ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [4]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā     bodhirukkhamūlā    yena    ajapālanigrodho    tenupasaṅkami
upasaṅkamitvā  ajapālanigrodharukkhamūle  3-  sattāhaṃ  ekapallaṅkena  nisīdi
vimuttisukhapaṭisaṃvedī.
     Athakho   aññataro   huṃhukajātiko   4-   brāhmaṇo  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
@Footnote: 1 Ma. sūriyova. katthaci sūrova itipi dissati. 2 Sī. idaṃ pāṭhadvayaṃ na dissati.
@3 Ma. ajapālanigrodhamūle. 4 Yu. Rā. huṃhukajātiko. huṃhukajātikoti so kira
@diṭṭhamaṅgaliko nāma mānavasena kodhavasena ca huṃhunti karonto vicarati tasmā
@huṃhukajātikoti vuccati. huhukkajātikotipi paṭhantīti tabbaṇṇanā.

--------------------------------------------------------------------------------------------- page5.

Kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca kittāvatā nu kho bho gotama brāhmaṇo hoti katame ca pana brāhmaṇakaraṇā dhammāti. {4.1} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yo brāhmaṇo bāhitapāpadhammo nīhuṃhuko 1- nikkasāvo yatatto vedantagū vūsitabrahmacariyo dhammena so 2- brahmavādaṃ vadeyya yassussadā natthi kuhiñci loketi. Ajapālanigrodhakathā niṭṭhitā 3-. [5] Athakho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā ajapālanigrodhamūlā yena mucalindo tenupasaṅkami upasaṅkamitvā mucalindamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī. Tena kho pana samayena mahāakālamegho udapādi . Sattāhavaddalikā sītavātaduddinī . athakho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā @Footnote: 1 Yu. Rā. nihuhuṃko. Ma. nihuṃhuṃko nikasāvo. 2 Yu. Rā. so brāhmaṇo. @3 Sī. idaṃ pāṭhadvayaṃ na dissati.

--------------------------------------------------------------------------------------------- page6.

Uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi mā bhagavantaṃ sītaṃ mā bhagavantaṃ uṇhaṃ mā bhagavantaṃ ḍaṃsamakasavātātapasiriṃsapasamphassoti 1-. Athakho mucalindo nāgarājā sattāhassa accayena viddhaṃ vigatabalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge vinīveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā bhagavato purato aṭṭhāsi añjaliko bhagavantaṃ namassamāno. Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sukho viveko tuṭṭhassa sutadhammassa passato abyāpajjhaṃ sukhaṃ loke pāṇabhūtesu saññamo sukhā virāgatā loke kāmānaṃ samatikkamo asmimānassa yo vinayo etaṃ ve paramaṃ sukhanti. Mucalindakathā niṭṭhitā 2-. [6] Athakho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā mucalindamūlā yena rājāyatanaṃ tenupasaṅkami upasaṅkamitvā rājāyatanamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī. Tena kho pana samayena tapussabhallikā 3- vāṇijā ukkalā taṃ desaṃ addhānamaggapaṭipannā honti . athakho tapussabhallikānaṃ @Footnote: 1 Ma. sarīsapa.... 2 Sī. idaṃ pāṭhadvayaṃ na dissati. 3 Sī. tapassubhallikā.

--------------------------------------------------------------------------------------------- page7.

Vāṇijānaṃ ñātisālohitā devatā tapussabhallike vāṇije etadavoca ayaṃ mārisā bhagavā rājāyatanamūle viharati paṭhamābhisambuddho gacchatha taṃ bhagavantaṃ manthena ca madhupiṇḍikāya ca paṭimānetha taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti . athakho tapussabhallikā vāṇijā manthañca madhupiṇḍikañca ādāya yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho tapussabhallikā vāṇijā bhagavantaṃ etadavocuṃ paṭiggaṇhātu no bhante bhagavā manthañca madhupiṇḍikañca yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti. {6.1} Athakho bhagavato etadahosi na kho tathāgatā hatthesu paṭiggaṇhanti kimhi nu kho ahaṃ paṭiggaṇheyyaṃ manthañca madhupiṇḍikañcāti . athakho cattāro mahārājā 1- bhagavato cetasā cetoparivitakkamaññāya catuddisā cattāro selamaye patte bhagavato upanāmesuṃ idha bhante bhagavā paṭiggaṇhātu manthañca madhupiṇḍikañcāti . paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca paṭiggahetvā ca paribhuñji . Athakho tapussabhallikā vāṇijā 2- bhagavantaṃ etadavocuṃ ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca upāsake no bhagavā @Footnote: 1 yebhuyyena mahārājānoti dissati. Ma. Yu. īdisameva . 2 Ma. Yu. Rā. ito paraṃ @bhagavantaṃ onītapattapāṇiṃ viditvā bhagavato pādesu sirasā nipatitvāti vacanaṃ dissati.

--------------------------------------------------------------------------------------------- page8.

Dhāretu ajjatagge pāṇupete saraṇaṃ gateti . te ca 1- loke paṭhamaṃ upāsakā ahesuṃ dvevācikā. Rājāyatanakathā niṭṭhitā 2-.


             The Pali Tipitaka in Roman Character Volume 4 page 4-8. https://84000.org/tipitaka/read/roman_item.php?book=4&item=4&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=4&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=4&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=4&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=4              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]