ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [56]   Athakho   bhagavā   gayāsīse   yathābhirantaṃ  viharitvā  yena
rājagahaṃ  tena  cārikaṃ  pakkāmi  mahatā  bhikkhusaṅghena  saddhiṃ  bhikkhusahassena
sabbeheva     purāṇajaṭilehi     .     athakho    bhagavā    anupubbena
cārikaṃ   caramāno   yena   rājagahaṃ   tadavasari   .   tatra  sudaṃ  bhagavā
rājagahe viharati laṭṭhivanuyyāne 2- suppatiṭṭhe cetiye.
     [57]  Assosi  kho  rājā  māgadho  seniyo  bimbisāro  samaṇo
@Footnote: 1 vimuttamhītipi pāṭho .    2 Ma. laṭaṭhivane. ito paraṃ īdisameva.
Khalu   bho  gotamo  sakyaputto  sakyakulā  pabbajito  rājagahaṃ  anuppatto
rājagahe   viharati   laṭṭhivanuyyāne   suppatiṭṭhe   cetiye  taṃ  kho  pana
bhagavantaṃ    gotamaṃ    evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi
so    bhagavā    arahaṃ    sammāsambuddho    vijjācaraṇasampanno   sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti  1-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti   so  dhammaṃ
deseti     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāseti   sādhu
kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     {57.1}  Athakho  rājā  māgadho seniyo bimbisāro dvādasanahutehi
māgadhikehi   brāhmaṇagahapatikehi   parivuto   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdi  .  tepi  kho
dvādasanahutā    māgadhikā    brāhmaṇagahapatikā    appekacce   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdiṃsu  appekacce  bhagavatā  saddhiṃ  sammodiṃsu
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce
yena   bhagavā   tenañjaliṃ   paṇāmetvā   ekamantaṃ  nisīdiṃsu  appekacce
bhagavato   santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu  appekacce
tuṇhībhūtā    ekamantaṃ    nisīdiṃsu    .   athakho   tesaṃ   dvādasanahutānaṃ
@Footnote: 1 Sī. Yu. itisaddo na dissati.
Māgadhikānaṃ   brāhmaṇagahapatikānaṃ   etadahosi   kiṃ   nu   kho  mahāsamaṇo
uruvelakassape   brahmacariyaṃ   carati   udāhu   uruvelakassapo  mahāsamaṇe
brahmacariyaṃ   caratīti  .  athakho  bhagavā  tesaṃ  dvādasanahutānaṃ  māgadhikānaṃ
brāhmaṇagahapatikānaṃ     cetasā     cetoparivitakkamaññāya     āyasmantaṃ
uruvelakassapaṃ gāthāya ajjhabhāsi
               kimeva disvā uruvelavāsi
               pahāsi aggiṃ kisakovadāno.
               Pucchāmi taṃ kassapa etamatthaṃ
               kathaṃ pahīnaṃ tava aggihuttaṃ 1-.
               Rūpe ca sadde ca atho rase ca
               kāmitthiyo cābhivadanti yaññā
               etaṃ malanti upadhīsu ñatvā
               tasmā na yiṭṭhe na hute arañjiṃ 2-.
               Ettha ca te mano na ramittha kassapāti bhagavā 3-
               rūpesu saddesu atho rasesu
               atha kocarahi devamanussaloke
               rato mano kassapa brūhi metaṃ 4-.
@Footnote:1-2-4 yebhuyyena itisaddo pakkhitto. Ma. Yu. īdisameva .   3 sabbattha bhagavā
@avocāti dissati. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
               Disvā padaṃ santamanūpadhīkaṃ
               akiñcanaṃ kāmabhave asattaṃ
               anaññathābhāvimanaññaneyyaṃ
               tasmā na yiṭṭhe na hute arañjinti.
     [58]   Athakho   āyasmā   uruvelakassapo  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   bhagavato   pādesu   sirasā   nipatitvā  bhagavantaṃ
etadavoca    satthā    me    bhante   bhagavā   sāvakohamasmi   satthā
me   bhante   bhagavā   sāvakohamasmīti  .  athakho  tesaṃ  dvādasanahutānaṃ
māgadhikānaṃ      brāhmaṇagahapatikānaṃ      etadahosi      uruvelakassapo
mahāsamaṇe   brahmacariyaṃ  caratīti  .  athakho  bhagavā  tesaṃ  dvādasanahutānaṃ
māgadhikānaṃ     brāhmaṇagahapatikānaṃ     cetasā     cetoparivitakkamaññāya
anupubbikathaṃ    1-    kathesi    seyyathīdaṃ    dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi.
