ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [100]   Tena   kho   pana   samayena  yo  so  aññatitthiyapubbo
upajjhāyena   sahadhammikaṃ   vuccamāno   upajjhāyassa   vādaṃ  āropetvā
taṃyeva  titthāyatanaṃ  saṅkami  .  so  puna  1- paccāgantvā bhikkhū upasampadaṃ
yāci  .  bhagavato  etamatthaṃ ārocesuṃ. Yo so bhikkhave aññatitthiyapubbo
upajjhāyena   sahadhammikaṃ   vuccamāno   upajjhāyassa   vādaṃ  āropetvā
taṃyeva   titthāyatanaṃ   saṅkanto   so  āgato  na  upasampādetabbo .
Yo   [2]-   bhikkhave   aññopi   aññatitthiyapubbo   imasmiṃ  dhammavinaye
ākaṅkhati    pabbajjaṃ   ākaṅkhati   upasampadaṃ   tassa   cattāro   māse
parivāso   dātabbo   .   evañca   pana  bhikkhave  dātabbo  .  paṭhamaṃ
kesamassuṃ    ohārāpetvā    kāsāyāni    vatthāni   acchādāpetvā
ekaṃsaṃ       uttarāsaṅgaṃ       kārāpetvā      bhikkhūnaṃ      pāde
@Footnote: 1 Sī. ayaṃ pāṭho na hoti .      2 Po. Ma. so.
Vandāpetvā     ukkuṭikaṃ    nisīdāpetvā    añjaliṃ    paggaṇhāpetvā
evaṃ   vadehīti   vattabbo   buddhaṃ  saraṇaṃ  gacchāmi  dhammaṃ  saraṇaṃ  gacchāmi
saṅghaṃ    saraṇaṃ    gacchāmi   dutiyampi   buddhaṃ   saraṇaṃ   gacchāmi   dutiyampi
dhammaṃ    saraṇaṃ    gacchāmi   dutiyampi   saṅghaṃ   saraṇaṃ   gacchāmi   tatiyampi
buddhaṃ    saraṇaṃ    gacchāmi   tatiyampi   dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi
saṅghaṃ   saraṇaṃ   gacchāmīti   .   tena  [1]-  bhikkhave  aññatitthiyapubbena
saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   bhikkhūnaṃ   pāde
vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā  evamassa  vacanīyo
ahaṃ    bhante    itthannāmo    aññatitthiyapubbo    imasmiṃ   dhammavinaye
ākaṅkhāmi   upasampadaṃ   sohaṃ   bhante  saṅghaṃ  cattāro  māse  parivāsaṃ
yācāmīti   .   dutiyampi   yācitabbo  tatiyampi  yācitabbo  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {100.1}    suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
aññatitthiyapubbo      imasmiṃ     dhammavinaye     ākaṅkhati     upasampadaṃ
so   saṅghaṃ   cattāro   māse   parivāsaṃ   yācati   .   yadi  saṅghassa
pattakallaṃ        saṅgho        itthannāmassa        aññatitthiyapubbassa
cattāro māse parivāsaṃ dadeyya. Esā ñatti.
     {100.2}    Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
aññatitthiyapubbo   imasmiṃ  dhammavinaye  ākaṅkhati  upasampadaṃ  .  so  saṅghaṃ
cattāro  māse  parivāsaṃ  yācati. Saṅgho itthannāmassa aññatitthiyapubbassa
cattāro   māse  parivāsaṃ  deti  .  yassāyasmato  khamati  itthannāmassa
@Footnote: 1 Yu. kho.
Aññatitthiyapubbassa     cattāro    māse    parivāsassa    dānaṃ    so
tuṇhassa yassa nakkhamati so bhāseyya.
     {100.3}    Dinno   saṅghena   itthannāmassa   aññatitthiyapubbassa
cattāro  māse  parivāso  .  khamati  saṅghassa  tasmā  tuṇhī. Evametaṃ
dhārayāmīti  .  evaṃ  kho  bhikkhave  aññatitthiyapubbo  ārādhako  hoti.
Evaṃ anārādhako.
