ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [86]   Naāsavaṃ    dhammaṃ   paṭicca   āsavo   dhammo   uppajjati
hetupaccayā:   naāsavaṃ   dhammaṃ   paṭicca   noāsavo   dhammo  uppajjati
hetupaccayā:    naāsavaṃ    dhammaṃ   paṭicca   āsavo  ca  noāsavo  ca
dhammā    uppajjanti    hetupaccayā:    tīṇi    .   nanoāsavaṃ   dhammaṃ
paṭicca    noāsavo    dhammo    uppajjati   hetupaccayā:   nanoāsavaṃ
dhammaṃ   paṭicca   āsavo   dhammo   uppajjati   hetupaccayā:  nanoāsavaṃ
dhammaṃ    paṭicca    āsavo   ca   noāsavo   ca   dhammā   uppajjanti
hetupaccayā:    tīṇi    .   naāsavañca   nanoāsavañca   dhammaṃ   paṭicca
āsavo dhammo uppajjati hetupaccayā: tīṇi.
     [87] Hetuyā nava.
                    Nasāsavadukesāsavadukaṃ
     [88]   Nasāsavaṃ    dhammaṃ   paṭicca   sāsavo   dhammo   uppajjati
hetupaccayā:   nasāsavaṃ   dhammaṃ   paṭicca   anāsavo   dhammo   uppajjati
hetupaccayā:    nasāsavaṃ   dhammaṃ   paṭicca   sāsavo   ca   anāsavo  ca
dhammā   uppajjanti   hetupaccayā:   tīṇi   .   naanāsavaṃ  dhammaṃ  paṭicca
sāsavo    dhammo    uppajjati   hetupaccayā:   ekaṃ   .   nasāsavañca
naanāsavañca   dhammaṃ   paṭicca   sāsavo   dhammo  uppajjati  hetupaccayā:
ekaṃ.
     [89] Hetuyā pañca.
              Naāsavasampayuttadukeāsavasampayuttadukaṃ
     [90]   Naāsavasampayuttaṃ   dhammaṃ   paṭicca  āsavasampayutto  dhammo
uppajjati hetupaccayā:.
     [91] Hetuyā nava.
                Naāsavasāsavadukeāsavasāsavadukaṃ
     [92]  Naāsavañcevanaanāsavañca  dhammaṃ  paṭicca  āsavocevasāsavoca
dhammo uppajjati hetupaccayā:.
     [93] Hetuyā nava.
          Naāsavaāsavasampayuttadukeāsavaāsavasampayuttadukaṃ
     [94]      Naāsavañcevanaāsavavippayuttañca      dhammaṃ     paṭicca
āsavocevaāsavasampayuttoca dhammo uppajjati hetupaccayā:.
     [95] Hetuyā nava.
          Āsavavippayuttanasāsavadukeāsavavippayuttasāsavadukaṃ
     [96]  Āsavavippayuttaṃ  nasāsavaṃ  dhammaṃ paṭicca āsavavippayuttosāsavo
dhammo uppajjati hetupaccayā:.
     [97] Hetuyā pañca.
                   Chagocchakadukechagocchakadukaṃ
     [98]   Nasaññojanaṃ   dhammaṃ   paṭicca  saññojano  dhammo  uppajjati
hetupaccayā:    naganthaṃ    dhammaṃ    paṭicca   gantho   dhammo   uppajjati
hetupaccayā:    naoghaṃ    dhammaṃ    paṭicca   ogho   dhammo   uppajjati
Hetupaccayā:    nayogaṃ    dhammaṃ    paṭicca   yogo   dhammo   uppajjati
hetupaccayā:    nanīvaraṇaṃ   dhammaṃ   paṭicca   nīvaraṇo   dhammo   uppajjati
hetupaccayā:   naparāmāsaṃ   dhammaṃ   paṭicca  parāmāso  dhammo  uppajjati
hetupaccayā:.
                  Nasārammaṇadukesārammaṇadukaṃ
     [99]   Nasārammaṇaṃ   dhammaṃ   paṭicca  sārammaṇo  dhammo  uppajjati
hetupaccayā:    nasārammaṇaṃ    dhammaṃ    paṭicca    anārammaṇo    dhammo
uppajjati   hetupaccayā:   nasārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   ca
anārammaṇo    ca    dhammā    uppajjanti    hetupaccayā:    tīṇi  .
Naanārammaṇaṃ     dhammaṃ     paṭicca     anārammaṇo    dhammo   uppajjati
hetupaccayā:     tīṇi    .    nasārammaṇañca    naanārammaṇañca    dhammaṃ
paṭicca sārammaṇo dhammo uppajjati hetupaccayā: tīṇi.
     [100] Hetuyā nava.
