ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page416.

Paṭhamo dīpaṅkarabuddhavaṃso [2] |2.1| Kappe ca satasahasse caturo ca asaṅkhiye amaraṃ nāma nagaraṃ dassaneyyaṃ manoramaṃ. |2.2| Dasahi saddehi avivittaṃ annapānasamāyutaṃ hatthisaddaṃ assasaddaṃ bherisaṅkharathāni ca. |2.3| Khādatha pīvatha ceva annapānena ghositaṃ nagaraṃ sabbaṅgasampannaṃ sabbakammamupāgataṃ. |2.4| Sattaratanasampannaṃ nānājanasamākulaṃ samiddhaṃ devanagaraṃva āvāsaṃ puññakamminaṃ. |2.5| Nagare amaravatiyā sumedho nāma brāhmaṇo anekakoṭisanniccayo pahūtadhanadhaññavā. |2.6| Ajjhāyiko mantadharo tiṇṇaṃ vedāna pāragū lakkhaṇe itihāse ca saddhamme pāramiṃ gato. |2.7| Rahogato nisīditvā evaṃ cintesihantadā dukkho punabbhavo nāma sarīrassa pabhedanaṃ. 1- |2.8| [sammohaṃ maraṇaṃ dukkhaṃ jarāya abhimadditaṃ] jātidhammo jarādhammo byādhidhammo cahantadā ajaraṃ amaraṃ khemaṃ pariyesissāmi nibbutiṃ. @Footnote: 1 Ma. Yu. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page417.

|2.9| Yannūnimaṃ pūtikāyaṃ nānākuṇapapūritaṃ chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko. |2.10| Atthi hehiti so maggo na so sakkā na hetuye pariyesissāmi taṃ maggaṃ bhavato parimuttiyā. |2.11| Yathāpi dukkhe vijjante sukhaṃ nāmapi vijjati evaṃ bhave vijjamāne vibhavo icchitabbako. |2.12| Yathāpi uṇhe vijjante aparaṃ vijjati sītalaṃ evaṃ tividhaggi vijjante nibbānaṃ icchitabbakaṃ. |2.13| Yathāpi pāpe vijjante kalyāṇamapi vijjati evameva jāti vijjante ajāti icchitabbakaṃ. |2.14| Yathā gūthagato puriso taḷākaṃ disvāna pūritaṃ na gavesati [1]- taḷākaṃ na doso taḷākassa so. |2.15| Evaṃ kilesamaladhovanaṃ vijjante amatantaḷe na gavesati taḷākaṃ na doso amatantaḷe. |2.16| Yathā arīhi pariruddho vijjante gamanaṃpathe na palāyati so puriso na doso añjasassa so. |2.17| Evaṃ kilesapariruddho vijjamāne sive pathe na gavesati taṃ maggaṃ na doso sivamañjase. |2.18| Yathā byādhiko puriso vijjamāne tikicchake na tikicchāpeti taṃ byādhiṃ na so doso tikicchake. @Footnote: 1 Ma. Yu. taṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page418.

|2.19| Evaṃ kilesabyādhīhi dukkhito paripīḷito na gavesati ācariyaṃ na so doso vināyake. |2.20| 1- [yannūnimaṃ pūtikāyaṃ nānākuṇapapūritaṃ chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko]. |2.21| Yathāpi kuṇapaṃ puriso kaṇṭhe bandhaṃ jigucchiyaṃ mocayitvāna gaccheyya sukhī serī sayaṃ vasī. |2.22| Tathevimaṃ pūtikāyaṃ nānākuṇapasañcayaṃ chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko. |2.23| Yathā ussāsaṭhānamhi 2- karīsaṃ naranāriyo chaḍḍayitvāna gacchanti anapekkhā anatthikā. |2.24| Evamevāhaṃ imaṃ kāyaṃ nānākuṇapapūritaṃ chaḍḍayitvāna gacchissaṃ vaccaṃ katvā yathā kuṭiṃ. |2.25| Yathāpi jajjaraṃ nāvaṃ paluttaṃ 3- udakagāhiniṃ sāmikā 4- chaḍḍayitvāna anapekkhā anatthikā. |2.26| Evamevāhaṃ imaṃ kāyaṃ navacchiddaṃ dhuvassavaṃ chaḍḍayitvāna gacchissaṃ jiṇṇanāvaṃva sāmikā. |2.27| Yathā puriso corehi gacchanto bhaṇḍamādiya bhaṇḍacchedabhayaṃ disvā chaḍḍayitvāna gacchati. |2.28| Evameva ayaṃ kāyo mahācorasamo viya pahāyimaṃ gamissāmi kusalacchedanā bhayā. @Footnote: 1 Ma. Yu. ime pāṭhā natthi. 2 Ma. Yu. uccāraṭṭhānamhi. 3 Ma. Yu. paluggaṃ. @4 Ma. Yu. sāmī chaḍḍetvā gacchanti.

