ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [15]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  uccāsayana-
mahāsayanāni   dhārenti   seyyathīdaṃ   āsandiṃ   pallaṅkaṃ  goṇakaṃ  cittakaṃ
paṭikaṃ   paṭilikaṃ   tūlikaṃ   vikatikaṃ  uddhalomiṃ  ekantalomiṃ  kaṭissaṃ  koseyyaṃ
kuttakaṃ    hatthattharaṃ    assattharaṃ    rathattharaṃ    ajinappaveṇiṃ   kaddalimiga-
pavarapaccatharaṇaṃ     sauttaracchadaṃ     ubhatolohitakūpadhānaṃ    .    manussā
vihāracārikaṃ   āhiṇḍantā   passitvā   ujjhāyanti   khīyanti   vipācenti
seyyathāpi  gihī  kāmabhoginoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave    uccāsayanamahāsayanāni    dhāretabbāni    seyyathīdaṃ   āsandi
pallaṅko    goṇako    cittako    paṭikā   paṭalikā   tūlikā   vikatikā
uddhalomī   ekantalomī   kaṭissaṃ   koseyyaṃ  kuttakaṃ  hatthattharaṃ  assattharaṃ
rathattharaṃ      ajinappaveṇi      kaddalimigapavarapaccattharaṇaṃ      sauttaracchadaṃ
ubhatolohitakūpadhānaṃ yo dhāreyya āpatti dukkaṭassāti.
     [16]   Tena   kho   pana   samayena   chabbaggiyā  bhikkhū  bhagavatā
uccāsayanamahāsayanāni   paṭikkhittānīti   mahācammāni   dhārenti   sīhacammaṃ
byagghacammaṃ    dīpicammaṃ   .   tāni   mañcappamāṇenapi   chinnāni   honti
pīṭhappamāṇenapi    chinnāni    honti    antopi    mañce    paññattāni
honti   bahipi   mañce   paññattāni   honti  antopi  pīṭhe  paññattāni
honti   bahipi   pīṭhe   paññattāni   honti   .   manussā  vihāracārikaṃ
āhiṇḍantā    passitvā   ujjhāyanti   khīyanti   vipācenti   seyyathāpi
gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
mahācammāni    dhāretabbāni    sīhacammaṃ    byagghacammaṃ    dīpicammaṃ   yo
dhāreyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 5 page 25-26. https://84000.org/tipitaka/read/roman_item.php?book=5&item=15&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=15&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=15&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=15&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=15              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]