ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [401]   Katham   rassam   assasanto   rassam   assasamiti  pajanati
rassam   passasanto   rassam   passasamiti   pajanati   .   rassam  assasam
ittarasankhate    assasati    rassam   passasam   ittarasankhate   passasati
rassam    assasapassasam    ittarasankhate   assasatipi   passasatipi   rassam
assasapassasam     ittarasankhate    assasatopi    passasatopi    chando
uppajjati   chandavasena   tato   sukhumataram   rassam  assasam  ittarasankhate
assasati   chandavasena   tato   sukhumataram   rassam   passasam  ittarasankhate
passasati  chandavasena  tato  sukhumataram  rassam  assasapassasam  ittarasankhate
assasatipi     passasatipi     chandavasena     tato     sukhumataram     rassam
assasapassasam    ittarasankhate    assasatopi    passasatopi    pamujjam
uppajjati   pamujjavasena   tato  sukhumataram  rassam  assasam  ittarasankhate
assasati   pamujjavasena   tato   sukhumataram  rassam  passasam  ittarasankhate
passasati    pamujjavasena    tato    sukhumataram    rassam    assasapassasam
ittarasankhate      assasatipi     passasatipi     pamujjavasena     tato
sukhumataram     rassam     assasapassasam     ittarasankhate     assasatopi
passasatopi   rassam   assasapassasa   cittam  vivattati  upekkha  santhati
Imehi    navahakarehi    rassam   assasapassasakayo   upatthanam   sati
anupassanananam   kayo   upatthanam   no   sati   sati   upatthanam  ceva
sati   ca   taya   satiya   tena   nanena  tam  kayam  anupassatiti  tena
vuccati kaye kayanupassana satipatthanabhavana.
     [402]   Anupassatiti   katham   tam  kayam  anupassati  .pe.  evantam
kayam anupassati.
     {402.1}   Bhavanati catasso bhavana .pe. Asevanatthena bhavana
rassam   assasapassasavasena   cittassa   ekaggatam   avikkhepam   pajanato
vidita   vedana  uppajjanti  .pe.  rassam  assasapassasavasena  cittassa
ekaggatam   avikkhepam   pajananto  indriyanam  samodhaneti  .pe.  tena
vuccati samatthanca pativijjhati.
     [403]     Katham     sabbakayapatisamvedi    assasissamiti    sikkhati
sabbakayapatisamvedi passasissamiti sikkhati.
     {403.1}   Kayoti dve kaya namakayo ca rupakayo ca. Katamo
namakayo   .   vedana   sanna  cetana  phasso  manasikaro  namanca
namakayo   ca   ye   ca   vuccanti  cittasankhara  ayam  namakayo .
Katamo   rupakayo   .   cattaro   ca  mahabhuta  catunnanca  mahabhutanam
upadayarupam    assaso   ca   passaso   ca   nimittanca   upanibandhana
ye ca vuccanti kayasankhara ayam rupakayo.
     [404]   Kathante   kaya   patividita  honti  digham  assasavasena
Cittassa   ekaggatam   avikkhepam   pajanato   sati  upatthita  hoti  taya
satiya  tena  nanena  te  kaya  patividita  honti  digham  passasavasena
cittassa     ekaggatam     avikkhepam     pajanato     sati    upatthita
hoti   taya   satiya   tena   nanena   te  kaya  patividita  honti
rassam   assasavasena   cittassa   ekaggatam   avikkhepam   pajanato   sati
upatthita   hoti   taya   satiya  tena  nanena  te  kaya  patividita
honti     rassam     passasavasena    cittassa    ekaggatam    avikkhepam
pajanato   sati   upatthita   hoti   taya   satiya  tena  nanena  te
kaya patividita honti avajjato te kaya patividita honti
     {404.1}   janato  te  kaya  patividita  honti  passato  te
kaya   patividita   honti  paccavekkhato  te  kaya  patividita  honti
cittam   adhitthahato   te   kaya  patividita  honti  saddhaya  adhimuccato
te   kaya  patividita  honti  viriyam  pagganhato  te  kaya  patividita
honti    satim    upatthapayato    te    kaya    patividita    honti
cittam   samadahato   te   kaya   patividita  honti  pannaya  pajanato
te    kaya    patividita    honti    abhinneyyam    abhijanato   te
kaya   patividita  honti  parinneyyam  parijanato  te  kaya  patividita
honti    pahatabbam    pajahato    te    kaya    patividita    honti
bhavetabbam   bhavayato   te   kaya   patividita   honti   sacchikatabbam
sacchikaroto   te  kaya  patividita  honti  evante  kaya  patividita
Honti       sabbakayapatisamvedi      assasapassasakayo      upatthanam
sati   anupassanananam   kayo   upatthanam   no   sati   sati   upatthanam
ceva   sati   ca   taya   satiya   tena  nanena  tam  kayam  anupassatiti
tena vuccati kaye kayanupassana satipatthanabhavana.
