ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [130]  Tena  kho  pana samayena sākete seṭṭhibhariyāya sattavassiko
sīsābādho   hoti   .   bahū  mahantā  mahantā  disāpāmokkhā  vejjā
āgantvā   tikicchantā   2-   nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ  hiraññaṃ
ādāya   agamaṃsu   .   athakho  jīvako  komārabhacco  sāketaṃ  pavisitvā
manusse   pucchi   ko   bhaṇe   gilāno   kaṃ   tikicchāmīti  .  etissā
ācariya    seṭṭhibhariyāya    sattavassiko    sīsābādho   gaccha   ācariya
seṭṭhibhariyaṃ    tikicchāhīti    .   athakho   jīvako   komārabhacco   yena
seṭṭhissa      gahapatissa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā
dovārikaṃ   āṇāpesi   gaccha   bhaṇe   dovārika   seṭṭhibhariyāya  pāvada
vejjo   ayye   āgato   so   taṃ   daṭṭhukāmoti  .  evamācariyāti
kho   so   dovāriko   jīvakassa   komārabhaccassa   paṭissuṇitvā   yena
seṭṭhibhariyā    tenupasaṅkami    upasaṅkamitvā    seṭṭhibhariyaṃ    etadavoca
@Footnote: 1 Ma. susikkhitosi. 2 Ma. Yu. ayaṃ pāṭho natthi.
Vejjo  ayye  āgato  so  taṃ  daṭṭhukāmoti  .  kīdiso bhaṇe dovārika
vejjoti  .  daharako  ayyeti  .  alaṃ  bhaṇe  dovārika  kiṃ me daharako
vejjo   karissati   bahū   mahantā   mahantā   disāpāmokkhā   vejjā
āgantvā   tikicchantā   1-   nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ  hiraññaṃ
ādāya agamaṃsūti.
     {130.1}   Athakho   so  dovāriko  yena  jīvako  komārabhacco
tenupasaṅkami     upasaṅkamitvā     jīvakaṃ     komārabhaccaṃ     etadavoca
seṭṭhibhariyā   ācariya  evamāha  alaṃ  bhaṇe  dovārika  kiṃ  me  daharako
vejjo   karissati   bahū   mahantā   mahantā   disāpāmokkhā   vejjā
āgantvā   tikicchantā   2-   nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ  hiraññaṃ
ādāya   agamaṃsūti   .   gaccha   bhaṇe   dovārika  seṭṭhibhariyāya  pāvada
vejjo   ayye  evamāha  mā  kira  ayye  pure  kiñci  adāsi  yadā
arogā   ahosi   tadā   yaṃ   iccheyyāsi  taṃ  dajjeyyāsīti  .  evaṃ
ācariyāti     kho     so    dovāriko    jīvakassa    komārabhaccassa
paṭissuṇitvā     yena     seṭṭhibhariyā     tenupasaṅkami    upasaṅkamitvā
seṭṭhibhariyaṃ   etadavoca   vejjo   ayye   evamāha  mā  kira  ayye
pure   kiñci   adāsi  yadā  arogā  ahosi  tadā  yaṃ  iccheyyāsi  taṃ
dajjeyyāsīti   .   tenahi   bhaṇe   dovārika   vejjo  āgacchatūti .
Evaṃ    ayyeti   kho   so   dovāriko   seṭṭhibhariyāya   paṭissuṇitvā
yena      jīvako      komārabhacco     tenupasaṅkami     upasaṅkamitvā
jīvakaṃ     komārabhaccaṃ     etadavoca     seṭṭhibhariyā    taṃ    ācariya
@Footnote: 1-2 Ma. Yu. ayaṃ pāṭho natthi.
Pakkosatīti    .   athakho   jīvako   komārabhacco   yena   seṭṭhibhariyā
tenupasaṅkami    upasaṅkamitvā    seṭṭhibhariyāya    vikāraṃ    sallakkhetvā
seṭṭhibhariyaṃ   etadavoca   pasatena   me   ayye   sappinā  atthoti .
Athakho   seṭṭhibhariyā   jīvakassa  komārabhaccassa  pasataṃ  sappiṃ  dāpesi .
