ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [18]   Hetuyā  terasa  ārammaṇe  aṭṭhārasa  adhipatiyā  sattarasa
anantare     soḷasa     samanantare    soḷasa    sahajāte    ekūnavīsa
aññamaññe     nava     nissaye     chabbīsa     upanissaye    aṭṭhārasa
purejāte    cha    pacchājāte   nava   āsevane  nava  kamme  terasa
vipāke   tīṇi   āhāre   terasa   .pe.   magge  terasa  sampayutte
nava vippayutte dvādasa .pe. Avigate chabbīsa.
                  Pañhāvāraṃ vitthāretabbaṃ.
                  Vedanāttikenavedanāttikaṃ
     [19]  Sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   nasukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  sukhāyavedanāyasampayutte
khandhe    paṭicca    sukhavedanā    cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
mahābhūtā   natthi   .   sukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nadukkhāya-
vedanāyasampayutto   dhammo   uppajjati   hetupaccayā:  sukhāyavedanāya-
sampayuttaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ .
Sukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     naadukkhamasukhāyavedanāya-
sampayutto  dhammo  uppajjati  hetupaccayā:  sukhāyavedanāyasampayuttaṃ dhammaṃ
paṭicca   nasukhāyavedanāyasampayutto   ca   naadukkhamasukhāyavedanāyasampayutto
Ca   dhammā   uppajjanti   hetupaccayā:   sukhāyavedanāyasampayuttaṃ   dhammaṃ
paṭicca     nadukkhāyavedanāyasampayutto     ca    naadukkhamasukhāyavedanāya-
sampayutto   ca   dhammā   uppajjanti   hetupaccayā:   sukhāyavedanāya-
sampayuttaṃ   dhammaṃ   paṭicca   nasukhāyavedanāyasampayutto   ca   nadukkhāya-
vedanāyasampayutto    ca    dhammā   uppajjanti  hetupaccayā:  sukhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca
nadukkhāyavedanāyasampayutto      ca      naadukkhamasukhāyavedanāyasampayutto
ca dhammā uppajjanti hetupaccayā:. Satta.
     [20]   Dukkhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nadukkhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  dukkhāyavedanāyasampayuttaṃ
dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto   dhammo   uppajjati  hetu-
paccayā:    dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   naadukkhamasukhāya-
vedanāyasampayutto    dhammo    uppajjati    hetupaccayā:    dukkhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca
naadukkhamasukhāyavedanāyasampayutto     ca    dhammā    uppajjanti   hetu-
paccayā:   dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  nadukkhāyavedanāya-
sampayutto     ca     naadukkhamasukhāyavedanāyasampayutto    ca    dhammā
uppajjanti    hetupaccayā:    dukkhāyavedanāyasampayuttaṃ    dhammaṃ   paṭicca
nasukhāyavedanāyasampayutto      ca     nadukkhāyavedanāyasampayutto     ca
Dhammā    uppajjanti    hetupaccayā:    dukkhāyavedanāyasampayuttaṃ   dhammaṃ
paṭicca     nasukhāyavedanāyasampayutto    ca    nadukkhāyavedanāyasampayutto
ca     naadukkhamasukhāyavedanāyasampayutto     ca     dhammā    uppajjanti
hetupaccayā: satta.
     [21]   Adukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  naadukkhama-
sukhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:   adukkhama-
sukhāyavedanāyasampayuttaṃ     dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto
dhammo     uppajjati     hetupaccayā:     adukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ   paṭicca   nadukkhāyavedanāyasampayutto   dhammo   uppajjati   hetu-
paccayā:    adukkhamasukhāyavedanāyasampayuttaṃ    dhammaṃ   paṭicca   nasukhāya-
vedanāyasampayutto   ca   naadukkhamasukhāyavedanāyasampayutto   ca   dhammā
uppajjanti     hetupaccayā:     adukkhamasukhāyavedanāyasampayuttaṃ     dhammaṃ
paṭicca     nadukkhāyavedanāyasampayutto     ca    naadukkhamasukhāyavedanāya-
sampayutto    ca    dhammā   uppajjanti   hetupaccayā:  adukkhamasukhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca
nadukkhāyavedanāyasampayutto    ca    dhammā    uppajjanti   hetupaccayā:
adukkhamasukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     nasukhāyavedanāya-
sampayutto   ca    nadukkhāyavedanāyasampayutto    ca    naadukkhamasukhāya-
vedanāyasampayutto ca dhammā uppajjanti hetupaccayā: satta.
     [22] Hetuyā ekavīsa ārammaṇe ekavīsa avigate ekavīsa.
     [23]   Sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  nasukhāyavedanāya-
sampayutto dhammo uppajjati nahetupaccayā:.
     [24]  Nahetuyā  ekavīsa  naārammaṇe  ekavīsa navippayutte cuddasa
novigate ekavīsa.
            Sahajātavārampi paccayavārampi nissayavārampi
           saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [25]    Sukhāyavedanāyasampayutto     dhammo    nasukhāyavedanāya-
sampayuttassa    dhammassa    hetupaccayena    paccayo:   sukhāyavedanāya-
sampayutto      dhammo      nadukkhāyavedanāyasampayuttassa      dhammassa
hetupaccayena       paccayo:      sukhāyavedanāyasampayutto      dhammo
naadukkhamasukhāyavedanāyasampayuttassa         dhammassa        hetupaccayena
paccayo:     sukhāyavedanāyasampayutto      dhammo     nasukhāyavedanāya-
sampayuttassa       ca       naadukkhamasukhāyavedanāyasampayuttassa      ca
dhammassa      hetupaccayena      paccayo:      sukhāyavedanāyasampayutto
dhammo       nadukkhāyavedanāyasampayuttassa      ca      naadukkhamasukhāya-
vedanāyasampayuttassa     ca     dhammassa     hetupaccayena    paccayo:
sukhāyavedanāyasampayutto        dhammo       nasukhāyavedanāyasampayuttassa
ca     nadukkhāyavedanāyasampayuttassa     ca     dhammassa    hetupaccayena
paccayo:      sukhāyavedanāyasampayutto      dhammo    nasukhāyavedanāya-
sampayuttassa     ca    nadukkhāyavedanāyasampayuttassa    ca    naadukkhama-
sukhāyavedanāyasampayuttassa       ca       dhammassa       hetupaccayena
Paccayo: satta.



             The Pali Tipitaka in Roman Character Volume 45 page 140-144. https://84000.org/tipitaka/read/roman_item.php?book=45.2&item=18&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=18&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.2&item=18&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=18&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.2&i=18              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]