     [405]  Anupassatiti  .pe.  sabbakayapatisamvedi  assasapassasa 1-
samvaratthena     silavisuddhi    avikkhepatthena    cittavisuddhi    dassanatthena
ditthivisuddhi    yo   tattha   samvarattho   ayam   adhisilasikkha   yo   tattha
avikkhepattho     ayam     adhicittasikkha     yo    tattha    dassanattho
ayam     adhipannasikkha     ima    tisso    sikkhayo    avajjanto
sikkhati     jananto    sikkhati    passanto    sikkhati    paccavekkhanto
sikkhati     cittam     adhitthahanto     sikkhati    saddhaya    adhimuccanto
sikakhati     viriyam     pagganhanto     sikkhati     satim    upatthapento
sikkhati    cittam    samadahanto   sikkhati   pannaya   pajananto   sikkhati
abhinneyyam      abhijananto     sikkhati     parinneyyam     parijananto
sikkhati     pahatabbam    pajahanto    sikkhati    bhavetabbam    bhavento
sikkhati     sacchikatabbam     sacchikaronto    sikkhati    sabbakayapatisamvedi
assasapassasavasena     cittassa     ekaggatam    avikkhepam    pajanato
vidita    vedana    uppajjanti   .pe.   sabbakayapatisamvedi   assasa-
passasavasena   cittassa   ekaggatam   avikkhepam   pajananto  indriyani
samodhaneti .pe. Tena vuccati samatthanca pativijjhatiti.
@Footnote: 1 Ma. Yu. assasapassasanam.
     [406]    Katham   passambhayam   kayasankharam   assasissamiti   sikkhati
passambhayam kayasankharam passasissamiti sikkhati.
     {406.1}   Katamo  kayasankharo  .  digham assasa kayika ete
dhamma   kayapatibaddha   kayasankhara   te  kayasankhare  passambhento
nirodhento  vupasamento  sikkhati  digham  passasa  kayika  ete  dhamma
kayapatibaddha     kayasankhara    te    kayasankhare    passambhento
nirodhento   vupasamento   sikkhati   rassam   assasa   rassam  passasa
sabbakayapatisamvedi   assasa   kayika   ete   dhamma   kayapatibaddha
kayasankhara  te  kayasankhare  passambhento  nirodhento  vupasamento
sikkhati
     {406.2}   yatharupehi   kayasankharehi   ya  kayassa  anamana
vinamana    sannamana    panamana   injana   phandana   calana   kampana
passambhayam   kayasankharam   assasissamiti   sikkhati   passambhayam  kayasankharam
passasissamiti    sikkhati    yatharupehi    kayasankharehi   ya   kayassa
naanamana    navinamana   nasannamana   nappanamana   aninjana   naphandana
acalana   akampana   santam   sukhumam  passambhayam  kayasankharam  assasissamiti
sikkhati passambhayam kayasankharam passasissamiti sikkhati
     {406.3}  iti  kira  passambhayam  kayasankharam  assasissamiti  sikkhati
passambhayam  kayasankharam  passasissamiti  sikkhati  evam  sante  vatupaladdhiya
ca   pabhavana   na   hoti   assasapassasananca   pabhavana   na  hoti
anapanassatiya    ca   pabhavana   na   hoti   anapanassatisamadhissa
Ca   pabhavana   na   hoti  na  ca  tam  samapattim  pandita  samapajjantipi
vutthahantipi
     {406.4}    iti   kira   passambhayam   kayasankharam   assasissamiti
sikkhati   passambhayam   kayasankharam   passasissamiti   sikkhati   evam  sante
vatupaladdhiya    ca   pabhavana   hoti   assasapassasananca   pabhavana
hoti   anapanassatiya   ca   pabhavana   hoti  anapanassatisamadhissa