     {100.4}  Kathañca  bhikkhave  aññatitthiyapubbo  anārādhako  hoti.
Idha   bhikkhave   aññatitthiyapubbo   atikālena   gāmaṃ   pavisati   atidivā
paṭikkamati. Evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti.
     {100.5}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  vesiyagocaro vā
hoti  vidhavagocaro  vā  hoti  thullakumārikagocaro  vā hoti paṇḍakagocaro
vā  hoti  bhikkhunīgocaro  vā  hoti  .  evaṃpi  bhikkhave aññatitthiyapubbo
anārādhako hoti.
     {100.6}   Puna   caparaṃ   bhikkhave   aññatitthiyapubbo  yāni  tāni
sabrahmacārīnaṃ   uccāvacāni   kiṃkaraṇīyāni   1-   tattha  na  dakkho  hoti
na   analaso   na   tatrupāyāya   vīmaṃsāya   samannāgato  na  alaṃ  kātuṃ
na   alaṃ   saṃvidhātuṃ   .   evaṃ   bhikkhave  aññatitthiyapubbo  anārādhako
hoti.
     {100.7}   Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  na  tibbacchando
hoti    uddese    paripucchāya   adhisīle   adhicitte   adhipaññāya  .
Evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti.
     {100.8}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  yassa titthāyatanā
saṅkanto  hoti  tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa
@Footnote: 1 Ma. Yu. karaṇīyāni. ito paraṃ īdisameva.
Ādāyassa   avaṇṇe   bhaññamāne   kupito  hoti  anattamano  anabhiraddho
buddhassa    vā   dhammassa   vā   saṅghassa   vā   avaṇṇe   bhaññamāne
attamano   hoti   udaggo   abhiraddho   yassa   vā   pana  titthāyatanā
saṅkanto   hoti   tassa   satthuno  tassa  diṭṭhiyā  tassa  khantiyā  tassa
ruciyā    tassa    ādāyassa    vaṇṇe   bhaññamāne   attamano   hoti
udaggo   abhiraddho   buddhassa   vā  dhammassa  vā  saṅghassa  vā  vaṇṇe
bhaññamāne   kupito   hoti   anattamano   anabhiraddho   .  idaṃ  bhikkhave
saṅghātanikaṃ    aññatitthiyapubbassa    anārādhanīyasmiṃ    .    evaṃ    kho
bhikkhave   aññatitthiyapubbo   anārādhako   hoti   .  evaṃ  anārādhako
kho bhikkhave aññatitthiyapubbo āgato na upasampādetabbo.
     {100.9}  Kathañca  bhikkhave  aññatitthiyapubbo  ārādhako  hoti .
Idha   bhikkhave   aññatitthiyapubbo   nātikālena   gāmaṃ  pavisati  nātidivā
paṭikkamati. Evaṃpi bhikkhave aññatitthiyapubbo ārādhako hoti.
     {100.10}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  na vesiyagocaro
hoti  na  vidhavagocaro  hoti  na  thullakumārikagocaro hoti na paṇḍakagocaro
hoti   na   bhikkhunīgocaro   hoti   .  evaṃpi  bhikkhave  aññatitthiyapubbo
ārādhako hoti.
     {100.11}   Puna   caparaṃ   bhikkhave  aññatitthiyapubbo  yāni  tāni
sabrahmacārīnaṃ   uccāvacāni   kiṃkaraṇīyāni   tattha   dakkho  hoti  analaso
tatrupāyāya   vīmaṃsāya  samannāgato  alaṃ  kātuṃ  alaṃ  saṃvidhātuṃ  .  evaṃpi
bhikkhave aññatitthiyapubbo ārādhako hoti.
     {100.12}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo tibbacchando hoti
uddese  paripucchāya  adhisīle  adhicitte  adhipaññāya  .  evaṃpi  bhikkhave
aññatitthiyapubbo ārādhako hoti.