--------------------------------------------------------------------------------------------- page419.

|2.29| Evāhaṃ cintayitvāna nekakoṭisataṃ dhanaṃ nāthānāthānaṃ datvāna himavantaṃ upāgamiṃ. |2.30| Himavantassāvidūre dhammiko nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā. |2.31| Caṅkamaṃ tattha māpesiṃ pañcadosavivajjitaṃ aṭṭhaguṇasamupetaṃ abhiññābalamāhariṃ. |2.32| Sāṭakaṃ pajahiṃ tattha navadosamupāgataṃ vākacīraṃ nivāsesiṃ dvādasaguṇamupāgataṃ. |2.33| Aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakaṃ upāgamiṃ rukkhamūlaṃ guṇehi 1- dasahupāgataṃ. |2.34| Vāpitaṃ ropitaṃ dhaññaṃ pajahiṃ niravasesato anekaguṇasampannaṃ pavattaphalamādayiṃ. |2.35| Tatthappadhānaṃ padahiṃ nisajjaṭṭhānacaṅkame abbhantaramhi sattāhe abhiññābalapāpuṇiṃ. |2.36| Evaṃ me siddhipattassa vasībhūtassa sāsane dīpaṅkaro nāma jino uppajji lokanāyako. |2.37| Uppajjante ca jāyante bujjhante dhammadesane caturo nimitte nāddasaṃ jhānaratisamappito. |2.38| Paccantadesavisaye nimantetvā tathāgataṃ tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. @Footnote: 1 Ma. Yu. guṇe.

--------------------------------------------------------------------------------------------- page420.

|2.39| Ahantena samayena nikkhamitvā sakassamā dhunanto vākacīrāni gacchāmi ambare tadā. |2.40| Vedajātaṃ janaṃ disvā tuṭṭhahaṭṭhaṃ pamoditaṃ orohitvāna gaganā manusse pucchi tāvade. |2.41| Tuṭṭhahaṭṭho pamudito vedajāto mahājano kassa sodhiyatī 1- maggo añjasaṃ vaṭumāyanaṃ. |2.42| Te me puṭṭhā viyākaṃsu buddho loke anuttaro dīpaṅkaro nāma jino uppajji lokanāyako |2.43| tassa sodhiyate 2- maggo añjasaṃ vaṭumāyanaṃ. Buddhoti mama 3- sutvāna pīti uppajji tāvade |2.44| buddho buddhoti kathayanto somanassaṃ pavedayiṃ. Tattha ṭhatvā vicintesiṃ tuṭṭho saṃviggamānaso |2.45| idha vījāni ropissaṃ khaṇo ve mā upaccagā. Yadi buddhassa sodhetha ekokāsaṃ dadātha me |2.46| ahaṃpi sodhayissāmi añjasaṃ vaṭumāyanaṃ. Adaṃsu te mamokāse 4- sodhetuṃ añjasaṃ tadā |2.47| buddho buddhoti cintento maggaṃ sodhemahantadā. Aniṭṭhite mamokāse dīpaṅkaro mahāmuni |2.48| catūhi satasahassehi chaḷabhiññehi tādihi khīṇāsavehi vimalehi paṭipajji añjasaṃ jino. @Footnote: 1-2 Ma. Yu. sodhīyati. 3 Ma. vacanaṃ. 4 Ma. Yu. mamokāsaṃ.

--------------------------------------------------------------------------------------------- page421.