ca   pabhavana   hoti   tanca   nam   samapattim   pandita   samapajjantipi
vutthahantipi  yathakatham  viya  seyyathapi  kamse  akotite  pathamam  olarika
sadda    pavattanti    olarikanam    saddanam    nimittam    suggahitatta
sumanasikatatta supadharitatta niruddhepi olarike sadde
     {406.5}   atha   paccha   sukhumaka   sadda  pavattanti  sukhumakanam
saddanam     nimittam     suggahitatta     sumanasikatatta     supadharitatta
niruddhepi    sukhumake    sadde    atha   paccha   sukhumanimittarammanattapi
cittam   pavattati   evameva  pathamam  olarika  assasapassasa  pavattanti
olarikanam    assasapassasanam    nimittam   suggahitatta   sumanasikatatta
supadharitatta    niruddhepi   olarike   assasapassase   atha   paccha
sukhumaka    assasapassasa    pavattanti    sukhumakanam   assasapassasanam
nimittam   suggahitatta   sumanasikatatta   supadharitatta   niruddhepi  sukhumake
assasapassase     atha     paccha     sukhumakanam     assasapassasanam
nimittarammanattapi    cittam    na    vikkhepam   gacchati    evam   sante
vatupaladdhiya      ca      pabhavana     hoti     assasapassasananca
Pabhavana     hoti     anapanassatiya     ca     pabhavana    hoti
anapanassatisamadhissa    ca   pabhavana   hoti   tanca   nam   samapattim
pandita     samapajjantipi     vutthahantipi     passambhayam     kayasankharam
assasapassasakayo     upatthanam     sati     anupassanananam    kayo
upatthanam   no  sati  sati  upatthanam  ceva  sati  ca  taya  satiya  tena
nanena   tam   kayam   anupassati   tena   vuccati  kaye  kayanupassana
satipatthanabhavana.
     [407]  Anupassatiti  katham  tam  kayam  anupassati  .pe. Evantam kayam
anupassati.
     {407.1} Bhavanati catasso bhavana .pe. Asevanatthena bhavana.
Passambhayam   kayasankharam   assasapassasa   1-   samvaratthena   silavisuddhi
avikkhepatthena    cittavisuddhi    dassanatthena    ditthivisuddhi   yo   tattha
samvarattho  ayam  adhisilasikkha  yo  tattha  avikkhepattho  ayam  adhicittasikkha
yo   tattha   dassanattho   ayam   adhipannasikkha  ima  tisso  sikkhayo
avajjanto    sikkhati    .pe.    sacchikatabbam   sacchikaronto   sikkhati
passambhayam    kayasankharam    assasapassasavasena    cittassa    ekaggatam
avikkhepam   pajanato   vidita   vedana   uppajjanti   .pe.  passambhayam
kayasankharam    assasapassasavasena    cittassa    ekaggatam    avikkhepam
pajanato   indriyani   samodhaneti   .pe.   tena   vuccati  samatthanca
pativijjhati     2-     attha     anupassane     nanani    attha    ca
@Footnote: 1 Ma. Yu. assasapassasanam. evamuparipi. 2 Ma. Yu. pativijjhatiti. evamuparipi.
Upatthananussatiyo cattari suttantikavatthuni kaye kayanupassanaya.
                       Bhanavaram.
     [408]   Katham   pitipatisamvedi   assasissamiti   sikkhati  pitipatisamvedi
passasissamiti sikkhati.
     {408.1}  Katama  piti  .  digham  assasavasena  cittassa  ekaggatam
avikkhepam   pajanato   uppajjati   pitipamujjam  .pe.  digham  passasavasena
cittassa   ekaggatam   avikkhepam   pajanato  uppajjati  pitipamujjam  .pe.
