ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [133]  Tena  kho  pana  samayena  bārāṇaseyyakassa  seṭṭhiputtassa
mokkhacikāya   kīḷantassa   antagaṇṭhābādho   hoti  .  tena  1-  yāgupi
pītā   na   sammāpariṇāmaṃ   gacchati   bhattaṃpi   bhuttaṃ   na   sammāpariṇāmaṃ
gacchati   uccāropi   passāvopi  na  paguṇo  .  so  tena  kiso  hoti
lūkho     dubbaṇṇo     uppaṇḍuppaṇḍukajāto     dhamanisanthatagatto    .
Athakho   bārāṇaseyyakassa   seṭṭhissa   etadahosi   mayhaṃ  kho  puttassa
tādiso   ābādho   yāgupi   pītā   na   sammāpariṇāmaṃ  gacchati  bhattaṃpi
bhuttaṃ   na   sammāpariṇāmaṃ   gacchati   uccāropi   passāvopi  na  paguṇo
so     tena     kiso     lūkho     dubbaṇṇo    uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto    yannūnāhaṃ    rājagahaṃ    gantvā    rājānaṃ    jīvakaṃ
vejjaṃ yāceyyaṃ puttaṃ me tikicchitunti.
     {133.1}  Atha  kho  bārāṇaseyyako  seṭṭhī rājagahaṃ gantvā yena
rājā  māgadho  seniyo  bimbisāro  tenupasaṅkami  upasaṅkamitvā  rājānaṃ
māgadhaṃ  seniyaṃ  bimbisāraṃ  etadavoca  mayhaṃ  kho  deva  puttassa  tādiso
ābādho   yāgupi   pitā   na   sammāpariṇāmaṃ  gacchati  bhattaṃpi  bhuttaṃ  na
sammāpariṇāmaṃ  gacchati  uccāropi  passāvopi  na  paguṇo  so  tena kiso
@Footnote: 1 Ma. Yu. yena.
Lūkho     dubbaṇṇo     uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    sādhu
devo jīvakaṃ vejjaṃ āṇāpetu puttaṃ me tikicchitunti.
     {133.2}   Athakho   rājā   māgadho  seniyo  bimbisāro  jīvakaṃ
komārabhaccaṃ    āṇāpesi    gaccha   bhaṇe   jīvaka   bārāṇasiṃ   gantvā
bārāṇaseyyakaṃ   seṭṭhiputtaṃ   tikicchāhīti  .  evaṃ  devāti  kho  jīvako
komārabhacco   rañño   māgadhassa   seniyassa   bimbisārassa  paṭissuṇitvā
bārāṇasiṃ   gantvā   yena   bārāṇaseyyako   seṭṭhiputto  tenupasaṅkami
upasaṅkamitvā   bārāṇaseyyakassa   seṭṭhiputtassa   vikāraṃ   sallakkhetvā
janaṃ   ussāretvā   tirokaraṇiṃ   parikkhipitvā  thambhe  upanibandhitvā  1-
bhariyaṃ  purato  ṭhapetvā  udaracchaviṃ  uppāṭetvā  2-  antagaṇṭhiṃ nīharitvā
bhariyāya   dassesi   passa  te  sāmikassa  ābādhaṃ  iminā  yāgupi  pītā
na   sammāpariṇāmaṃ   gacchati   bhattaṃpi   bhuttaṃ   na   sammāpariṇāmaṃ  gacchati
uccāropi   passāvopi   na   paguṇo   imināyaṃ   kiso  lūkho  dubbaṇṇo
uppaṇḍuppaṇḍukajāto     dhamanisanthatagattoti     antagaṇṭhiṃ    viniveṭhetvā
antāni paṭipavesetvā udaracchaviṃ sibbetvā ālepaṃ adāsi.
     {133.3}  Athakho  bārāṇaseyyako  seṭṭhiputto nacirasseva arogo
ahosi  .  athakho  bārāṇaseyyako  seṭṭhī  putto  me  arogo  ṭhitoti
jīvakassa   komārabhaccassa   soḷasa  sahassāni  pādāsi  .  athakho  jīvako
komārabhacco   tāni   soḷasa   sahassāni   ādāya   punadeva   rājagahaṃ
@Footnote: 1 Yu. ubbandhitvā. 2 Yu. upphāletvā.
Paccāgacchi.



             The Pali Tipitaka in Roman Character Volume 5 page 182-184. https://84000.org/tipitaka/read/roman_item.php?book=5&item=133&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=133&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=133&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=133&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=133              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]