ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [9]  Athakho  bhagavā  brahmuno  ca  ajjhesanaṃ  viditvā  sattesu ca
kāruññataṃ   paṭicca   buddhacakkhunā   lokaṃ   volokesi   .  addasā  kho
bhagavā    buddhacakkhunā    lokaṃ    volokento    satte   apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye appekacce paralokavajjabhayadassāvino 1- viharante.
     {9.1}  Seyyathāpi  nāma  uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni  uppalāni  vā  padumāni  vā  puṇḍarīkāni vā udake jātāni
udake    saṃvaḍḍhāni    udakānuggatāni   antonimuggaposīni   appekaccāni
uppalāni   vā   padumāni  vā  puṇḍarīkāni  vā  udake  jātāni  udake
saṃvaḍḍhāni   samodakaṃ   ṭhitāni   appekaccāni   uppalāni   vā   padumāni
vā   puṇḍarīkāni   vā   udake   jātāni   udake   saṃvaḍḍhāni   udakā
accuggamma   tiṭṭhanti   2-  anupalittāni  udakena  evameva  3-  bhagavā
buddhacakkhunā    lokaṃ    volokento    addasa    satte   apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye      appekacce     paralokavajjabhayadassāvino     viharante
@Footnote:bhagavā dhammaṃ ... aññātāro bhavissantīti. dutiyampi kho bhagavā brahmānaṃ sahampatiṃ
@etadavoca mayhaṃ kho brahme etadahosi ... no dhammadesanāyāti. tatiyampi kho
@brahmā sahampati bhagavantaṃ etadavoca desetu bhante bhagavā dhammaṃ ... aññātāro
@bhavissantīti.
@1 Ma. ...dassāvine. ito paraṃ īdisameva .   2 Ma. ṭhitāni .   3 Ma. evamevaṃ.
Disvāna brahmānaṃ sahampatiṃ gāthāya ajjhabhāsi
             apārutā te 1- amatassa dvārā
             ye sotavanto pamuñcantu saddhaṃ.
             Vihiṃsasaññī paguṇaṃ na bhāsiṃ
             dhammaṃ paṇītaṃ manujesu brahmeti.
     Athakho    brahmā    sahampati    katāvakāso    khomhi   bhagavatā
dhammadesanāyāti      bhagavantaṃ     abhivādetvā     padakkhiṇaṃ     katvā
tatthevantaradhāyi.
                 Brahmayācanakathā niṭṭhitā 2-



             The Pali Tipitaka in Roman Character Volume 4 page 11-12. https://84000.org/tipitaka/read/roman_item.php?book=4&item=9&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=9&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=9&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=9&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=9              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]