ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [84]   Tena   kho   pana   samayena   upajjhāyā   sammāvattantaṃ
paṇāmenti   asammāvattantaṃ   na   paṇāmenti   .   bhagavato   etamatthaṃ
ārocesuṃ    .    na   bhikkhave   sammāvattanto   paṇāmetabbo   yo

--------------------------------------------------------------------------------------------- page100.

Paṇāmeyya āpatti dukkaṭassa na ca bhikkhave asammāvattanto na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa 1-. {84.1} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko paṇāmetabbo upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko paṇāmetabbo. {84.2} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko na paṇāmetabbo upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko na paṇāmetabbo. {84.3} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ. {84.4} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ. @Footnote: 1 Ma. itisaddo dissati.

--------------------------------------------------------------------------------------------- page101.

{84.5} Pañcahi bhikkhave aṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti paṇāmento anatisāro hoti upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti paṇāmento anatisāro hoti. {84.6} Pañcahi bhikkhave aṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti appaṇāmento anatisāro hoti upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti appaṇāmento anatisāro hotīti. [85] Tena kho pana samayena aññataro brāhmaṇo 1- bhikkhū upasaṅkamitvā pabbajjaṃ yāci . taṃ bhikkhū na icchiṃsu pabbājetuṃ . So bhikkhūsu pabbajjaṃ alabhamāno kiso ahosi lūkho dubbaṇṇo @Footnote: 1 aññataro rādho nāma brāhmaṇoti amhākaṃ potthake dissati. aññataro @brāhmaṇo rādho nāmāti sīhalapotthake. tabbaṇṇanāṭīkāyampi taṃ nāmaṃ pākaṭaṃ @hoti. yasmā pana aññatarasaddena aniyame kate nāmaṃ vattabbaṃ na hoti nāme vā

--------------------------------------------------------------------------------------------- page102.

Uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . addasā kho bhagavā taṃ brāhmaṇaṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ disvāna bhikkhū āmantesi kinnu kho so bhikkhave brāhmaṇo kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . eso bhante brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci taṃ bhikkhū na icchiṃsu pabbājetuṃ so bhikkhūsu pabbajjaṃ alabhamāno kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti. {85.1} Athakho bhagavā bhikkhū āmantesi ko nu kho bhikkhave tassa brāhmaṇassa adhikāraṃ saratīti . evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca ahaṃ kho bhante tassa brāhmaṇassa adhikāraṃ sarāmīti . kiṃ pana tvaṃ sārīputta tassa brāhmaṇassa adhikāraṃ sarasīti . idha me bhante so brāhmaṇo rājagahe piṇḍāya carantassa ekaṃ kaṭacchubhikkhaṃ dāpesi idaṃ kho ahaṃ bhante tassa brāhmaṇassa adhikāraṃ sarāmīti . sādhu sādhu sārīputta kataññuno hi sārīputta sappurisā katavedino tenahi tvaṃ sārīputta taṃ brāhmaṇaṃ pabbājehi upasampādehīti . kathāhaṃ @Footnote:vutte aniyamo kattabbo na hoti tasmā rādho nāmāti pāṭhadvayaṃ atirekanti @daṭṭhabbaṃ. itarathā aññatarasaddo na bhaveyya addasā kho bhagavā rādhaṃ brāhmaṇanti @ca vattabbaṃ bhaveyya ayampana Yu. Rā. potthake anuvattitvā sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page103.

Bhante taṃ brāhmaṇaṃ pabbājemi upasampādemīti. {85.2} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi yā sā bhikkhave mayā tīhi saraṇagamanehi upasampadā anuññātā tāhaṃ 1- ajjatagge paṭikkhipāmi anujānāmi bhikkhave ñatticatutthena kammena upasampadaṃ 2- evañca pana bhikkhave upasampādetabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {85.3} suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho 3- . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena . esā ñatti. {85.4} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. {85.5} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho . Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so @Footnote: 1 Ma. taṃ . 2 Ma. Yu. upasampādetuṃ. Rā. upasampadaṃ dātuṃ. @3 upasampadāpekhotipi pāṭho.

--------------------------------------------------------------------------------------------- page104.

Bhāseyya. {85.6} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho . Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. {85.7} Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [86] Tena kho pana samayena aññataro bhikkhu upasampannasamanantarā anācāraṃ ācarati . bhikkhū evamāhaṃsu mā āvuso evarūpaṃ akāsi netaṃ kappatīti . so evamāha nevāhaṃ āyasmante yāciṃ upasampādetha manti kissa maṃ tumhe ayācitā upasampāditthāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ayācitena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa . anujānāmi bhikkhave yācitena upasampādetuṃ . evañca pana bhikkhave yācitabbo tena upasampadāpekkhena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīdatvā añjaliṃ paggahetvā evamassa vacanīyo saṅghaṃ bhante upasampadaṃ yācāmi ullumpatu maṃ bhante saṅgho anukampaṃ upādāyāti . dutiyampi yācitabbo tatiyampi yācitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

--------------------------------------------------------------------------------------------- page105.

{86.1} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho . itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti. {86.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. {86.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi .pe. upasampanno saṅghena itthannāmo itthannāmena upajjhāyena . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 4 page 99-105. https://84000.org/tipitaka/read/roman_item.php?book=4&item=84&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=84&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=84&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=84&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=84              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]