|2.49| Paccuggamanā vattanti vajjanti bheriyo bahū āmoditā naramarū sādhukāraṃ pavattayuṃ. |2.50| Devā manusse passanti manussā 1- passanti devatā ubhopi te pañjalikā anuyanti tathāgataṃ. |2.51| Devā dibbehi turiyehi manussā mānusakehi 2- ca ubhopi te vajjayantā anuyanti tathāgataṃ. |2.52| Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pārichattakaṃ disodisaṃ okiranti 3- ākāse nabhagā 4- marū. |2.53| Dibbaṃ candanacuṇṇañca varagandhañca kevalaṃ disodisaṃ okiranti 3- ākāse nabhagā 4- marū. |2.54| Campakaṃ salaḷaṃ nīpaṃ nāgapunnāgaketakaṃ dīsodisaṃ okiranti 3- bhūmitalagatā narā. |2.55| Kese muñcitvāhaṃ tattha vākacīraṃ ca cammakaṃ kalale pattharitvāna avakujjo nipajjahaṃ. |2.56| Akkamitvāna maṃ buddho saha sissehi gacchatu mā naṃ kalalaṃ 5- akkamittha hitāya me bhavissati. |2.57| Paṭhaviyaṃ nipannassa evaṃ me āsi cetaso icchamāno ahaṃ ajja kilese jhāpaye mama. |2.58| Kiṃ me aññātavesena dhammaṃ sacchikatenidha sabbaññutaṃ pāpuṇitvā mutto 6- moce sadevake. @Footnote: 1 Ma. Yu. manussāpi ca devatā. 2 Ma. mānusehi ca. 3 Ma. Yu. ukkhipanti. @4 Ma. ākāsanabhagatā. 5 Ma. Yu. kalale. 6 Ma. Yu. buddho hessaṃ ....

--------------------------------------------------------------------------------------------- page422.

|2.59| Kiṃ me ekena tiṇṇena purisena thāmadassinā sabbaññutaṃ pāpuṇitvā santāressaṃ sadevake 1-. |2.60| Iminā me adhikārena katena purisuttame sabbaññutaṃ pāpuṇāmi 2- tāremi janataṃ bahuṃ. |2.61| Saṃsārasotaṃ chinditvā viddhaṃsetvā tayo bhave dhammanāvaṃ samāruyha santāressaṃ sadevake. |2.62| Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho ussīsake maṃ ṭhatvāna idaṃ vacanamabravi. |2.63| Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ aparimeyye ito kappe buddho loke bhavissati. |2.64| Ahu 3- kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ 4-. |2.65| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |2.66| Nerañjarāya tīramhi pāyāsaṃ adi 5- so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |2.67| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |2.68| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. @Footnote: 1 Ma. sadevakaṃ. ito paraṃ īdisameva. 2 Ma. pāpuṇitvā. 3 Yu. atha. @4 Yu. ... kāriyaṃ. 5 Ma. ada. Yu. ādā.

--------------------------------------------------------------------------------------------- page423.

|2.69| Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā 1- santacittā samāhitā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |2.70| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |2.71| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |2.72| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu 2- vassasataṃ tassa gotamassa 3- yasassino. |2.73| Idaṃ sutvāna vacanaṃ asamassa mahesino amoditā naramarū buddhavījaṅkuro 4- ayaṃ. |2.74| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |2.75| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |2.76| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ 5- gahetvāna uttaranti mahānadiṃ. |2.77| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. @Footnote: 1 Yu. vītamalā. ito paraṃ īdisameva. 2-3 Ma. Yu. idaṃ pādadvayaṃ natthi. @4 Ma. buddhavījaṃ kira ayaṃ. 5 Ma. Yu. ... titthe.

--------------------------------------------------------------------------------------------- page424.

|2.78| Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho mama kammaṃ pakittetvā dakkhiṇapādamuddhari. |2.79| Ye tattha āsuṃ jinaputtā sabbe padakkhiṇamakaṃsu maṃ devā manussā asurā yakkhā 1- abhivādetvāna pakkamuṃ. |2.80| Dassanaṃ me atikkante sasaṅghe lokanāyake sayanā vuṭṭhahitvāna pallaṅkaṃ ābhujiṃ tadā. |2.81| Sukhena sukhito homi pāmojjena pamodito pītiyā ca abhissanno pallaṅkaṃ ābhujiṃ tadā. |2.82| Pallaṅkena nisīditvā evaṃ cintesihaṃ tadā vasībhūto ahaṃ jhāne abhiññāpāramiṅgato 2-. |2.83| Sahassiyamhi lokamhi isayo natthi me samā asamo iddhidhammesu alabhiṃ īdisaṃ sukhaṃ. |2.84| Pallaṅkābhujane mayhaṃ dasasahassādhivāsino mahānādaṃ pavattesuṃ dhuvaṃ buddho bhavissasi. |2.85| Yā pubbe bodhisattānaṃ pallaṅkavaramābhuje nimittāni padissanti tāni ajja padissare. |2.86| Sītaṃ byāpagataṃ 3- hoti uṇhañca upasammati tāni ajja padissanti dhuvaṃ buddho bhavissasi. |2.87| Dasasahassī lokadhātu nissaddā hoti nirākulā tāni ajja padissanti dhuvaṃ buddho bhavissasi. @Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. abhiññāsu. 3 Ma. byapagataṃ.