     {58.1}   Yadā   te   bhagavā   aññāsi   kallacitte  muducitte
vinīvaraṇacitte   udaggacitte  pasannacitte  atha  yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ. Seyyathāpi nāma
suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ  paṭiggaṇheyya  evameva
ekādasanahutānaṃ    māgadhikānaṃ    brāhmaṇagahapatikānaṃ    bimbisārappamukhānaṃ
tasmiṃyevāsane       virajaṃ       vītamalaṃ       dhammacakkhuṃ      udapādi
yaṅkiñci     samudayadhammaṃ     sabbantaṃ    nirodhadhammanti    .    ekanahutaṃ
@Footnote: 1 Ma. anupubbiṃ kathaṃ.
Upāsakattaṃ paṭivedesi.
     [59]   Athakho   rājā  māgadho  seniyo  bimbisāro  diṭṭhadhammo
pattadhammo       viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho
vigatakathaṃkatho     vesārajjappatto     aparappaccayo    satthu    sāsane
bhagavantaṃ   etadavoca   pubbe   me   bhante   kumārassa   sato   pañca
assāsakā   ahesuṃ   te   me   etarahi  samiddhā  pubbe  me  bhante
kumārassa   sato   etadahosi   aho   vata   maṃ  rajje  abhisiñceyyunti
ayaṃ   kho   me   bhante  paṭhamo  assāsako  ahosi  so  me  etarahi
samiddho    tassa   me   vijitaṃ   arahaṃ   sammāsambuddho   okkameyyāti
ayaṃ   kho   me   bhante  dutiyo  assāsako  ahosi  so  me  etarahi
samiddho   tañcāhaṃ   bhagavantaṃ   payirupāseyyanti   ayaṃ   kho  me  bhante
tatiyo   assāsako   ahosi   so   me   etarahi   samiddho   so  ca
me   bhagavā   dhammaṃ   deseyyāti   ayaṃ   kho   me   bhante  catuttho
assāsako    ahosi    so    me   etarahi   samiddho   tassa   cāhaṃ
bhagavato    dhammaṃ   ājāneyyanti   ayaṃ   kho   me   bhante   pañcamo
assāsako   ahosi   so   me   etarahi  samiddho  pubbe  me  bhante
kumārassa   sato   ime   pañca   assāsakā  ahesuṃ  te  me  etarahi
samiddhā    abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante
nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa
vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ   dhāreyya
Cakkhumanto    rūpāni   dakkhantīti   evamevaṃ   bhagavatā   anekapariyāyena
dhammo   pakāsito   esāhaṃ   bhante   bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṃ   gataṃ   adhivāsetu   ca   me   bhante   bhagavā  svātanāya  bhattaṃ
saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi  bhagavā  tuṇhībhāvena  .  athakho
rājā   māgadho   seniyo   bimbisāro   bhagavato   adhivāsanaṃ   viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [60]  Athakho  rājā  māgadho  seniyo  bimbisāro tassā rattiyā
accayena   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi   kālo   bhante   niṭṭhitaṃ   bhattanti   .   athakho  bhagavā
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   rājagahaṃ   pāvisi   mahatā
bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi.
     [61]  Tena  kho  pana  samayena  sakko  devānamindo māṇavakavaṇṇaṃ
abhinimminitvā  buddhappamukhassa  bhikkhusaṅghassa  1-  purato  purato  2- gacchati
imā gāthāyo gāyamāno 3-
     danto dantehi saha purāṇajaṭilehi vippamutto 4- vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā.
@Footnote: 1 Sī. saṅghassa .     2 Sī. āmeṇḍitaṃ akataṃ .     3 Yu. gīyamāno.
@4 Sī. ayaṃ pāṭho na hoti. evaṃ sabbattha ṇātabbaṃ.
     Mutto muttehi saha purāṇajaṭilehi vippamutto vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā.
     Tiṇṇo tiṇṇehi saha purāṇajaṭilehi vippamutto vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā.
     Santo santehi saha purāṇajaṭilehi vippamutto vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā 1-.
     Dasavāso dasabalo dasadhammavidū dasabhi cupeto
     so dasasataparivāro rājagahaṃ pāvisi bhagavāti.