Rassam     assasavasena     rassam     passasavasena    sabbakayapatisamvedi
assasavasena       sabbakayapatisamvedi      passasavasena      passambhayam
kayasankharam    assasavasena    passambhayam    kayasankharam   passasavasena
cittassa    ekaggatam    avikkhepam    pajanato    uppajjati   pitipamujjam
ya  pitipamujjam  amodana  pamodana  haso  pahaso  cittassa  odagyam
attamanata  cittassa  ayam  piti  [1]-  patividita  hoti  digham assasavasena
cittassa ekaggatam avikkhepam pajanato sati upatthita hoti
     {408.2}  taya  satiya  tena  nanena  sa  piti  patividita hoti
digham    passasavasena   cittassa   ekaggatam   avikkhepam   pajanato   sati
upatthita  hoti  taya  satiya  tena  nanena  sa  piti  patividita  hoti
rassam     assasavasena     rassam     passasavasena    sabbakayapatisamvedi
assasavasena     passambhayam    kayasankharam    assasavasena    passambhayam
@Footnote: 1 Ma. Yu. ayam piti. katham sa piti ....
Kayasankharam   passasavasena   cittassa   ekaggatam   avikkhepam   pajanato
sati   upatthita  hoti  taya  satiya  tena  nanena  sa  piti  patividita
hoti   avajjato   sa   piti  patividita  hoti  janato  ...  passato
paccavekkhato     cittam    adhitthahato    saddhaya    adhimuccato    viriyam
pagganhato     satim     upatthapayato    cittam    samadahato    pannaya
pajanato      abhinneyyam     abhijanato     parinneyyam     parijanato
pahatabbam   pajahato   bhavetabbam   bhavayato   sacchikatabbam   sacchikaroto
sa    piti    patividita    hoti    evam   sa   [1]-   pitipatisamvedi
assasapassasavasena     vedana     upatthanam    sati    anupassanananam
vedana   upatthanam   no   sati   sati   upatthanam  ceva  sati  ca  taya
satiya    tena    nanena    tam   vedanam   anupassatiti   tena   vuccati
vedanasu vedananupassana satipatthanabhavana 2-.
     {408.3}    Anupassatiti   katham   tam   vedanam   anupassati   .pe.
Evantam vedanam anupassati.
     {408.4}    Bhavanati   catasso  bhavana  .pe.  asevanatthena
bhavana    .    pitipatisamvedi   assasapassasa   samvaratthena   silavisuddhi
.pe.   pitipatisamvedi   assasapassasavasena  cittassa  ekaggatam  avikkhepam
pajanato   .pe.   pajananto   indriyani   samodhaneti  tena  vuccati
samatthanca pativijjhati.
     [409] Katham sukhapatisamvedi passasissamiti sikkhati.
@Footnote: 1 Ma. Yu. piti patividita hoti. 2 Ma. Yu. ... bhavanati. evamuparipi.
     {409.1}   Sukhanti dve sukhani kayikanca sukham cetasikanca sukham.
     {409.2}  Katamam kayikam sukham. Yam kayikam satam kayikam sukham vedayitam 1-
kayasamphassaja   sata   sukha   vedana   idam   kayikam  sukham  .  katamam
cetasikam  sukham  .  yam  [2]-  cetasikam sukham cetosamphassajam satam sukham vedayitam
cetosamphassaja sata sukha vedana idam cetasikam sukham.
     {409.3}  Katham  te  sukha  patividita  honti . Digham assasavasena
cittassa  ekaggatam  avikkhepam  pajanato  sati  upatthita  hoti taya satiya
tena   nanena   te   sukha   patividita   honti   digham   passasavasena
cittassa   ekaggatam   avikkhepam   pajanato   sati  upatthita  hoti  taya
satiya  tena  nanena  te  sukha  patividita  honti  .pe.  sacchikatabbam
sacchikaroto   te   sukha   patividita  honti  evante  sukha  patividita
honti    sukhapatisamvedi   assasapassasavasena   vedana   upatthanam   sati
anupassanananam   vedana   upatthanam   no   sati   sati  upatthanam  ceva
sati  ca  taya  satiya  tena  nanena  tam  vedanam  anupassatiti tena vuccati
vedanasu vedananupassana satipatthanabhavana.
     {409.4}   Anupassatiti   katham   vedanam   anupassati   .  aniccato
anupassati .pe. Evantam vedanam anupassati.
     {409.5} Bhavanati catasso bhavana .pe. Asevanatthena bhavana.
Sukhapatisamvedi   assasapassasa  samvaratthena  silavisuddhi  .pe.  sukhapatisamvedi
@Footnote: 1 Ma. Yu. ayam patho natthi. 2 Ma. Yu. cetasikam satam ...