--------------------------------------------------------------------------------------------- page425.

|2.88| Mahāvātā na vāyanti na sandanti savantiyo tāni ajja padissanti dhuvaṃ buddho bhavissasi. |2.89| Thalajā jalajā 1- pupphā sabbe pupphanti tāvade tepajja pupphitā sabbe dhuvaṃ buddho bhavissasi. |2.90| Latā vā yadivā rukkhā phalaṃ dhārenti tāvade tepajja phalitā sabbe dhuvaṃ buddho bhavissasi. |2.91| Ākāsaṭṭhā ca bhummaṭṭhā ratanā jotanti tāvade tepajja ratanā jotanti dhuvaṃ buddho bhavissasi. |2.92| Mānussikā ca dibbā ca turiyā vajjanti tāvade tepajjubho abhiravanti dhuvaṃ buddho bhavissasi. |2.93| Vicittapupphā gaganā abhivassanti tāvade tepi ajja padissanti dhuvaṃ buddho bhavissasi. |2.94| Mahāsamuddo ābhujati dasasahassī pakampati tepajjubho abhiravanti dhuvaṃ buddho bhavissasi. |2.95| Niraye dasasahassā aggī nibbanti tāvade tepajja nibbutā aggī dhuvaṃ buddho bhavissasi. |2.96| Vimalo hoti suriyo sabbā dissanti tārakā tepi ajja padissanti dhuvaṃ buddho bhavissasi. |2.97| Anovuṭṭhena udakaṃ mahiyā ubbhijji tāvade taṃpajjubbhijjate mahiyā dhuvaṃ buddho bhavissasi. @Footnote: 1 Ma. Yu. dakajā.

--------------------------------------------------------------------------------------------- page426.

|2.98| Tārāgaṇā virocanti nakkhattā gaganamaṇḍale visākhā candimāyuttā dhuvaṃ buddho bhavissasi. |2.99| Vilāsayā darīsayā nikkhamanti sakāsayā tepajja āsayā chuddhā dhuvaṃ buddho bhavissasi. |2.100| Na hoti arati sattānaṃ santuṭṭhā honti tāvade tepajja sabbe santuṭṭhā dhuvaṃ buddho bhavissasi. |2.101| Rogā tanūpasammanti jighacchā ca vinassati tānipajja padissanti dhuvaṃ buddho bhavissasi. |2.102| Rāgo tadā tanu hoti doso moho vinassati tepajja vigatā sabbe dhuvaṃ buddho bhavissasi. |2.103| Bhayaṃ tadā na bhavati ajjapetaṃ padissati tena liṅgena jānāma dhuvaṃ buddho bhavissasi. |2.104| Rajonuddhaṃsati uddhaṃ ajjapetaṃ padissati tena liṅgena jānāma dhuvaṃ buddho bhavissasi. |2.105| Aniṭṭhagandho pakkamati dibbagandho pavāyati sopajja vāyati gandho dhuvaṃ buddho bhavissasi. |2.106| Sabbe devā padissanti ṭhapetvā ca arūpino tepajja sabbe dissanti dhuvaṃ buddho bhavissasi. |2.107| Yāvatā nirayā nāma sabbe dissanti tāvade tepajja sabbe dissanti dhuvaṃ buddho bhavissasi.

--------------------------------------------------------------------------------------------- page427.

|2.108| Kuṭā 1- kavāṭā selā ca na hontāvaraṇā tadā ākāsabhūtā tepajja dhuvaṃ buddho bhavissasi. |2.109| Cuti ca upapatti ca khaṇe tasmiṃ na vijjati tāni ajja padissanti dhuvaṃ buddho bhavissasi. |2.110| 2- [ime nimittā dissanti sambodhatthāya pāṇinaṃ] daḷhaṃ paggayha viriyaṃ mā nivatta abhikkama mayaṃpetaṃ vijānāma dhuvaṃ buddho bhavissasi. |2.111| Buddhassa vacanaṃ sutvā dasasahassīna cūbhayaṃ tuṭṭhahaṭṭho pamodito evaṃ cintesihantadā. |2.112| Advejjhavacanā buddhā amoghavacanā jinā vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmihaṃ. |2.113| Yathā khittaṃ nabhe leṇḍaṃ 3- dhuvaṃ patati bhūmiyaṃ tatheva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ. |2.114| [vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmihaṃ] yathāpi sabbasattānaṃ maraṇaṃ dhuvasassataṃ tatheva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ. [4]- |2.115| Yathā rattikkhaye patte suriyuggamanaṃ dhuvaṃ tatheva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ. |2.116| Yathā nikkhantasayanassa sīhassa nadanaṃ dhuvaṃ tatheva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ. @Footnote: 1 Ma. Yu. kuḍḍā. 2 Ma. Yu. ime pāṭhā natthi. 3 Ma. Yu. leḍḍu. @4 Ma. vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmihaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page428.