     [62]  Manussā  sakkaṃ  devānamindaṃ  passitvā  evamāhaṃsu  abhirūpo
vatāyaṃ     māṇavako     dassanīyo    vatāyaṃ    māṇavako    pāsādiko
vatāyaṃ   māṇavako   kassa   nu   kho  ayaṃ  māṇavakoti  .  evaṃ  vutte
sakko devānamindo te manusse gāthāya ajjhabhāsi
         yo dhīro sabbadhidanto            suddho appaṭipuggalo
         arahaṃ sugato loke                  tassāhaṃ paricārakoti.
     [63]   Athakho   bhagavā    yena   rañño   māgadhassa   seniyassa
bimbisārassa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā    paññatte
@Footnote: 1 catutthagāthā sīhalapotthake dutiyā ṭhapitā. yuropiyapotthake pana sā naṭṭhā.
@amhākampana potthake tassā purato samiddho samiddhehītiādigāthā ṭhapitā. sā
@aññattha na dissati tasmā idha vajjitā.
Āsane    nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho   rājā   māgadho
seniyo    bimbisāro    buddhappamukhaṃ    bhikkhusaṅghaṃ   paṇītena   khādanīyena
bhojanīyena   sahatthā   santappetvā   sampavāretvā   bhagavantaṃ  bhuttāviṃ
onītapattapāṇiṃ   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnassa  kho  rañño
māgadhassa   seniyassa   bimbisārassa   etadahosi   kattha  nu  kho  bhagavā
vihareyya   yaṃ  assa  gāmato  neva  atidūre  1-  na  2-  accāsanne
gamanāgamanasampannaṃ    atthikānaṃ    3-    manussānaṃ    abhikkamanīyaṃ   divā
appakiṇṇaṃ     4-     rattiṃ     appasaddaṃ     appanigghosaṃ    vijanavātaṃ
manussarāhaseyyakaṃ paṭisallānasāruppanti.
     {63.1}    Athakho   rañño   māgadhassa   seniyassa   bimbisārassa
etadahosi  idaṃ  kho  amhākaṃ  veḷuvanaṃ  uyyānaṃ  gāmato  neva  atidūre
na   5-   accāsanne   gamanāgamanasampannaṃ   atthikānaṃ   6-   manussānaṃ
abhikkamanīyaṃ    divā    appakiṇṇaṃ   7-   rattiṃ   appasaddaṃ   appanigghosaṃ
vijanavātaṃ    manussarāhaseyyakaṃ    paṭisallānasāruppaṃ   yannūnāhaṃ   veḷuvanaṃ
uyyānaṃ   buddhappamukhassa   bhikkhusaṅghassa   dadeyyanti   .   athakho  rājā
māgadho   seniyo   bimbisāro   sovaṇṇamayaṃ   bhiṅgāraṃ   8-   gahetvā
bhagavato   oṇojesi   etāhaṃ   bhante  veḷuvanaṃ  uyyānaṃ  buddhappamukhassa
bhikkhusaṅghassa    9-    dammīti   .   paṭiggahesi   bhagavā   ārāmaṃ  .
@Footnote: 1 Yu. avidūre    2-5 Ma. na. ca.   3-6 katthaci idha āmeṇḍitaṃ kataṃ.
@4-7 Ma. Yu. appākiṇṇaṃ .     8 Sī. Ma. Yu. bhiṅkāraṃ. so pana bhrṅgāroti
@sakaṭasaddena na sameti .   9 Sī. saṅghassa.
Athakho   bhagavā   rājānaṃ   māgadhaṃ   seniyaṃ   bimbisāraṃ  dhammiyā  kathāya
sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā
pakkāmi    .    athakho    bhagavā    etasmiṃ    nidāne   dhammiṃ   kathaṃ
katvā bhikkhū āmantesi anujānāmi bhikkhave ārāmanti.
     [64]  Tena  kho pana samayena sañjayo paribbājako rājagahe paṭivasati
mahatiyā   paribbājakaparisāya   saddhiṃ   aḍḍhateyyehi   paribbājakasatehi .
Tena   kho   pana   samayena  sārīputtamoggallānā  sañjaye  paribbājake
brahmacariyaṃ  caranti  .  tehi  katikā  katā  hoti yo paṭhamaṃ amataṃ adhigacchati
so  itarassa  1-  ārocetūti  .  athakho  āyasmā  assaji pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   rājagahaṃ   piṇḍāya   pāvisi  pāsādikena
abhikkantena    paṭikkantena    ālokitena    vilokitena    sammiñjitena
pasāritena okkhittacakkhu iriyāpathasampanno.
