ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [129]   Tena   kho   pana   samayena  takkasilāyaṃ  disāpāmokkho
vejjo   paṭivasati   .   athakho  jīvako  komārabhacco  abhayaṃ  rājakumāraṃ
anāpucchā    yena    takkasilā    tena   pakkāmi   anupubbena   yena
takkasilā    yena    so    vejjo   tenupasaṅkami   upasaṅkamitvā   taṃ
vejjaṃ   etadavoca   icchāmahaṃ   ācariya   sippaṃ   sikkhitunti  .  tenahi
@Footnote: 1 Ma. ayaṃ pāṭho nadissati. 2 Yu. ayaṃ pāṭho na dissati.
Bhaṇe  jīvaka  sikkhassūti  .  athakho  jīvako  komārabhacco  bahuñca  gaṇhāti
lahuñca   gaṇhāti  suṭṭhu  1-  ca  upadhāreti  gahitañcassa  na  pamussati .
Athakho   jīvakassa  komārabhaccassa  sattannaṃ  vassānaṃ  accayena  etadahosi
ahaṃ  kho  bahuñca  gaṇhāmi  lahuñca  gaṇhāmi  suṭṭhu  ca  upadhāremi gahitañca
me   na  pamussati  satta  ca  me  vassāni  adhīyantassa  nayimassa  sippassa
anto paññāyati kadā imassa sippassa anto paññāyissatīti.
     {129.1}  Athakho jīvako komārabhacco yena so vejjo tenupasaṅkami
upasaṅkamitvā  taṃ  vejjaṃ  etadavoca  ahaṃ  kho  ācariya  bahuñca  gaṇhāmi
lahuñca   gaṇhāmi  suṭṭhu  ca  upadhāremi  gahitañca  me  na  pamussati  satta
ca   me  vassāni  adhīyantassa  nayimassa  sippassa  anto  paññāyati  kadā
imassa   sippassa   anto  paññāyissatīti  .  tenahi  bhaṇe  jīvaka  khanittiṃ
ādāya    takkasilāya   samantā   yojanaṃ   āhiṇḍitvā   2-   yaṅkiñci
abhesajjaṃ   passeyyāsi  taṃ  āharāti  .  evaṃ  ācariyāti  kho  jīvako
komārabhacco    tassa    vejjassa    paṭissuṇitvā    khanittiṃ    ādāya
takkasilāya samantā yojanaṃ āhiṇḍanto na kiñci abhesajjaṃ addasa.
     {129.2}  Athakho jīvako komārabhacco yena so vejjo tenupasaṅkami
upasaṅkamitvā    taṃ    vejjaṃ    etadavoca    āhiṇḍantomhi   ācariya
takkasilāya    samanatā   yojanaṃ   na   kiñci   abhesajjaṃ   addasanti  .
@Footnote: 1 Ma. Yu. suṭṭhuṃ. 2 Ma. Yu. āhiṇḍanto.
Sikkhitosi   1-   bhaṇe   jīvaka   alante   ettakaṃ  jīvikāyāti  jīvakassa
komārabhaccassa    parittaṃ    pātheyyaṃ    pādāsi   .   athakho   jīvako
komārabhacco   taṃ   parittaṃ   pātheyyaṃ   ādāya   yena  rājagahaṃ  tena
pakkāmi   .   athakho   jīvakassa   komārabhaccassa   taṃ  parittaṃ  pātheyyaṃ
antarāmagge    sākete    parikkhayaṃ   agamāsi   .   athakho   jīvakassa
komārabhaccassa   etadahosi   ime   kho   maggā  kantārā  appodakā
appabhakkhā    na   sukarā   apātheyyena   gantuṃ   yannūnāhaṃ   pātheyyaṃ
pariyeseyyanti.



             The Pali Tipitaka in Roman Character Volume 5 page 171-173. https://84000.org/tipitaka/read/roman_item.php?book=5&item=129&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=129&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=129&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=129&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=129              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]