ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Abhidhammapiṭake paṭṭhānaṃ
                    paccanīyānulomapaṭṭhānaṃ
                        -------
            namo tassa bhagavato arahato sammāsambuddhassa
                   paccanīyānulomatikapaṭṭhānaṃ
                    nakusalattikekusalattikaṃ
     [1]  Nakusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo uppajjati hetupaccayā:
akusalaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe  paṭicca  dve
khandhā  .  nakusalaṃ  dhammaṃ  paṭicca  abyākato dhammo uppajjati hetupaccayā:
vipākābyākataṃ    kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
cittasamuṭṭhānañca   rūpaṃ  .  nakusalaṃ  dhammaṃ  paṭicca  akusalo  ca  abyākato
ca dhammā uppajjanti hetupaccayā:. Tīṇi.
     [2]  Naakusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo uppajjati hetupaccayā:
naakusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati  hetupaccayā:
naakusalaṃ   dhammaṃ   paṭicca   kusalo   ca   abyākato  ca dhammā uppajjanti
hetupaccayā: tīṇi.
     [3]   Naabyākataṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   kusalo   dhammo   uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   akusalo   dhammo  uppajjati
Hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   kusalo   ca  abyākato  ca
dhammā   uppajjanti   hetupaccayā:   naabyākataṃ   dhammaṃ  paṭicca  akusalo
ca abyākato ca dhammā uppajjanti hetupaccayā: pañca.
     [4]  Nakusalañca   naabyākatañca   dhammaṃ   paṭicca   akusalo  dhammo
uppajjati    hetupaccayā:    nakusalañca    naabyākatañca    dhammaṃ  paṭicca
abyākato   dhammo   uppajjati   hetupaccayā:   nakusalañca  naabyākatañca
dhammaṃ  paṭicca  akusalo  ca  abyākato  ca  dhammā uppajjanti hetupaccayā:
tīṇi.
     [5]  Naakusalañca   naabyākatañca   dhammaṃ   paṭicca   kusalo  dhammo
uppajjati    hetupaccayā:    naakusalañca   naabyākatañca   dhammaṃ   paṭicca
abyākato   dhammo   uppajjati   hetupaccayā:  naakusalañca  naabyākatañca
dhammaṃ  paṭicca  kusalo  ca  abyākato  ca  dhammā  uppajjanti hetupaccayā:
tīṇi.
     [6]  Nakusalañca  naakusalañca  dhammaṃ paṭicca abyākato dhammo uppajjati
hetupaccayā: ekaṃ.
     [7]  Nakusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo  uppajjati  ārammaṇa-
paccayā:    nakusalaṃ    dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
ārammaṇapaccayā:   .    naakusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo
uppajjati    ārammaṇapaccayā:    naakusalaṃ    dhammaṃ   paṭicca   abyākato
dhammo   uppajjati   ārammaṇapaccayā:   .   naabyākataṃ   dhammaṃ   paṭicca
Kusalo    dhammo    uppajjati    ārammaṇapaccayā:    naabyākataṃ   dhammaṃ
paṭicca   akusalo   dhammo   uppajjati   ārammaṇapaccayā:   .  nakusalañca
naabyākatañca     dhammaṃ     paṭicca     akusalo     dhammo    uppajjati
ārammaṇapaccayā:    .    naakusalañca    naabyākatañca    dhammaṃ   paṭicca
kusalo     dhammo     uppajjati    ārammaṇapaccayā:    .    nakusalañca
naakusalañca     dhammaṃ     paṭicca     abyākato     dhammo    uppajjati
ārammaṇapaccayā:.
     [8]   Hetuyā   aṭṭhārasa   ārammaṇe  nava  adhipatiyā  aṭṭhārasa
avigate aṭṭhārasa.
     [9]  Nakusalaṃ  dhammaṃ  paṭicca  akusalo dhammo uppajjati nahetupaccayā:
nakusalaṃ    dhammaṃ    paṭicca   abyākato  dhammo  uppajjati  nahetupaccayā:
.pe.  nakusalañca  naakusalañca  dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
nahetupaccayā:.
     [10]   Nakusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
naārammaṇapaccayā:    .pe.    nakusalañca    naakusalañca   dhammaṃ   paṭicca
abyākato dhammo uppajjati naārammaṇapaccayā:.
     [11]  Nahetuyā  cha  naārammaṇe  cha naadhipatiyā aṭṭhārasa novigate
cha.
     [12] Hetupaccayā naārammaṇe cha.



             The Pali Tipitaka in Roman Character Volume 45 page 353-355. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=1&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=1              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]