     {64.1}  Addasā  kho  sārīputto  paribbājako  āyasmantaṃ assajiṃ
rājagahe    piṇḍāya   carantaṃ   pāsādikena   abhikkantena   paṭikkantena
ālokitena    vilokitena    sammiñjitena    pasāritena    okkhittacakkhuṃ
iriyāpathasampannaṃ  disvānassa  etadahosi  ye  vata  loke  arahanto  vā
arahattamaggaṃ  vā  samāpannā  ayaṃ  tesaṃ  bhikkhu  2-  aññataro  yannūnāhaṃ
imaṃ   bhikkhuṃ   upasaṅkamitvā   puccheyyaṃ   kaṃsi   tvaṃ   āvuso   uddissa
pabbajito   ko   vā  te  satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti .
@Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti .     2 Yu. bhikkhūnaṃ.
Athakho   sārīputtassa   paribbājakassa   etadahosi   akālo   kho   imaṃ
bhikkhuṃ    pucchituṃ    antaragharaṃ    paviṭṭho    piṇḍāya    carati   yannūnāhaṃ
imaṃ   bhikkhuṃ   piṭṭhito   piṭṭhito   anubandheyyaṃ  atthikehi  upaññātaṃ  1-
magganti   .   athakho   āyasmā   assaji   rājagahe  piṇḍāya  caritvā
piṇḍapātaṃ    ādāya   paṭikkami   .   athakho   sārīputto   paribbājako
yenāyasmā     assaji     tenupasaṅkami     upasaṅkamitvā    āyasmatā
assajinā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
ekamantaṃ aṭṭhāsi.
     {64.2}  Ekamantaṃ  ṭhito  kho  sārīputto  paribbājako āyasmantaṃ
assajiṃ  etadavoca  vippasannāni  kho  te  āvuso  indriyāni  parisuddho
chavivaṇṇo   pariyodāto  kaṃsi  tvaṃ  āvuso  uddissa  pabbajito  ko  vā
te  satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti  .  atthāvuso  mahāsamaṇo
sakyaputto   sakyakulā   pabbajito   tāhaṃ   bhagavantaṃ   uddissa  pabbajito
so  ca  me  bhagavā  satthā  tassa  cāhaṃ  bhagavā dhammaṃ rocemīti. Kiṃvādī
panāyasmato  satthā  kimakkhāyīti  .  ahaṃ  kho  āvuso navo acirapabbajito
adhunāgato  imaṃ  dhammavinayaṃ  na  tāhaṃ  sakkomi  vitthārena  dhammaṃ  desetuṃ
apica te saṅkhittena atthaṃ vakkhāmīti 2-.
@Footnote: 1 Ma. upañātaṃ. ito paraṃ īdisameva .    2 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha
@athakho sārīputto paribbājako āyasmantaṃ assajiṃ etadavoca hotu āvuso appaṃ vā
@bahuṃ vā bhāsassu .pe. bahunti dissati. taṃ atirekaṃ khāyati purato athakhohaṃ assajiṃ
@bhikkhuṃ etadavocanti sabbattha adissamānattā.
         Appaṃ vā bahuṃ vā bhāsassu         atthaṃyeva me brūhi
         attheneva me attho                 kiṃ kāhasi byañjanaṃ bahunti.
     [65]   Athakho   āyasmā   assaji   sārīputtassa   paribbājakassa
imaṃ dhammapariyāyaṃ abhāsi
         ye dhammā hetuppabhavā            tesaṃ hetuṃ tathāgato (āha)
         tesañca yo nirodho                 evaṃvādī mahāsamaṇoti.
     [66]  Athakho  sārīputtassa  paribbājakassa  imaṃ  dhammapariyāyaṃ sutvā
virajaṃ    vītamalaṃ    dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ
nirodhadhammanti.
         Eseva dhammo yadi tāvadeva       paccabyathā 1- padamasokaṃ
         adiṭṭhaṃ abbhatītaṃ                     bahukehi kappanahutehīti.
     [67]   Athakho   sārīputto   paribbājako   yena   moggallāno
paribbājako   tenupasaṅkami   .  addasā  kho  moggallāno  paribbājako
sārīputtaṃ     paribbājakaṃ     dūrato     va     āgacchantaṃ     disvāna
sārīputtaṃ   paribbājakaṃ   etadavoca   vippasannāni   kho   te   āvuso
indriyāni   parisuddho   chavivaṇṇo   pariyodāto   kacci   nu   2-  tvaṃ
āvuso   amatamadhigatoti   .   āma   āvuso   amatamadhigatoti  .  yathā
kathaṃ   pana   tvaṃ   āvuso   amatamadhigatoti   .  idhāhaṃ  āvuso  addasaṃ
@Footnote: 1 Ma. paccabyattha. ito paraṃ īdisameva .     2 Ma. no.