|2.117| Yathā āpannasattānaṃ bhāramoropanaṃ dhuvaṃ tatheva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ. |2.118| Handa buddhakare dhamme vicināmi itocito uddhaṃ adho dasadisā yāvatā dhammadhātuyā. |2.119| Vicinanto tadā dakkhiṃ paṭhamaṃ dānapāramiṃ pubbakehi mahesīhi anuciṇṇaṃ mahāpathaṃ. |2.120| Imaṃ tvaṃ paṭhamaṃ tāva daḷhaṃ katvā samādiya dānapāramitaṃ gaccha yadi bodhiṃ pattumicchasi. |2.121| Yathāpi kumbho sampuṇṇo yassa kassaci adhokato vamate udakaṃ nissesaṃ na tattha parirakkhati. |2.122| Tatheva yācake disvā hīnamukkaṭṭhamajjhime dadāhi dānaṃ nissesaṃ kumbho viya adhokato. |2.123| Na hete ettakāyeva buddhadhammā bhavissare aññepi vicinissāmi ye dhammā bodhipācanā. |2.124| Vicinanto tadā dakkhiṃ dutiyaṃ sīlapāramiṃ pubbakehi mahesīhi āsevitaṃ nisevitaṃ. |2.125| Imaṃ tvaṃ dutiyaṃ tāva daḷhaṃ katvā samādiya sīlapāramitaṃ gaccha yadi bodhiṃ pattumicchasi. |2.126| Yathāpi cāmarī 1- vālaṃ kismiñci paṭilaggitaṃ upeti maraṇaṃ tattha na vikopeti vāladhiṃ. @Footnote: 1 Ma. Yu. camarī. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page429.

|2.127| Tatheva catūsu bhūmīsu sīlāni paripūraya parirakkha sabbadā sīlaṃ cāmarī viya vāladhiṃ. |2.128| Na hete ettakāyeva buddhadhammā bhavissare aññepi vicinissāmi ye dhammā bodhipācanā. |2.129| Vicinanto tadā dakkhiṃ tatiyaṃ nekkhammapāramiṃ pubbakehi mahesīhi āsevitaṃ nisevitaṃ. |2.130| Imaṃ tvaṃ tatiyaṃ tāva daḷhaṃ katvā samādiya nekkhammapāramitaṃ gaccha yadi bodhiṃ pattumicchasi. |2.131| Yathā aṭṭaghare 1- puriso ciraṃ vuṭṭho dukkhaddito na tattha rāgaṃ abhijaneti muttiṃyeva gavesati. |2.132| Tatheva tvaṃ sabbabhave passa aṭṭaghare 2- viya nekkhammābhimukho hohi bhavato parimuttiyā. |2.133| Na hete ettakāyeva buddhadhammā bhavissare aññepi vicinissāmi ye dhammā bodhipācanā. |2.134| Vicinanto tadā dakkhiṃ catutthaṃ paññāpāramiṃ pubbakehi mahesīhi āsevitaṃ nisevitaṃ. |2.135| Imaṃ tvaṃ catutthaṃ tāva daḷhaṃ katvā samādiya paññāpāramitaṃ gaccha yadi bodhiṃ pattumicchasi. |2.136| Yathāpi bhikkhu bhikkhanto hīnamukkaṭṭhamajjhime kulāni na vivajjanto evaṃ labhati yāpanaṃ. @Footnote: 1-2 Ma. Yu. andghare.

--------------------------------------------------------------------------------------------- page430.

|2.137| Tatheva tvaṃ sabbakālaṃ paripucchanto budhaṃ janaṃ paññāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi. |2.138| Nahete ettakāyeva buddhadhammā bhavissare aññepi vicinissāmi ye dhammā bodhipācanā. |2.139| Vicinanto tadā dakkhiṃ pañcamaṃ viriyapāramiṃ pubbakehi mahesīhi āsevitaṃ nisevitaṃ. |2.140| Imaṃ tvaṃ pañcamaṃ tāva daḷhaṃ katvā samādiya viriyapāramitaṃ gaccha yadi bodhiṃ pattumicchasi. |2.141| Yathāpi sīho migarājā nisajjaṭṭhānacaṅkame alīnaviriyo hoti paggahitamano sadā. |2.142| Tatheva tvaṃ sabbabhave paggayha viriyaṃ daḷhaṃ viriyapāramitaṃ gantvā sambodhiṃ pāpuṇissasi. |2.143| Na hete ettakāyeva buddhadhammā bhavissare aññepi vicinissāmi ye dhammā bodhipācanā. |2.144| Vicinanto tadā dakkhiṃ chaṭṭhamaṃ khantipāramiṃ pubbakehi mahesīhi āsevitaṃ nisevitaṃ. |2.145| Imaṃ tvaṃ chaṭṭhamaṃ tāva daḷhaṃ katvā samādiya tattha advejjhamanaso sambodhiṃ pāpuṇissasi. |2.146| Yathāpi paṭhavī nāma suciṃpi asuciṃpi ca sabbaṃ sahati nikkhepaṃ na karoti paṭighaddayaṃ.

