāva  kaṭhinassa  ubbhārāyāti  .  idha
pana   bhikkhave   bhikkhu   eko  vassaṃ  vasati  .  tattha  manussā  saṅghassa
demāti   cīvarāni   denti   .   anujānāmi   bhikkhave   tasseva  tāni
cīvarāni yāva kaṭhinassa ubbhārāyāti.
     {164.1}  Tena  kho  pana  samayena  aññataro bhikkhu utukālaṃ eko
vasi  .  tattha  manussā  saṅghassa  demāti  cīvarāni  adaṃsu . Athakho tassa
bhikkhuno   etadahosi   bhagavatā   paññattaṃ   catuvaggo   pacchimo  saṅghoti
ahañcamhi   ekako  ime  ca  manussā  saṅghassa  demāti  cīvarāni  adaṃsu
yannūnāhaṃ   imāni   saṅghikāni   cīvarāni  sāvatthiṃ  hareyyanti  .  athakho
so   bhikkhu  tāni  cīvarāni  ādāya  sāvatthiṃ  gantvā  bhikkhūnaṃ  etamatthaṃ
ārocesi   .   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
Bhikkhave    sammukhībhūtena   saṅghena   bhājetuṃ   .   idha   pana   bhikkhave
bhikkhu   utukālaṃ   eko   vasati   .   tattha  manussā  saṅghassa  demāti
cīvarāni   denti  .  anujānāmi  bhikkhave  tena  bhikkhunā  tāni  cīvarāni
adhiṭṭhātuṃ   mayhimāni   cīvarānīti   .   tassa  ce  bhikkhave  bhikkhuno  taṃ
cīvaraṃ    anadhiṭṭhite    añño    bhikkhu    āgacchati   samako   dātabbo
bhāgo   tehi   ce   bhikkhave  bhikkhūhi  taṃ  cīvaraṃ  bhājiyamāne  apātite
kuse    añño   bhikkhu   āgacchati   samako   dātabbo   bhāgo   tehi
ce   bhikkhave   bhikkhūhi   taṃ   cīvaraṃ  bhājiyamāne  pātite  kuse  añño
bhikkhu āgacchati nākāmā dātabbo bhāgoti.
     {164.2}  Tena  kho pana samayena dve bhātukā 1- therā āyasmā
ca   isidāso  āyasmā  ca  isibhatto  sāvatthiyaṃ  vassaṃ  vutthā  aññataraṃ
gāmakāvāsaṃ   agamaṃsu  .  manussā  cirassāpi  therā  āgatāti  sacīvarāni
bhattāni  adaṃsu  .  āvāsikā  bhikkhū  there pucchiṃsu imāni bhante saṅghikāni
cīvarāni  there  āgamma  uppannāni  sādiyissanti therā bhāganti. Therā
evamāhaṃsu   yathā  kho  mayaṃ  āvuso  bhagavatā  dhammaṃ  desitaṃ  ājānāma
tumhākaṃyeva tāni cīvarāni yāva kaṭhinassa ubbhārāyāti.
     {164.3}  Tena kho pana samayena tayo bhikkhū rājagahe vassaṃ vasanti.
Tattha   manussā   saṅghassa   demāti   cīvarāni  denti  .  athakho  tesaṃ
bhikkhūnaṃ    etadahosi   bhagavā   paññattaṃ   catuvaggo   pacchimo   saṅghoti
mayañcamha   2-   tayo   janā   ime   ca   manussā  saṅghassa  demāti
@Footnote: 1 Ma. bhātikā. 2 Po. Ma. Yu. mayañcamhā.
Cīvarāni   denti   kathaṃ   nu   kho   amhehi   paṭipajjitabbanti  .  tena
kho  pana  samayena  sambahulā  therā  āyasmā  ca  nīlavāsī 1- āyasmā
ca   sāṇavāsī   āyasmā   ca   gopako   āyasmā  ca  bhagu  āyasmā
ca   phalikasandāno   pātaliputte   viharanti   kukkuṭārāme   .   athakho
te   bhikkhū   pātaliputtaṃ  gantvā  there  pucchiṃsu  .  therā  evamāhaṃsu
yathā  kho  mayaṃ  āvuso  bhagavatā  dhammaṃ  desitaṃ  ājānāma  tumhākaṃyeva
tāni cīvarāni yāva kaṭhinassa ubbhārāyāti.



             The Pali Tipitaka in Roman Character Volume 5 page 222-224. https://84000.org/tipitaka/read/roman_item.php?book=5&item=164&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=164&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=164&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=164&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=164              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]