Athakho    jīvako    komārabhacco   taṃ   pasataṃ   sappiṃ   nānābhesajjehi
nippacitvā    seṭṭhibhariyaṃ    mañcake    uttānaṃ    nipajjāpetvā   1-
natthuto   adāsi   .   athakho   taṃ   sappiṃ  2-  natthuto  dinnaṃ  mukhato
uggacchi   .   athakho   seṭṭhibhariyā  taṃ  3-  paṭiggahe  nuṭṭhuhitvā  4-
dāsiṃ āṇāpesi handa je imaṃ sappiṃ picunā gaṇhāhīti.
     {130.2}   Athakho   jīvakassa  komārabhaccassa  etadahosi  acchariyaṃ
vata   bho   5-  yāva  lūkhāyaṃ  gharaṇī  yatra  hi  nāma  imaṃ  chaḍḍanīyadhammaṃ
sappiṃ   picunā   gāhāpessati   bahukāni   ca   me  mahagghāni  mahagghāni
bhesajjāni    upagatāni    kimpimāyaṃ   kañci   deyyadhammaṃ   dassatīti  .
Athakho    [6]-    seṭṭhibhariyā    jīvakassa    komārabhaccassa    vikāraṃ
sallakkhetvā   jīvakaṃ   komārabhaccaṃ   etadavoca   kissa   tvaṃ   ācariya
vimanosīti  .  idha  me  etadahosi  acchariyaṃ  vata  bho  5-  yāva lūkhāyaṃ
gharaṇī    yatra    hi    nāma    imaṃ    chaḍḍanīyadhammaṃ    sappiṃ    picunā
gāhāpessati    bahukāni   ca   me   mahagghāni   mahagghāni   bhesajjāni
upagatāni      kimpimāyaṃ      kañci     deyyadhammaṃ     dassatīti    .
@Footnote: 1 Po. Ma. nipātetvā. 2 Ma. Yu. sappi. 3 Ma. Yu. ayaṃ pāṭho natthi.
@4 Ma. niṭṭhuhitvā. 5 Ma. Yu. idaṃ pāṭhadvayaṃ na dissati. 6 Po. sā.
Mayaṃ    kho   ācariya   āgārikā   nāma   upajānāmetassa   saññamassa
varametaṃ   sappi   dāsānaṃ   vā   kammakarānaṃ   vā   pādabbhañjanaṃ   vā
padīpakaraṇe   vā   āsittaṃ   mā  tvaṃ  ācariya  vimano  ahosi  na  te
deyyadhammo   hāyissatīti  .  athakho  jīvako  komārabhacco  seṭṭhibhariyāya
sattavassikaṃ   sīsābādhaṃ   ekeneva   natthukammena   apakaḍḍhi   .  athakho
seṭṭhibhariyā    arogā    samānā   jīvakassa   komārabhaccassa   cattāri
sahassāni   pādāsi   .   putto  mātā  me  arogā  ṭhitāti  cattāri
sahassāni   pādāsi   .   suṇisā   sassū  me  arogā  ṭhitāti  cattāri
sahassāni  pādāsi  .  seṭṭhī  gahapati  bhariyā  me arogā ṭhitāti cattāri
sahassāni pādāsi dāsañca dāsiñca assarathañca adāsi 1-.
     {130.3}   Athakho   jīvako   komārabhacco  tāni  soḷasasahassāni
ādāya    dāsañca    dāsiñca    assarathañca    yena   rājagahaṃ   tena
pakkāmi    anupubbena    yena   rājagahaṃ   yena   abhayo   rājakumāro
tenupasaṅkami    upasaṅkamitvā    abhayaṃ    rājakumāraṃ    etadavoca   idaṃ
me   deva   paṭhamakammaṃ   soḷasasahassāni  dāso  ca  dāsī  ca  assaratho
ca   paṭiggaṇhātu   me   devo   posāvanikanti   .   alaṃ  bhaṇe  jīvaka
tuyhaṃyeva  2-  hotu  amhākañca  3-  antepure  nivesanaṃ  māpehīti .
Evaṃ   devāti   kho   jīvako   komārabhacco   abhayassa   rājakumārassa
paṭissuṇitvā abhayassa rājakumārassa antepure nivesanaṃ māpesi.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Yu. tuyheva. 3 amhākaññeva.



             The Pali Tipitaka in Roman Character Volume 5 page 173-176. https://84000.org/tipitaka/read/roman_item.php?book=5&item=130&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=130&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=130&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=130&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=130              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]