--------------------------------------------------------------------------------------------- page431.

|2.147| Tatheva tvaṃpi sabbesaṃ sammānāvamānakkhamo khantipāramitaṃ gantvā sambodhiṃ pāpuṇissasi. |2.148| Na hete ettakāyeva buddhadhammā bhavissare aññepi vicinissāmi ye dhammā bodhipācanā. |2.149| Vicinanto tadā dakkhiṃ sattamaṃ saccapāramiṃ pubbakehi mahesīhi āsevitaṃ nisevitaṃ. |2.150| Imaṃ tvaṃ sattamaṃ tāva daḷhaṃ katvā samādiya tattha advejjhavacano sambodhiṃ pāpuṇissasi. |2.151| Yathāpi osadhi nāma tulābhūtā sadevake samaye utuvasse vā na vokkamati vīthito. |2.152| Tatheva tvaṃpi saccesu mā vokkamasi vīthito saccapāramitaṃ gantvā sambodhiṃ pāpuṇissasi. |2.153| Na hete ettakāyeva buddhadhammā bhavissare aññepi vicinissāmi ye dhammā bodhipācanā. |2.154| Vicinanto tadā dakkhiṃ aṭṭhamaṃ adhiṭṭhānapāramiṃ pubbakehi mahesīhi āsevitaṃ nisevitaṃ. |2.155| Imaṃ tvaṃ aṭṭhamaṃ tāva daḷhaṃ katvā samādiya tattha tvaṃ niccalo hutvā sambodhiṃ pāpuṇissasi |2.156| yathāpi pabbato selo acalo supatiṭṭhito na kampati bhūsavātehi sakaṭṭhāneva tiṭṭhati.

--------------------------------------------------------------------------------------------- page432.

|2.157| Tatheva tvaṃ adhiṭṭhāne sabbadā acalo bhava adhiṭṭhānapāramitaṃ 1- gantvā sambodhiṃ pāpuṇissasi. |2.158| Na hete ettakāyeva buddhadhammā bhavissare aññepi vicinissāmi ye dhammā bodhipācanā. |2.159| Vicinanto tadā dakkhiṃ navamaṃ mettāpāramiṃ pubbakehi mahesīhi āsevitaṃ nisevitaṃ. |2.160| Imaṃ tvaṃ navamaṃ tāva daḷhaṃ katvā samādiya mettāya asamo hohi yadi bodhiṃ pattumicchasi. |2.161| Yathāpi udakaṃ nāma kalyāṇe pāpake jane samaṃ pharati sītena pavāheti rajomalaṃ. |2.162| Tatheva tvaṃ hitāhite samaṃ mettāya bhāvaya mettāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi. |2.163| Na hete ettakāyeva buddhadhammā bhavissare aññepi vicinissāmi ye dhammā bodhipācanā. |2.164| Vicinanto tadā dakkhiṃ dasamaṃ upekkhāpāramiṃ pubbakehi mahesīhi āsevitaṃ nisevitaṃ. |2.165| Imaṃ tvaṃ dasamaṃ tāva daḷhaṃ katvā samādiya tulābhūto daḷho hutvā sambodhiṃ pāpuṇissasi. |2.166| Yathāpi paṭhavī nāma nikkhittaṃ asuciṃ suciṃ upekkhati ubhopete kodhānunaya vajjitā. @Footnote: 1 Yu. ...pāramiṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page433.

