ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [76]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi   hetusampayutto   atthi   hetuvippayutto   atthi
na   hetu   sahetuko  atthi  na  hetu   ahetuko  atthi  lokiyo  atthi
lokuttaro  atthi  kenaci  viññeyyo  atthi  kenaci  na  viññeyyo  atthi
sāsavo   atthi  anāsavo  atthi  āsavasampayutto  atthi  āsavavippayutto
atthi    āsavavippayuttasāsavo    atthi    āsavavippayuttaanāsavo   atthi
saññojaniyo     atthi     asaññojaniyo     atthi    saññojanasampayutto
Atthi      saññojanavippayutto     atthi     saññojanavippayuttasaññojaniyo
saññojaniyo atthi saññojanavippayuttaasaññojaniyo atthi
     {76.1}  ganthaniyo  atthi  aganthaniyo  atthi  ganthasampayutto  atthi
ganthavippayutto    atthi    ganthavippayuttaganthaniyo   atthi   ganthavippayutta-
aganthaniyo   atthi   oghaniyo   atthi  anoghaniyo  atthi  oghasampayutto
atthi      oghavippayutto     atthi     oghavippayuttaoghaniyo     atthi
oghavippayuttaanoghaniyo    atthi    yoganiyo   atthi   ayoganiyo   atthi
yogasampayutto    atthi    yogavippayutto   atthi   yogavippayuttayoganiyo
atthi    yogavippayuttaayoganiyo    atthi   nīvaraṇiyo   atthi   anīvaraṇiyo
atthi    nīvaraṇasampayutto    atthi    nīvaraṇavippayutto    atthi   nīvaraṇa-
vippayuttanīvaraṇiyo       atthi      nīvaraṇavippayuttaanīvaraṇiyo      atthi
parāmaṭṭho atthi
     {76.2}     aparāmaṭṭho    atthi    parāmāsasampayutto    atthi
parāmāsavippayutto      atthi      parāmāsavippayuttaparāmaṭṭho     atthi
parāmāsavippayuttaaparāmaṭṭho    atthi    upādinno   atthi   anupādinno
atthi    upādāniyo   atthi   anupādāniyo   atthi   upādānasampayutto
atthi     upādānavippayutto     atthi      upādānavippayuttaupādāniyo
atthi upādānavippayuttaanupādāniyo atthi
     {76.3}  saṅkilesiko  atthi  asaṅkilesiko  atthi  saṅkiliṭṭho atthi
asaṅkiliṭṭho    atthi   kilesasampayutto   atthi   kilesavippayutto   atthi
kilesavippayuttasaṅkilesiko    atthi    kilesavippayuttaasaṅkilesiko    atthi
dassanena   pahātabbo   atthi  na  dassanena  pahātabbo  atthi  bhāvanāya
Pahātabbo    atthi    na    bhāvanāya    pahātabbo   atthi   dassanena
pahātabbahetuko   atthi   na  dassanena  pahātabbahetuko  atthi  bhāvanāya
pahātabbahetuko   atthi   na  bhāvanāya  pahātabbahetuko  atthi  savitakko
atthi   avitakko   atthi   savicāro   atthi   avicāro  atthi  sappītiko
atthi    appītiko   atthi   pītisahagato   atthi   na   pītisahagato   atthi
sukhasahagato    atthi    na   sukhasahagato   atthi   upekkhāsahagato   atthi
na   upekkhāsahagato   atthi   kāmāvacaro  atthi  na  kāmāvacaro  atthi
rūpāvacaro    atthi   na   rūpāvacaro   atthi   arūpāvacaro   atthi   na
arūpāvacaro     atthi    pariyāpanno    atthi    apariyāpanno    atthi
niyyāniko   atthi   aniyyāniko   atthi   niyato   atthi  aniyato  atthi
sauttaro   atthi   anuttaro   atthi   saraṇo  atthi  araṇo  .  tividhena
viññāṇakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
.pe. Evaṃ dasavidhena viññāṇakkhandho.



             The Pali Tipitaka in Roman Character Volume 35 page 60-62. https://84000.org/tipitaka/read/roman_item.php?book=35&item=76&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=35&item=76&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=76&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=76&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=76              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]