ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [727]  Kathaṃ  kāye  kāyānupassī  viharati  .  idhekacco paṭhavīkāyaṃ
aniccato    anupassati    no    niccato    dukkhato    anupassati   no
sukhato   anattato   anupassati   no   attato   nibbindati   no  nandati
virajjati   no   rajjati   nirodheti   no   samudeti   paṭinissajjati   no
@Footnote: 1 Ma. saṅkilesasīsañca. 2 Ma. sāvatthinidānaṃ.

--------------------------------------------------------------------------------------------- page623.

Ādiyati aniccato anupassanto niccasaññaṃ pajahati dukkhato anupassanto sukhasaññaṃ pajahati anattato anupassanto attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati imehi sattahākārehi kāyaṃ anupassati kāyo upaṭṭhānaṃ no sati sati upaṭṭhānaṃ ceva sati ca tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanā 1-. {727.1} Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā tadupagaviriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā idhekacco āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ [2]- nahārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāyaṃ aniccato anupassati no niccato dukkhato anupassati no sukhato anattato anupassati no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti paṭinissajjati no ādiyati aniccato anupassanto niccasaññaṃ pajahati dukkhato anupassanto sukhasaññaṃ pajahati anattato anupassanto attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ @Footnote: 1 Ma. kāyānupassanāsatipaṭṭhānā. evamīdisesu ṭhānesu. 2 Ma. Yu. rūdhirakāyaṃ.

--------------------------------------------------------------------------------------------- page624.

Pajahati imehi sattahi ākārehi kāyaṃ anupassati kāyo upaṭṭhānaṃ no sati sati upaṭṭhānaṃ ceva sati ca tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti 1- tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanā. {727.2} Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā .pe. Evaṃ kāye kāyānupassī viharati.


             The Pali Tipitaka in Roman Character Volume 31 page 622-624. https://84000.org/tipitaka/read/roman_item.php?book=31&item=727&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=727&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=727&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=727&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=727              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]