Assajiṃ   bhikkhuṃ   rājagahe   piṇḍāya   carantaṃ   pāsādikena  abhikkantena
paṭikkantena     ālokitena    vilokitena    sammiñjitena    pasāritena
okkhittacakkhuṃ   iriyāpathasampannaṃ   disvāna   me   etadahosi   ye  vata
loke  arahanto  vā  arahattamaggaṃ  vā  samāpannā  ayaṃ  tesaṃ bhikkhu 1-
aññataro    yannūnāhaṃ    imaṃ    bhikkhuṃ   upasaṅkamitvā   puccheyyaṃ   kaṃsi
tvaṃ   āvuso   uddissa   pabbajito   ko   vā   te   satthā   kassa
vā    tvaṃ    dhammaṃ    rocesīti   tassa   mayhaṃ   āvuso   etadahosi
akālo    kho    imaṃ   bhikkhuṃ   pucchituṃ   antaragharaṃ   paviṭṭho   piṇḍāya
carati    yannūnāhaṃ    imaṃ    bhikkhuṃ    piṭṭhito    piṭṭhito   anubandheyyaṃ
atthikehi    upaññātaṃ    magganti    athakho    āvuso   assaji   bhikkhu
rājagahe   piṇḍāya   caritvā   piṇḍapātaṃ   ādāya   paṭikkami  athakhvāhaṃ
āvuso     yena     assaji     bhikkhu    tenupasaṅkamiṃ    upasaṅkamitvā
assajinā    bhikkhunā    saddhiṃ    sammodiṃ   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   aṭṭhāsiṃ   ekamantaṃ  ṭhito  kho  ahaṃ  āvuso
assajiṃ   bhikkhuṃ   etadavocaṃ   vippasannāni  kho  te  āvuso  indriyāni
parisuddho    chavivaṇṇo    pariyodāto    kaṃsi   tvaṃ   āvuso   uddissa
pabbajito   ko   vā   te   satthā   kassa  vā  tvaṃ  dhammaṃ  rocesīti
atthāvuso    mahāsamaṇo    sakyaputto    sakyakulā    pabbajito   tāhaṃ
bhagavantaṃ   uddissa   pabbajito   so   ca   me   bhagavā   satthā  tassa
cāhaṃ    bhagavato    dhammaṃ    rocemīti    kiṃvādī   panāyasmato   satthā
@Footnote: 1 Yu. bhikkhūnaṃ.
Kimakkhāyīti    ahaṃ    kho   āvuso   navo   acirapabbajito   adhunāgato
imaṃ    dhammavinayaṃ    na   tāhaṃ   sakkomi   vitthārena   dhammaṃ   desetuṃ
apica te saṅkhittena atthaṃ vakkhāmīti
         appaṃ vā bahuṃ vā bhāsassu            atthaṃyeva me brūhi
         attheneva me attho                  kiṃ kāhasi byañjanaṃ bahunti.
     [68] Athakho āvuso assaji bhikkhu imaṃ dhammapariyāyaṃ abhāsi
         ye dhammā hetuppabhavā           tesaṃ hetuṃ tathāgato (āha)
         tesañca yo nirodho                evaṃvādī mahāsamaṇoti.
     [69]   Athakho   moggallānassa   paribbājakassa  imaṃ  dhammapariyāyaṃ
sutvā    virajaṃ    vītamalaṃ    dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
         Eseva dhammo yadi tāvadeva      paccabyathā padamasokaṃ
         adiṭṭhaṃ abbhatītaṃ                    bahukehi kappanahutehīti.
     [70]   Athakho   moggallāno  paribbājako  sārīputtaṃ  paribbājakaṃ
etadavoca   gacchāma   mayaṃ  āvuso  bhagavato  santike  so  no  bhagavā
satthāti  .  imāni  kho  āvuso  aḍḍhateyyāni  paribbājakasatāni  amhe
nissāya  amhe  sampassantā  idha  viharanti  tepi  tāva  apalokema  1-
yathā  te maññissanti tathā [2]- karissantīti. Athakho sārīputtamoggallānā
yena      te      paribbājakā      tenupasaṅkamiṃsu      upasaṅkamitvā
@Footnote: 1 Sī. Yu. apalokāma .      2 Ma. te.