                     Nacittadukecittadukaṃ
     [101]   Nacittaṃ    dhammaṃ    paṭicca   citto   dhammo   uppajjati
hetupaccayā:    nacittaṃ   dhammaṃ   paṭicca   nocitto   dhammo   uppajjati
hetupaccayā:    nacittaṃ    dhammaṃ   paṭicca   citto   ca   nocitto   ca
dhammā   uppajjanti   hetupaccayā:   tīṇi   .   nanocittaṃ  dhammaṃ  paṭicca
nocitto    dhammo   uppajjati   hetupaccayā:   ekaṃ   .    nacittañca
nanocittañca     dhammaṃ     paṭicca     nocitto     dhammo    uppajjati
Hetupaccayā: ekaṃ.
     [102] Hetuyā pañca.
                   Nacetasikadukecetasikadukaṃ
     [103]   Nacetasikaṃ   dhammaṃ   paṭicca   cetasiko  dhammo  uppajjati
hetupaccayā:   nacetasikaṃ   dhammaṃ   paṭicca   acetasiko  dhammo  uppajjati
hetupaccayā:   nacetasikaṃ   dhammaṃ   paṭicca   cetasiko  ca  acetasiko  ca
dhammā uppajjanti hetupaccayā:.
     [104] Hetuyā nava.
               Nacittasampayuttadukecittasampayuttadukaṃ
     [105]   Nacittasampayuttaṃ   dhammaṃ   paṭicca   cittasampayutto  dhammo
uppajjati   hetupaccayā:   nacittasampayuttaṃ   dhammaṃ  paṭicca  cittavippayutto
dhammo    uppajjati     hetupaccayā:    nacittasampayuttaṃ   dhammaṃ   paṭicca
cittasampayutto     ca     cittavippayutto    ca    dhammā    uppajjanti
hetupaccayā:    .    nacittavippayuttaṃ    dhammaṃ   paṭicca   cittavippayutto
dhammo    uppajjati    hetupaccayā:    nacittavippayuttaṃ    dhammaṃ   paṭicca
cittasampayutto    dhammo    uppajjati    hetupaccayā:    nacittavippayuttaṃ
dhammaṃ    paṭicca    cittasampayutto    ca    cittavippayutto    ca  dhammā
uppajjanti hetupaccayā:. Pe.
     [106] Hetuyā nava.
                 Nacittasaṃsaṭṭhadukecittasaṃsaṭṭhadukaṃ
     [107]  Nacittasaṃsaṭṭhaṃ  dhammaṃ  paṭicca  cittasaṃsaṭṭho  dhammo  uppajjati
hetupaccayā:  nacittasaṃsaṭṭhaṃ  dhammaṃ  paṭicca  cittavisaṃsaṭṭho  dhammo  uppajjati
hetupaccayā:  nacittasaṃsaṭṭhaṃ  dhammaṃ  paṭicca   cittasaṃsaṭṭho  ca  cittavisaṃsaṭṭho
ca dhammā uppajjanti hetupaccayā:.
     [108] Hetuyā nava.
               Nacittasamuṭṭhānadukecittasamuṭṭhānadukaṃ
     [109]   Nacittasamuṭṭhānaṃ    dhammaṃ   paṭicca  cittasamuṭṭhāno  dhammo
uppajjati    hetupaccayā:   nacittasamuṭṭhānaṃ    dhammaṃ    paṭicca  nocitta-
samuṭṭhāno   dhammo   uppajjati   hetupaccayā:   nacittasamuṭṭhānaṃ   dhammaṃ
paṭicca   cittasamuṭṭhāno   ca   nocittasamuṭṭhāno   ca  dhammā  uppajjanti
hetupaccayā:.
     [110] Hetuyā nava.
                  Nacittasahabhudukecittasahabhudukaṃ
     [111]   Nacittasahabhuṃ   dhammaṃ   paṭicca  cittasahabhū  dhammo  uppajjati
hetupaccayā:    nacittasahabhuṃ    dhammaṃ    paṭicca    nocittasahabhū    dhammo
uppajjati    hetupaccayā:   nacittasahabhuṃ   dhammaṃ   paṭicca   cittasahabhū   ca
nocittasahabhū ca dhammā uppajjanti hetupaccayā:.
     [112] Hetuyā nava.
              Nacittānuparivattidukecittānuparivattidukaṃ
     [113]   Nacittānuparivattiṃ  dhammaṃ  paṭicca   cittānuparivattī   dhammo
uppajjati    hetupaccayā:   nacittānuparivattiṃ   dhammaṃ  paṭicca  nocittānu-
parivattī    dhammo    uppajjati   hetupaccayā:  nacittānuparivattiṃ   dhammaṃ
paṭicca    cittānuparivattī    ca  nocittānuparivattī  ca  dhammā  uppajjanti
hetupaccayā:.
     [114] Hetuyā nava.
           Nacittasaṃsaṭṭhasamuṭṭhānadukecittasaṃsaṭṭhasamuṭṭhānadukaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 371-376. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=86&items=29&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=86&items=29              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=86&items=29&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=86&items=29&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=86              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]