|2.167| Tatheva tvaṃ sukhadukkhe tulābhūto sadā bhava upekkhāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi. |2.168| Ettakāyeva te loke ye dhammā bodhipācanā taduddhaṃ natthi aññatra daḷhaṃ tattha patiṭṭhahi. |2.169| Ime dhamme sammasato sabhāvasarasalakkhaṇe dhammatejena vasudhā dasasahassī pakampatha. |2.170| Calati ravati paṭhavī ucchuyantaṃva pīḷitaṃ telayantaṃ yathā cakkaṃ evaṃ kampati medanī. |2.171| Yāvatā parisā āsi buddhassa parivesane pavedhamānā sā tattha mucchitā seti bhūmiyaṃ. |2.172| Ghaṭānekasahassāni kumbhīnañca satā bahū sañcuṇṇamathitā tattha aññamaññaṃ paghaṭṭitā. |2.173| Ubbhiggā tasitā bhītā bhantā byathitamānasā 1- mahājanā samāgamma dīpaṅkaramupāgamuṃ. |2.174| Kiṃ bhavissati lokassa kalyāṇaṃ atha pāpakaṃ sabbo upadduto loko taṃ vinodehi cakkhumā. |2.175| Tesaṃ tadā saññāpesi dīpaṅkaro mahāmuni visaṭṭhā hotha mā bhātha imasmiṃ paṭhavikampane. |2.176| Yamahaṃ ajja byākāsiṃ buddho loke bhavissati eso sammasatī dhammaṃ pubbakaṃ jinasevitaṃ. @Footnote: 1 Ma. byāthita.... Yu. byādhita....

--------------------------------------------------------------------------------------------- page434.

|2.177| Tassa sammasato dhammaṃ buddhabhūmimasesato tenāyaṃ kampatī 1- paṭhavī dasasahassī sadevake. |2.178| Buddhassa vacanaṃ sutvā mano nibbāti tāvade sabbe maṃ upasaṅkamma punapi abhivandisuṃ. |2.179| Samādayitvā buddhaguṇaṃ daḷhaṃ katvāna mānasaṃ dīpaṅkaraṃ namassitvā āsanā vuṭṭhahiṃ tadā. |2.180| Dibbaṃ mānussikaṃ pupphaṃ devā mānusakā ubho samokiranti pupphehi vuṭṭhahantassa āsanā. |2.181| Vedayanti ca te sotthiṃ devā mānusakā ubho mahantaṃ patthitaṃ tuyhaṃ taṃ labhassu yathicchitaṃ. |2.182| Sabbītiyo vivajjantu soko 2- rogo vivajjatu 3- mā te bhavatvantarāyo phussa khippaṃ bodhimuttamaṃ. |2.183| Yathā samaye sampatte pupphanti pupphino dumā tatheva tvaṃ mahāvīra buddhañāṇena pupphasi. |2.184| Yathā ye keci sambuddhā pūrayuṃ dasapāramiṃ tatheva tvaṃ mahāvīra pūraya dasapāramiṃ. |2.185| Yathā ye keci sambuddhā bodhimaṇḍamhi bujjhare tatheva tvaṃ mahāvīra bujjhassu jinabodhiyaṃ. |2.186| Yathā ye keci sambuddhā dhammacakkaṃ pavattayuṃ tatheva tvaṃ mahāvīra dhammacakkaṃ pavattaya. @Footnote: 1 Ma. Yu. kampitā. 2 Yu. sabbarogo. 3 Ma. vinassatu.

--------------------------------------------------------------------------------------------- page435.

|2.187| Puṇṇamāyaṃ yathā cando paripuṇṇo 1- virocati tatheva tvaṃ puṇṇamano viroca dasasahassiyaṃ. |2.188| Rāhumutto yathā suriyo tāpena atirocati tatheva lokā muñcitvā viroca siriyā tuvaṃ. |2.189| Yathā yā kāci nadiyo osaranti mahodadhiṃ evaṃ sadevakā lokā osaranti tavantike. |2.190| Tehi thutippasattho so dasadhamme samādiya te dhamme paripūrento pavanaṃ pāvisī tadā. Sumedhakathā niṭṭhitā. |2.191| Tadā te bhojayitvāna sasaṅghaṃ lokanāyakaṃ upagañchuṃ saraṇaṃ tassa dīpaṅkarassa satthuno. |2.192| Saraṇāgamane kañci nivesesi tathāgato kañci pañcasu sīlesu sīle dasavidhe paraṃ. |2.193| Kassaci deti sāmaññaṃ caturo phalamuttame kassaci asame dhamme deti so paṭisambhidā. |2.194| Kassaci varasamāpattiyo aṭṭha deti narāsabho tisso kassaci vijjāyo chaḷabhiññā pavecchati. |2.195| Tena yogena janakāyaṃ ovadati mahāmuni tena vitthārikaṃ āsi lokanāthassa sāsanaṃ. @Footnote: 1 Ma. Yu. parisuddho.