Te    paribbājake    etadavocuṃ    gacchāma   mayaṃ   āvuso   bhagavato
santike   so   no   bhagavā   satthāti   .  mayaṃ  āyasmante  nissāya
āyasmante     sampassantā    idha    viharāma    sace    āyasmantā
mahāsamaṇe    brahmacariyaṃ    carissanti    sabbe   va   mayaṃ   mahāsamaṇe
brahmacariyaṃ    carissāmāti    .   athakho   sārīputtamoggallānā   yena
sañjayo     paribbājako     tenupasaṅkamiṃsu     upasaṅkamitvā     sañjayaṃ
paribbājakaṃ    etadavocuṃ   gacchāma   mayaṃ   āvuso   bhagavato   santike
so   no   bhagavā   satthāti  .  alaṃ  āvuso  mā  gamittha  sabbe  va
tayo   imaṃ   gaṇaṃ   pariharissāmāti   .   dutiyampi  kho  .pe.  tatiyampi
kho   sārīputtamoggallānā   sañjayaṃ   paribbājakaṃ   etadavocuṃ   gacchāma
mayaṃ   āvuso   bhagavato   santike   so  no  bhagavā  satthāti  .  alaṃ
āvuso   mā   gamittha   sabbe  va  tayo  imaṃ  gaṇaṃ  pariharissāmāti .
Athakho    sārīputtamoggallānā   tāni   aḍḍhateyyāni   paribbājakasatāni
ādāya    yena    veḷuvanaṃ    tenupasaṅkamiṃsu    .    sañjayassa    pana
paribbājakassa tattheva uṇhaṃ lohitaṃ mukhato uggacchi 1-
     [71]   Addasā   kho   bhagavā  sārīputtamoggallāne  dūrato  va
āgacchante    disvāna    bhikkhū   āmantesi   ete   bhikkhave   dve
sahāyā   āgacchanti   kolito   upatisso   ca   etaṃ   me  sāvakayugaṃ
bhavissati aggaṃ bhaddayuganti.
@Footnote: 1 uggañchītipi pāṭho.
         Gambhīre ñāṇavisaye                anuttare upadhisaṅkhaye
         vimutte appatte veḷuvanaṃ        atha ne satthā byākāsi
         ete dve sahāyā āgacchanti  kolito upatisso ca.
         Etaṃ me sāvakayugaṃ                   bhavissati aggaṃ bhaddayuganti.
     [72]   Athakho  sārīputtamoggallānā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavato    pādesu    sirasā    nipatitvā    bhagavantaṃ
etadavocuṃ    labheyyāma    mayaṃ   bhante   bhagavato   santike   pabbajjaṃ
labheyyāma  upasampadanti  .  etha  bhikkhavoti  bhagavā  avoca  svākkhāto
dhammo    caratha    brahmacariyaṃ    sammā   dukkhassa   antakiriyāyāti  .
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
     [73]  Tena  kho  pana  samayena  abhiññātā  abhiññātā  māgadhikā
kulaputtā    bhagavati    brahmacariyaṃ    caranti   .   manussā   ujjhāyanti
khīyanti     vipācenti    aputtakatāya    paṭipanno    samaṇo    gotamo
vedhabyāya    paṭipanno    samaṇo    gotamo   kulupacchedāya   paṭipanno
samaṇo   gotamo   idāni   tena   1-   jaṭilasahassaṃ   pabbājitaṃ  imāni
ca    aḍḍhateyyāni    paribbājakasatāni   sañjayāni   pabbājitāni   ime
ca    abhiññātā   abhiññātā   māgadhikā   kulaputtā   samaṇe   gotame
brahmacariyaṃ    carantīti   .   apissu   bhikkhū   disvā   imāya   gāthāya
codenti
@Footnote: 1 Ma. Yu. anena.
         Āgato kho mahāsamaṇo           māgadhānaṃ giribbajaṃ
         sabbe sañjaye netvāna         kaṃsudāni nayissatīti.
     [74]  Assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    so   saddo   ciraṃ   bhavissati   sattāhameva   bhavissati
sattāhassa   accayena   antaradhāyissati   tenahi   bhikkhave   ye  tumhe
imāya gāthāya codenti
               āgato kho mahāsamaṇo     māgadhānaṃ giribbajaṃ
               sabbe sañjaye netvāna   kaṃsudāni nayissatīti.



             The Pali Tipitaka in Roman Character Volume 4 page 64-79. https://84000.org/tipitaka/read/roman_item.php?book=4&item=56&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=56&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=56&items=19              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=56&items=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=56              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]