ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [84]   Tena   kho   pana   samayena   upajjhāyā   sammāvattantaṃ
paṇāmenti   asammāvattantaṃ   na   paṇāmenti   .   bhagavato   etamatthaṃ
ārocesuṃ    .    na   bhikkhave   sammāvattanto   paṇāmetabbo   yo

--------------------------------------------------------------------------------------------- page100.

Paṇāmeyya āpatti dukkaṭassa na ca bhikkhave asammāvattanto na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa 1-. {84.1} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko paṇāmetabbo upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko paṇāmetabbo. {84.2} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko na paṇāmetabbo upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko na paṇāmetabbo. {84.3} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ. {84.4} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ. @Footnote: 1 Ma. itisaddo dissati.

--------------------------------------------------------------------------------------------- page101.

{84.5} Pañcahi bhikkhave aṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti paṇāmento anatisāro hoti upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti paṇāmento anatisāro hoti. {84.6} Pañcahi bhikkhave aṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti appaṇāmento anatisāro hoti upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti appaṇāmento anatisāro hotīti.


             The Pali Tipitaka in Roman Character Volume 4 page 99-101. https://84000.org/tipitaka/read/roman_item.php?book=4&item=84&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=84&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=84&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=84&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=84              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]