ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [839]   Tattha   katamaṃ   tathāgatassa  ṭhānañca  ṭhānato  aṭṭhānañca
aṭṭhānato   yathābhūtaṃ   ñāṇaṃ  .  idha  tathāgato  aṭṭhānametaṃ  anavakāso
yaṃ    diṭṭhisampanno   puggalo   kañci   saṅkhāraṃ   niccato   upagaccheyya
netaṃ  ṭhānaṃ  vijjatīti  pajānāti  ṭhānañca  kho  etaṃ  vijjati  yaṃ puthujjano
kañci   saṅkhāraṃ   niccato  upagaccheyya  ṭhānametaṃ  vijjatīti  pajānāti .
Aṭṭhānametaṃ    anavakāso   yaṃ   diṭṭhisampanno   puggalo  kañci  saṅkhāraṃ
sukhato   upagaccheyya   netaṃ   ṭhānaṃ   vijjatīti   pajānāti  ṭhānañca  kho
etaṃ   vijjati   yaṃ   puthujjano   kañci   saṅkhāraṃ   sukhato   upagaccheyya
ṭhānametaṃ vijjatīti pajānāti.
     {839.1}     Aṭṭhānametaṃ     anavakāso    yaṃ    diṭṭhisampanno
Puggalo     kañci    dhammaṃ    attato    upagaccheyya    netaṃ    ṭhānaṃ
vijjatīti   pajānāti   ṭhānañca   kho   etaṃ  vijjati  yaṃ  puthujjano  kañci
dhammaṃ  attato  upagaccheyya  ṭhānametaṃ  vijjatīti  pajānāti . Aṭṭhānametaṃ
anavakāso   yaṃ   diṭṭhisampanno   puggalo   mātaraṃ   jīvitā  voropeyya
netaṃ  ṭhānaṃ  vijjatīti  pajānāti  ṭhānañca  kho  etaṃ  vijjati  yaṃ puthujjano
mātaraṃ jīvitā voropeyya ṭhānametaṃ vijjatīti pajānāti.
     {839.2}  Aṭṭhānametaṃ  anavakāso  yaṃ  diṭṭhisampanno puggalo pitaraṃ
jīvitā  voropeyya  .pe.  arahantaṃ  jīvitā  voropeyya  .pe. Duṭṭhena
cittena  tathāgatassa  lohitaṃ  uppādeyya  .pe.  saṅghaṃ  bhindeyya  .pe.
Aññaṃ   satthāraṃ   uddiseyya   .pe.   aṭṭhamaṃ   bhavaṃ  nibbatteyya  netaṃ
ṭhānaṃ   vijjatīti   pajānāti   ṭhānañca   kho  etaṃ  vijjati  yaṃ  puthujjano
aṭṭhamaṃ bhavaṃ nibbatteyya ṭhānametaṃ vijjatīti pajānāti.
     {839.3}   Aṭṭhānametaṃ   anavakāso   yaṃ  ekissā  lokadhātuyā
dve   arahanto   sammāsambuddhā   apubbaṃ   acarimaṃ   uppajjeyyuṃ  netaṃ
ṭhānaṃ  vijjatīti  pajānāti  ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā
eko  arahaṃ  sammāsambuddho  uppajjeyya  ṭhānametaṃ  vijjatīti pajānāti.
Aṭṭhānametaṃ   anavakāso   yaṃ   ekissā   lokadhātuyā  dve  rājāno
cakkavattino  apubbaṃ  acarimaṃ  uppajjeyyuṃ  netaṃ  ṭhānaṃ  vijjatīti  pajānāti
ṭhānañca   kho   etaṃ  vijjati  yaṃ  ekissā  lokadhātuyā  eko  rājā
cakkavatti   uppajjeyya   ṭhānametaṃ   vijjatīti  pajānāti  .  aṭṭhānametaṃ
Anavakāso   yaṃ  itthī  arahaṃ  assa  sammāsambuddho  netaṃ  ṭhānaṃ  vijjatīti
pajānāti  ṭhānañca  kho  etaṃ  vijjati  yaṃ puriso arahaṃ assa sammāsambuddho
ṭhānametaṃ   vijjatīti   pajānāti   .   aṭṭhānametaṃ  anavakāso  yaṃ  itthī
rājā   assa   cakkavatti   netaṃ   ṭhānaṃ   vijjatīti   pajānāti  ṭhānañca
kho  etaṃ  vijjati  yaṃ  puriso  rājā  assa  cakkavatti  ṭhānametaṃ vijjatīti
pajānāti.
     {839.4}   Aṭṭhānametaṃ   anavakāso  yaṃ  itthī  sakkattaṃ  kareyya
mārattaṃ   kareyya   brahmattaṃ   kareyya  netaṃ  ṭhānaṃ  vijjatīti  pajānāti
ṭhānañca  kho  etaṃ  vijjati  yaṃ  puriso  sakkattaṃ  kareyya mārattaṃ kareyya
brahmattaṃ kareyya ṭhānametaṃ vijjatīti pajānāti.