--------------------------------------------------------------------------------------------- page436.

|2.196| Mahāhanūsabhakkhandho dīpaṅkarasanāmako bahū jane tārayati parimoceti duggatiṃ. |2.197| Bodhaneyyajanaṃ disvā satasahassepi yojane khaṇena upagantvāna bodheti taṃ mahāmuni. |2.198| Paṭhamābhisamaye buddho koṭisatamabodhayi dutiyābhisamaye nātho navutikoṭimabodhayi. |2.199| Yadā ca devabhavanamhi buddho dhammamadesayi navuti koṭi sahassānaṃ tatiyābhisamayo ahu. |2.200| Sannipātā tayo āsuṃ dīpaṅkarassa satthuno koṭi satasahassānaṃ paṭhamo āsi samāgamo. |2.201| Puna nāradakūṭamhi pavivekagate jine khīṇāsavā vītamalā samiṃsu satakoṭiyo. |2.202| Yamhi kāle mahāvīro sudassanasiluccaye navutikoṭisahassehi pavāresi mahāmuni. |2.203| Ahaṃ tena samayena jaṭilo uggatāpano antalikkhamhi caraṇo pañcābhiññāsu pāragū. |2.204| Dasa vīsa sahassānaṃ dhammābhisamayo ahu ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo. |2.205| Vitthārikaṃ bahujaññaṃ iddhaṃ phītaṃ ahū tadā dīpaṅkarassa bhagavato sāsanaṃ suvisodhitaṃ.

--------------------------------------------------------------------------------------------- page437.

|2.206| Cattāri satasahassāni chaḷabhiññā mahiddhikā dīpaṅkaraṃ lokaviduṃ parivārenti sabbadā. |2.207| Ye keci tena samayena jahanti mānusambhavaṃ appattamānasā sekkhā garahitā bhavanti te. |2.208| Supupphitaṃ pāvacanaṃ arahantehi tādihi khīṇāsavehi vimalehi upasobhati sabbadā. |2.209| Nagaraṃ rammavatī nāma sudevo 1- nāma khattiyo sumedhā nāma janikā dīpaṅkarassa satthuno. |2.210| Dasavassasahassāni agāraṃ ajjhāvasī 2- jino haṃsā koñcā māyurākkhya 3- tayo pāsādamuttamā. |2.211| Tīṇi satasahassāni nāriyo samalaṅkatā padumā nāma sā nārī usabhakkhandho nāma atrajo. |2.212| Nimitte caturo disvā hatthiyānena nikkhami anūnadasamāsāni padhānaṃ padahī jino. |2.213| Padhānacāraṃ caritvāna abujjhi mānasā muni brahmunā yācito santo dīpaṅkaro mahāmuni. |2.214| Vattacakko 4- mahāvīro nandārāme 5- vasī jino nisinno sirisamūlamhi akāsi titthiyamaddanaṃ. |2.215| Sumaṅgalo ca tisso ca ahesuṃ aggasāvakā sāgato nāmupaṭṭhāko dīpaṅkarassa satthuno. @Footnote: 1 Yu. sumedho nāma. 2 Ma. Yu. ajjhā so vasi. 3 Ma. Yu. mayūrā ca. @4 Ma. Yu. vatti cakkaṃ. ito paraṃ īdisameva. 5 Ma. Yu. sirīghare.

--------------------------------------------------------------------------------------------- page438.

|2.216| Nandā ceva sunandā ca ahesuṃ aggasāvikā bodhi tassa bhagavato pipphalīti pavuccati. |2.217| Tapussa bhallikā nāma ahesuṃ aggupaṭṭhakā sirimā soṇā upaṭṭhikā dīpaṅkarassa satthuno. |2.218| Asītihatthamubbedho dīpaṅkaro mahāmuni sobhati dīparukkhova sālarājāva phullito. |2.219| Pabhā niddhāvatī tassa samantā dasayojane satasahassavassāni āyu tassa mahesino. |2.220| Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ jotayitvāna saddhammaṃ santāretvā mahājanaṃ. |2.221| Jalitvā aggikkhandhova nibbuto so sasāvako sā ca iddhi so ca yaso tāni ca pādesu cakkaratanāni. |2.222| Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti dīpaṅkaro jino satthā nandārāmamhi nibbuto. Tattheva tassa jinathūpo chattiṃsubbedhayojano. |2.223| Pattacīvaraṃ 1- parikkhāraṃ paribhogañca satthuno bodhimūle tadā thūpo tiyojanasamuggato. Dīpaṅkarabuddhavaṃso paṭhamo. @Footnote: 1 Ma. Yu. ime pāṭhā natthi.


             The Pali Tipitaka in Roman Character Volume 33 page 416-438. https://84000.org/tipitaka/read/roman_item.php?book=33.2&item=2&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.2&item=2&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.2&item=2&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=2&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.2&i=2              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]