ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [727]  Kathaṃ  kāye  kāyānupassī  viharati  .  idhekacco paṭhavīkāyaṃ
aniccato    anupassati    no    niccato    dukkhato    anupassati   no
sukhato   anattato   anupassati   no   attato   nibbindati   no  nandati
virajjati   no   rajjati   nirodheti   no   samudeti   paṭinissajjati   no
@Footnote: 1 Ma. saṅkilesasīsañca. 2 Ma. sāvatthinidānaṃ.
Ādiyati     aniccato    anupassanto    niccasaññaṃ    pajahati    dukkhato
anupassanto    sukhasaññaṃ    pajahati    anattato   anupassanto   attasaññaṃ
pajahati    nibbindanto    nandiṃ    pajahati    virajjanto   rāgaṃ   pajahati
nirodhento    samudayaṃ    pajahati    paṭinissajjanto    ādānaṃ    pajahati
imehi     sattahākārehi     kāyaṃ    anupassati    kāyo    upaṭṭhānaṃ
no   sati   sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā  tena  ñāṇena
taṃ    kāyaṃ    anupassatīti    tena    vuccati    kāye   kāyānupassanā
satipaṭṭhānabhāvanā 1-.
     {727.1}   Bhāvanāti   catasso  bhāvanā  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena     bhāvanā     indriyānaṃ    ekarasaṭṭhena    bhāvanā
tadupagaviriyavāhanaṭṭhena    bhāvanā   āsevanaṭṭhena   bhāvanā   idhekacco
āpokāyaṃ    tejokāyaṃ   vāyokāyaṃ   kesakāyaṃ    lomakāyaṃ   chavikāyaṃ
cammakāyaṃ    maṃsakāyaṃ    [2]-    nahārukāyaṃ   aṭṭhikāyaṃ   aṭṭhimiñjakāyaṃ
aniccato   anupassati   no   niccato   dukkhato   anupassati  no  sukhato
anattato    anupassati    no    attato    nibbindati    no    nandati
virajjati   no   rajjati   nirodheti    no   samudeti   paṭinissajjati  no
ādiyati     aniccato    anupassanto    niccasaññaṃ    pajahati    dukkhato
anupassanto      sukhasaññaṃ      pajahati      anattato      anupassanto
attasaññaṃ     pajahati     nibbindanto     nandiṃ    pajahati    virajjanto
rāgaṃ   pajahati   nirodhento   samudayaṃ   pajahati   paṭinissajjanto  ādānaṃ
@Footnote: 1 Ma. kāyānupassanāsatipaṭṭhānā. evamīdisesu ṭhānesu. 2 Ma. Yu. rūdhirakāyaṃ.
Pajahati   imehi   sattahi   ākārehi  kāyaṃ  anupassati  kāyo  upaṭṭhānaṃ
no  sati  sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā  tena  ñāṇena taṃ
kāyaṃ    anupassatīti    1-    tena    vuccati   kāye   kāyānupassanā
satipaṭṭhānabhāvanā.
     {727.2}   Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā
.pe. Evaṃ kāye kāyānupassī viharati.



             The Pali Tipitaka in Roman Character Volume 31 page 622-624. https://84000.org/tipitaka/read/roman_item.php?book=31&item=727&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=727&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=727&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=727&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=727              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]