Assasapassasavasena        cittassa        ekaggatam        avikkhepam
pajanato   .pe.   pajananto   indriyani   samodhaneti  tena  vuccati
samatthanca pativijjhati.
     [410]    Katham    cittasankharapatisamvedi    assasissamiti    sikkhati
cittasankharapatisamvedi passasissamiti sikkhati.
     {410.1}  Katamo  cittasankharo  .  digham  assasavasena  sanna ca
vedana   ca  cetasika  ete  dhamma  cittapatibaddha  cittasankhara  digham
passasavasena   sanna   ca   vedana   ca   cetasika   ete   dhamma
cittapatibaddha    cittasankhara    .pe.    sukhapatisamvedi    assasavasena
sukhapatisamvedi   passasavasena   sanna   ca  vedana  ca  cetasika  ete
dhamma cittapatibaddha cittasankhara ayam cittasankharo.
     {410.2}   Katham   te   cittasankhara  patividita  honti  .  digham
assasavasena   cittassa   ekaggatam   avikkhepam  pajanato  sati  upatthita
hoti  taya  satiya  tena  nanena  te  cittasankhara  patividita  honti
digham    passasavasena   cittassa   ekaggatam   avikkhepam   pajanato   sati
upatthita   hoti   taya   satiya   tena   nanena   te  cittasankhara
patividita   honti   .pe.  sacchikatabbam  sacchikaroto  te  cittasankhara
patividita    honti    evante    cittasankhara    patividita    honti
cittasankharapatisamvedi    assasapassasavasena    vedana   upatthanam   sati
anupassanananam   vedana   upatthanam   no   sati   sati  upatthanam  ceva
Sati   ca   taya   satiya   tena  nanena  tam  vedanam  anupassatiti  tena
vuccati vedanasu vedananupassana satipatthanabhavana.
     {410.3}   Anupassatiti   katham  tam  vedanam  anupassati  .  aniccato
anupassati .pe. Evantam vedanam anupassati.
     {410.4}    Bhavanati   catasso  bhavana  .pe.  asevanatthena
bhavana     .    cittasankharapatisamvedi    assasapassasa    samvaratthena
silavisuddhi      .pe.      cittasankharapatisamvedi     assasapassasavasena
cittassa   ekaggatam   avikkhepam  pajanato  .pe.  pajananto  indriyani
samodhaneti tena vuccati samatthanca pativijjhati.
     [411]    Katham   passambhayam   cittasankharam   assasissamiti   sikkhati
passambhayam cittasankharam passasissamiti sikkhati.
     {411.1}  Katamo  cittasankharo  .  digham  assasavasena  sanna ca
vedana   ca  cetasika  ete  dhamma  cittapatibaddha  cittasankhara  te
cittasankhare   passambhento   nirodhento   vupasamento   sikkhati   digham
passasavasena   sanna   ca   vedana   ca   cetasika   ete   dhamma
cittapatibaddha     cittasankhara    te    cittasankhare    passambhento
nirodhento   vupasamento   sikkhati   cittasankharapatisamvedi   assasavasena
cittasankharapatisamvedi   passasavasena   sanna   ca  vedana  ca  cetasika
ete    dhamma    cittapatibaddha    cittasankhara   te   cittasankhare
passambhento   nirodhento   vupasamento  sikkhati  passambhayam  cittasankharam
Assasapassasavasena     vedana     upatthanam    sati    anupassanananam
vedana  upatthanam  no  sati  sati  upatthanam  ceva  sati  ca  taya satiya
tena    nanena   tam   vedanam   anupassatiti   tena   vuccati   vedanasu
vedananupassana satipatthanabhavana.
     {411.2}   Anupassatiti  katham  tam  vedanam  anupassati  .pe. Evantam
vedanam anupassati.
     {411.3}    Bhavanati   catasso  bhavana  .pe.  asevanatthena
bhavana    .    passambhayam   cittasankharam   assasapassasa   samvaratthena
silavisuddhi   .pe.   passambhayam  cittasankharam  assasapassasavasena  cittassa
ekaggatam  avikkhepam  pajanato  .pe.  pajananto  indriyani samodhaneti
tena    vuccati    samatthanca    pativijjhati   attha   anupassane   nanani
attha    ca    upatthananussatiyo   cattari   suttantikavatthuni   vedanasu
vedananupassanaya.