     {100.13}    Puna    caparaṃ    bhikkhave   aññatitthiyapubbo   yassa
titthāyatanā    saṅkanto    hoti    tassa    satthuno   tassa   diṭṭhiyā
tassa   khantiyā   tassa   ruciyā   tassa  ādāyassa  avaṇṇe  bhaññamāne
attamano   hoti   udaggo   abhiraddho   buddhassa   vā   dhammassa   vā
saṅghassa    vā    avaṇṇe    bhaññamāne    kupito   hoti   anattamano
anabhiraddho   yassa   vā   pana   titthāyatanā   saṅkanto   hoti   tassa
satthuno   tassa  diṭṭhiyā  tassa  khantiyā  tassa  ruciyā  tassa  ādāyassa
vaṇṇe   bhaññamāne   kupito   hoti   anattamano   anabhiraddho   buddhassa
vā   dhammassa   vā   saṅghassa  vā  vaṇṇe  bhaññamāne  attamano  hoti
udaggo   abhiraddho   .   idaṃ   bhikkhave   saṅghātanikaṃ  aññatitthiyapubbassa
ārādhanīyasmiṃ   .   evaṃ   kho   bhikkhave   aññatitthiyapubbo  ārādhako
hoti   .   evaṃ   ārādhako  kho   bhikkhave  aññatitthiyapubbo  āgato
upasampādetabbo.
     {100.14}   Sace   bhikkhave   aññatitthiyapubbo  naggo  āgacchati
upajjhāyamūlakaṃ    cīvaraṃ    pariyesitabbaṃ   sace   acchinnakeso   āgacchati
saṅgho   apaloketabbo   bhaṇḍukammāya   .   ye  te  bhikkhave  aggikā
jaṭilakā  te  āgatā  upasampādetabbā  na  tesaṃ  parivāso dātabbo.
Taṃ   kissa   hetu   .   kammavādino   ete  bhikkhave  kiriyavādino .
Sace     bhikkhave     jātiyā     sākiyo    aññatitthiyapubbako    1-
@Footnote: 1 Ma. Yu. -pubbo.
Āgacchati    so    āgato   upasampādetabbo   na   tassa   parivāso
dātabbo. Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammīti.
                    Aññatitthiyapubbakathā.
                     Sattamaṃ bhāṇavāraṃ.
     [101]  Tena  kho  pana  samayena  magadhesu pañca ābādhā ussannā
honti    kuṭṭhaṃ    gaṇḍo   kilāso   soso   apamāro   .   manussā
pañcahi   ābādhehi   phuṭṭhā   jīvakaṃ   komārabhaccaṃ   upasaṅkamitvā  evaṃ
vadenti  1-  sādhu  no  ācariya  tikicchāhīti. Ahaṃ khvayyā 2- bahukicco
bahukaraṇīyo   rājā  ca  me  māgadho  seniyo  bimbisāro  upaṭṭhātabbo
itthāgārañca  buddhappamukho  ca  saṅgho  3-  nāhaṃ  sakkomi  tikicchitunti.
Sabbaṃ  sāpateyyañca  te  ācariya  hotu  mayañca  te  dāsā  sādhu  no
ācariya  tikicchāhīti  .  ahaṃ  khvayyā  4-  bahukicco  bahukaraṇīyo  rājā
ca   me   māgadho   seniyo   bimbisāro   upaṭṭhātabbo  itthāgārañca
buddhappamukho  ca  saṅgho  5-  nāhaṃ  sakkomi  tikicchitunti  .  athakho tesaṃ
manussānaṃ    etadahosi    ime   kho   samaṇā   sakyaputtiyā   sukhasīlā
sukhasamācārā    subhojanāni    bhuñjitvā    nīvātesu   sayanesu   sayanti
yannūna     mayaṃ     samaṇesu     sakyaputtiyesu    pabbajeyyāma    tattha
bhikkhū      ceva     upaṭṭhahissanti     jīvako     ca     komārabhacco
@Footnote: 1 Ma. Yu. vadanti .  2-4 Sī. ahamayyo. Ma. khvayyo. Yu. ahaṃ khoyyo.
@Rā. ahaṃ ayyo. ito paraṃ īdisameva.
@3-5 Ma. Yu. Rā. bhikkhusaṅgho. ito paraṃ īdisameva.
