ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                              Therīapadānaṃ
                                          paṭhamo sumedhāvaggo
                                    paṭhamaṃ sumedhātheriyāpadānaṃ (1)
                                     atha therikāpadānāni suṇātha
     [141] |141.1| Bhagavati  konāgamane     saṅghārāmamhi nivesamhi 1-
                     sakhiyo tisso janiyo              vihāradānaṃ adamhase 2-.
      |141.2| Dasakkhattuṃ satakkhattuṃ              [3]- satānaṃ ca satakkhattuṃ
                     devesu upapajjimha               ko vādo mānuse bhave.
      |141.3| Devesu mahiddhikā hutvā 4-    mānusakamhi ko vādo
                     sattaratanassa mahesī              itthīratanaṃ ahaṃ bhaviṃ.
      |141.4| Tattha 5- sañcitaṃ kusalaṃ           susamiddhakulappajā
                     dhanañjānī ca khemā ca            ahaṃpica tayo janā.
      |141.5| Ārāmaṃ sukataṃ katvā              sabbāvayavamaṇḍitaṃ
                     buddhappamukhasaṅghassa             niyyādetvā pamoditā.
      |141.6| Yattha yatthūpapajjāmi             tassa kammassa vāhasā
                     devesu aggataṃ pattā            manussesu tatheva ca.
      |141.7| Imasmiṃyeva kappasmiṃ              brahmabandhu mahāyaso
                     kassapo nāma nāmena           uppajji vadataṃ varo.
@Footnote: 1 Ma. Yu. navanivesamhi. 2 Ma. Yu. adāsimha. 3 Ma. dasasatakkhattuṃ.
@4 Ma. Yu. ahumhā. 5 Ma. idha sañcitakusalā. Yu. idha sañcitā kusalaṃ.
      |141.8| Upaṭṭhāko mahesissa             tadā āsi narissaro
                     kāsirājā kikī nāma              bārāṇasīpuruttame.
      |141.9| Tassāsuṃ satta dhītaro               rājakaññā sukhe ṭhitā
                     buddhupaṭṭhānaniratā              brahmacariyaṃ cariṃsu tā.
      |141.10| Tāsaṃ sahāyikā hutvā          sīlesu susamāhitā
                       datvā dānāni sakkaccaṃ       agāreva vattaṃ cariṃ.
      |141.11| Tena kammena sukatena           cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ            tāvatiṃsūpagā ahaṃ.
      |141.12| Tato cutā yāmāsaggaṃ 1-      tatohaṃ tusitaṃ gatā
                       tato ca nimmānaratiṃ             vasavattipuraṃ gatā 2-.
      |141.13| Yattha yatthūpapajjāmi           puññakammasamāhitā
                       tattha tattheva rājūnaṃ            mahesittamakārayiṃ.
      |141.14| Tato cutā manussatte          rājūnaṃ cakkavattinaṃ
                       maṇḍalīnañca rājūnaṃ           mahesittamakārayiṃ.
      |141.15| Sampattiṃ anubhotvāna          devesu mānusesu ca
                       sabbattha sukhitā hutvā        nekajātīsu saṃsariṃ.
      |141.16| So hetu ca so pabhavo            taṃ 3- mūlaṃ sāsane khamaṃ
                       taṃ paṭhamaṃ samodhānaṃ               taṃ dhammaratāya nibbutaṃ 4-.
      |141.17| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
@Footnote: 1 Ma. Yu. yāmamagaṃ. 2 Ma. Yu. tato. 3 Yu. taṃ mūlaṃ sā ca sāsane khanti.
@4 Ma. Yu. nibbānaṃ.
      |141.18| Svāgataṃ vata me āsi           buddhaseṭṭhassa 1- santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |141.19| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ sumedhā bhikkhunī imā gāthāyo abhāsitthāti.
                               Sumedhātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 254-256. https://84000.org/tipitaka/read/roman_item.php?book=33.1&item=141&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=33.1&item=141&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=33.1&item=141&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=141&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33.1&i=141              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]