                       Bhanavaram.
     [412]   Katham   cittapatisamvedi  assasissamiti  sikkhati  cittapatisamvedi
passasissamiti sikkhati.
     {412.1}   Katamam  tam  cittam  .  digham  assasavasena vinnanacittam yam
cittam   mano  manasam  hadayam  pandaram  [1]-  manayatanam  manindriyam  vinnanam
vinnanakkhandho     tajja     manovinnanadhatu     digham    passasavasena
@Footnote: 1 Ma. Yu. mano. evamuparipi. 2 Si. Yu. tajjamano. evamuparipi.
.pe.    Passambhayam    cittasankharam    assasavasena    vinnanacittam   yam
cittam   mano   manasam   hadayam   pandaram   manayatanam   manindriyam   vinnanam
vinnanakkhandho tajja manovinnanadhatu idam cittam.
     {412.2}  Katham  cittam  patividitam  hoti . Digham assasavasena cittassa
ekaggatam   avikkhepam   pajanato   sati   upatthita   hoti  taya  satiya
tena    nanena    tam    cittam   patividitam   hoti   digham   passasavasena
cittassa   ekaggatam   avikkhepam   pajanato   sati  upatthita  hoti  taya
satiya   tena   nanena   cittam   patividitam   hoti   .pe.  sacchikatabbam
sacchikaroto    tam   cittam   patividitam   hoti   evantam   cittam   patividitam
hoti     cittapatisamvedi     assasavasena     vinnanacittam     upatthanam
sati    anupassanananam   cittam   upatthanam   no   sati   sati   upatthanam
ceva   sati   ca   taya   satiya   tena  nanena  tam  cittam  anupassatiti
tena vuccati citte cittanupassana satipatthanabhavana.
     {412.3}   Anupassatiti  katham  tam  cittam  anupassati  .pe.  evantam
cittam anupassati.
     {412.4}  Bhavanati catasso bhavana .pe. Asevanatthena bhavana.
Cittapatisamvedi     assasapassasa     samvaratthena    silavisuddhi    .pe.
Cittapatisamvedi    assasapassasavasena    cittassa    ekaggatam   avikkhepam
pajanato   .pe.   pajananto   indriyani   samodhaneti  tena  vuccati
samatthanca pativijjhati.
     [413]  Katham  abhippamodayam  cittam  assasissamiti  sikkhati abhippamodayam
cittam passasissamiti sikkhati.
     {413.1}   Katamo  ca 1- cittassa abhippamodo. Digham assasavasena
cittassa   ekaggatam  avikkhepam  pajanato  uppajjati  cittassa  abhippamodo
ya   cittassa   amodana  pamodana  haso  pahaso  cittassa  odagyam
attamanata   cittassa   digham   passasavasena  cittassa  ekaggatam  avikkhepam
pajanato   uppajjati   cittassa   abhippamodo   ya  cittassa  amodana
pamodana   haso   pahaso  cittassa  2-  odagyam  attamanata  cittassa
.pe.    cittapatisamvedi    assasavasena    cittapatisamvedi   passasavasena
cittassa   ekaggatam  avikkhepam  pajanato  uppajjati  cittassa  abhippamodo
ya   cittassa   amodana  pamodana  haso  pahaso  cittassa  odagyam
attamanata   cittassa   ayam  cittassa  abhippamodo  .  abhippamodayam  cittam
assasapassasavasena    vinnanacittam    upatthanam    sati   anupassanananam
cittam   upatthanam  no  sati  sati  upatthanam  ceva  sati  ca  taya  satiya
tena  nanena  tam  cittam  anupassatiti  tena  vuccati  citte cittanupassana
satipatthanabhavana.
     {413.2}  Anupassatiti  katham  tam  cittam anupassati .pe. Evantam cittam
anupassati.
     {413.3} Bhavanati catasso bhavana .pe. Asevanatthena bhavana.
@Footnote: 1 Ma. Yu. casaddo natthi. 2 Ma. Yu. vitti. evamuparipi.
Abhippamodayam    cittam   assasapassasa   samvaratthena   silavisuddhi   .pe.
Abhippamodayam     cittam     assasapassasavasena     cittassa    ekaggatam
avikkhepam   pajanato   .pe.  pajananto  indriyani  samodhaneti  tena
vuccati samatthanca pativijjhati.