Tikicchissatīti   .   athakho   te   manussā  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāciṃsu   .   te  bhikkhū  pabbājesuṃ  upasampādesuṃ  .  te  bhikkhū  ceva
upaṭṭhahiṃsu   jīvako   ca   komārabhacco   tikicchi   .   tena   kho  pana
samayena    bhikkhū    bahū    gilāne   bhikkhū   upaṭṭhahantā   yācanabahulā
viññattibahulā    viharanti   gilānabhattaṃ   detha   gilānupaṭṭhākabhattaṃ   detha
gilānabhesajjaṃ   dethāti   .  jīvakopi  komārabhacco  bahū  gilāne  bhikkhū
tikicchanto aññataraṃ rājakiccaṃ parihāpesi.
     {101.1}   Aññataropi   puriso  pañcahi  ābādhehi  phuṭṭho  jīvakaṃ
komārabhaccaṃ  upasaṅkamitvā  etadavoca  sādhu  maṃ  ācariya  tikicchāhīti .
Ahaṃ  khvayya  bahukicco  bahukaraṇīyo rājā ca me māgadho seniyo bimbisāro
upaṭṭhātabbo   itthāgārañca   buddhappamukho   ca   saṅgho  nāhaṃ  sakkomi
tikicchitunti   .   sabbaṃ   sāpateyyañca   te   ācariya   hotu   ahañca
te   dāso   sādhu  maṃ  ācariya  tikicchāhīti  .  ahaṃ  khvayya  bahukicco
bahukaraṇīyo   rājā  ca  me  māgadho  seniyo  bimbisāro  upaṭṭhātabbo
itthāgārañca   buddhappamukho   ca   saṅgho  nāhaṃ  sakkomi  tikicchitunti .
Athakho   tassa   purisassa   etadahosi   ime   kho  samaṇā  sakyaputtiyā
sukhasīlā    sukhasamācārā    subhojanāni   bhuñjitvā   nīvātesu   sayanesu
sayanti     yannūnāhaṃ    samaṇesu    sakyaputtiyesu    pabbajeyyaṃ    tattha
bhikkhū    ceva   upaṭṭhahissanti   jīvako   ca   komārabhacco   tikicchissati
sohaṃ       1-      arogo      vibbhamissāmīti      .      athakho
@Footnote: 1 Ma. somhi.
So   puriso   bhikkhū   upasaṅkamitvā   pabbajjaṃ   yāci   .   taṃ   bhikkhū
pabbājesuṃ   upasampādesuṃ   .   taṃ   bhikkhū   ceva   upaṭṭhahiṃsu   jīvako
ca   komārabhacco   tikicchi   .  so  arogo  vibbhami  .  addasā  kho
jīvako    komārabhacco    taṃ    purisaṃ   vibbhantaṃ   disvāna   taṃ   purisaṃ
etadavoca   nanu   tvaṃ  ayya  1-  bhikkhūsu  pabbajito  ahosīti  .  evaṃ
ācariyāti  .  kissa  pana  tvaṃ  ayya  2-  evarūpaṃ  akāsīti  .  athakho
so   puriso   jīvakassa  komārabhaccassa  etamatthaṃ  ārocesi  .  jīvako
komārabhacco   ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma  bhadantā
pañcahi ābādhehi phuṭṭhaṃ pabbājessantīti.
     {101.2}  Athakho  jīvako  komārabhacco  yena  bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   jīvako  komārabhacco  bhagavantaṃ  etadavoca  sādhu  bhante
ayyā   pañcahi  ābādhehi  phuṭṭhaṃ  na  pabbājeyyunti  .  athakho  bhagavā
jīvakaṃ   komārabhaccaṃ  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi
sampahaṃsesi.
     {101.3}  Athakho  jīvako  komārabhacco  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na  bhikkhave  pañcahi  ābādhehi  phuṭṭho  pabbājetabbo  yo  pabbājeyya
@Footnote: 1-2 sabbattha ayyoti dissati.
Āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 143-151. https://84000.org/tipitaka/read/roman_item.php?book=4&item=100&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=100&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=100&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=100&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=100              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]