     {839.5}   Aṭṭhānametaṃ   anavakāso   yaṃ  kāyaduccaritassa  iṭṭho
kanto   manāpo   vipāko  nibbatteyya  netaṃ  ṭhānaṃ  vijjatīti  pajānāti
ṭhānañca  kho  etaṃ  vijjati  yaṃ  kāyaduccaritassa  aniṭṭho akanto amanāpo
vipāko nibbatteyya ṭhānametaṃ  vijjatīti pajānāti.
     {839.6}    Aṭṭhānametaṃ    anavakāso   yaṃ   vacīduccaritassa   yaṃ
manoduccaritassa   iṭṭho   kanto   manāpo   vipāko  nibbatteyya  netaṃ
ṭhānaṃ   vijjatīti  pajānāti  ṭhānañca  kho  etaṃ  vijjati  yaṃ  vacīduccaritassa
yaṃ   manoduccaritassa   aniṭṭho   akanto  amanāpo  vipāko  nibbatteyya
ṭhānametaṃ vijjatīti pajānāti.
     {839.7}   Aṭṭhānametaṃ   anavakāso   yaṃ  kāyasucaritassa  aniṭṭho
akanto  amanāpo  vipāko  nibbatteyya  netaṃ  ṭhānaṃ  vijjatīti  pajānāti
ṭhānañca  kho  etaṃ  vijjati  yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko
Nibbatteyya ṭhānametaṃ vijjatīti pajānāti.
     {839.8}  Aṭṭhānametaṃ  anavakāso  yaṃ vacīsucaritassa yaṃ manosucaritassa
aniṭṭho   akanto  amanāpo  vipāko  nibbatteyya  netaṃ  ṭhānaṃ  vijjatīti
pajānāti  ṭhānañca  kho  etaṃ  vijjati  yaṃ  vacīsucaritassa  yaṃ  manosucaritassa
iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti.
     {839.9}  Aṭṭhānametaṃ  anavakāso  yaṃ  kāyaduccaritasamaṅgī tannidānaṃ
tappaccayā  kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjeyya
netaṃ  ṭhānaṃ  vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritasamaṅgī
tannidānaṃ  tappaccayā  kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti.
     {839.10}   Aṭṭhānametaṃ   anavakāso   yaṃ   vacīduccaritasamaṅgī  yaṃ
manoduccaritasamaṅgī   tannidānaṃ   tappaccayā   kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ  saggaṃ  lokaṃ  upapajjeyya  netaṃ  ṭhānaṃ  vijjatīti  pajānāti  ṭhānañca
kho   etaṃ  vijjati  yaṃ  vacīduccaritasamaṅgī  yaṃ  manoduccaritasamaṅgī  tannidānaṃ
tappaccayā   kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjeyya ṭhānametaṃ vijjatīti pajānāti.
     {839.11}    Aṭṭhānametaṃ    anavakāso    yaṃ   kāyasucaritasamaṅgī
tannidānaṃ   tappaccayā   kāyassa   bhedā   paraṃ   maraṇā  apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjeyya   netaṃ  ṭhānaṃ  vijjatīti  pajānāti  ṭhānañca
kho   etaṃ   vijjati  yaṃ  kāyasucaritasamaṅgī  tannidānaṃ  tappaccayā  kāyassa
bhedā     paraṃ     maraṇā     sugatiṃ     saggaṃ    lokaṃ    upapajjeyya
Ṭhānametaṃ vijjatīti pajānāti.
     {839.12}   Aṭṭhānametaṃ   anavakāso   yaṃ   vacīsucaritasamaṅgī   yaṃ
manosucaritasamaṅgī   tannidānaṃ   tappaccayā   kāyassa   bhedā  paraṃ  maraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   netaṃ   ṭhānaṃ  vijjatīti
pajānāti  ṭhānañca  kho  etaṃ  vijjati yaṃ vacīsucaritasamaṅgī yaṃ manosucaritasamaṅgī
tannidānaṃ   tappaccayā   kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjeyya  ṭhānametaṃ  vijjatīti  pajānāti  .  ye  ye dhammā yesaṃ yesaṃ
dhammānaṃ  hetū  paccayā  uppādāya  taṃ  taṃ ṭhānaṃ ye ye dhammā yesaṃ yesaṃ
dhammānaṃ  na  hetū  na  paccayā  uppādāya  taṃ  taṃ  aṭṭhānanti  yā tattha
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 454-458. https://84000.org/tipitaka/read/roman_item.php?book=35&item=839&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=839&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=839&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=839&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=839              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]