ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [728]  Kathaṃ  vedanāsu  vedanānupassī  viharati  .  idhekacco  sukhaṃ
vedanaṃ    aniccato    anupassati   no   niccato   .pe.   paṭinissajjati
no    ādiyati    aniccato   anupassanto   niccasaññaṃ   pajahati   .pe.
Paṭinissajjanto    ādānaṃ    pajahati    imehi   sattahākārehi   vedanaṃ
anupassati    vedanā    upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ   ceva
sati   ca   tāya   satiyā   tena  ñāṇena  taṃ  vedanaṃ  anupassatīti  tena
vuccati vedanāsu vedanānupassanā satipaṭṭhānabhāvanā.
     {728.1}  Bhāvanāti  catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā
.pe.  idhekacco  dukkhaṃ  vedanaṃ  .pe.  adukkhamasukhaṃ  vedanaṃ cakkhusamphassajaṃ
vedanaṃ       sotasamphassajaṃ      vedanaṃ      ghānasamphassajaṃ      vedanaṃ
.pe.    paṭinissajjanto    ādānaṃ    pajahati   imehi   sattahākārehi
vedanaṃ    anupassati   vedanā   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ
ceva   sati   ca   tāya   satiyā  tena  ñāṇena  taṃ  vedanaṃ  anupassatīti
tena vuccati vedanāsu vedanānupassanā satipaṭṭhānabhāvanā.
@Footnote: 1 Ma. itisaddo na dissati. evamīdisesu padesu.
     {728.2}    Bhāvanāti   catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā .pe. Evaṃ vedanāsu vedanānupassī viharati.



             The Pali Tipitaka in Roman Character Volume 31 page 624-625. https://84000.org/tipitaka/read/roman_item.php?book=31&item=728&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=728&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=728&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=728&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=728              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]