     [414]   Katham   samadaham   cittam   assasissamiti   sikkhati  samadaham
cittam passasissamiti sikkhati.
     {414.1}   Katamanca  samadhindriyam  1-. Digham assasavasena cittassa
ekaggata   avikkhepo   samadhi   [2]-   digham   passasavasena  cittassa
ekaggata  avikkhepo  samadhi  [2]-  samadaham  cittam assasavasena [3]-
cittassa   ekaggata   avikkhepo   samadhi   ya   cittassa  thiti  santhiti
adhitthiti  4-  avisaharo  avikkhepo  ca  5-  avisahatamanasata  samatho
samadhindriyam    samadhibalam   sammasamadhi   ayam   [6]-   samadaham   cittam
assasavasena   7-   vinnanacittam   upatthanam  sati  anupassanananam  cittam
upatthanam   no   sati   sati   upatthanam   ceva   sati  ca  taya  satiya
tena    nanena    tam    cittam    anupassatiti   tena   vuccati   citte
cittanupassana satipatthanabhavana.
     {414.2}  Anupassatiti  katham  tam  cittam anupassati .pe. Evantam cittam
anupassati.
     {414.3}  Bhavanati catasso bhavana .pe. Asevanatthena bhavana.
Samadaham    cittam    assasapassasa    samvaratthena    silavisuddhi   .pe.
@Footnote: 1 Ma. Yu. katamo samadhi. 2 Ma. ya cittassa thiti .pe. samadhibalam sammasamadhi.
@3 Ma. samadaham cittam passasavasena .... 4 Ma. Yu. avatthiti. 5 Ma. Yu. casaddo
@natthi. 6 Ma. samadhi. 7 Ma. assasapassasavasena.
Samadaham    cittam   assasavasena   1-   cittassa   ekaggatam   avikkhepam
pajanato   .pe.   pajananto   indriyani   samodhaneti  tena  vuccati
samatthanca pativijjhati.
     [415]   Katham   vimocayam   cittam   assasissamiti   sikkhati  vimocayam
cittam   passasissamiti   sikkhati  .  ragato  vimocayam  cittam  assasissamiti
sikkhati   ragato  vimocayam  cittam  passasissamiti  sikkhati  dosato  vimocayam
cittam   assasissamiti   sikkhati   dosato   vimocayam   cittam  passasissamiti
sikkhati   mohato  vimocayam  cittam  assasissamiti  sikkhati  mohato  vimocayam
cittam   passasissamiti   sikkhati   .pe.  manato  vimocayam  cittam  ditthiya
vimocayam   cittam   vicikicchaya   vimocayam  cittam  thinamiddhato  vimocayam  cittam
uddhaccato   vimocayam   cittam   ahirikato   vimocayam   cittam  anottappato
vimocayam    cittam    assasissamiti    sikkhati    anottappato    vimocayam
cittam    passasissamiti    sikkhati   vimocayam   cittam   assasapassasavasena
vinnanacittam upatthanam sati .pe..
     {415.1}   Anupassatiti  katham  tam  cittam  anupassati  .pe.  evantam
cittam anupassati.
     {415.2}    Bhavanati   catasso  bhavana  .pe.  asevanatthena
bhavana  .  vimocayam  cittam  assasapassasa  samvaratthena  silavisuddhi .pe.
Vimocayam    cittam   assasapassasavasena   cittassa   ekaggatam   avikkhepam
@Footnote: 1 Ma. assasapassasavasena.
Pajanato   .pe.   pajananto   indriyani   samodhaneti  tena  vuccati
samatthanca    pativijjhati    .   attha   anupassane   nanani   attha   ca
upatthananussatiyo cattari sutantikavatthuni citte cittanupassanaya.
     [416]   Katham   aniccanupassi  assasissamiti  sikkhati  aniccanupassi
passasissamiti sikkhati.
     {416.1}   Aniccanti kim aniccam. Pancakkhandha anicca. Kenatthena
anicca   .   uppadavayatthena   anicca   .   pancannam  khandhanam  udayam
passanto   kati   lakkhanani   passati   vayam   passanto   kati   lakkhanani
passati   udayabbayam   passanto   kati   lakkhanani   passati   .   pancannam
khandhanam    udayam    passanto    pancavisati   lakkhanani   passati   .pe.
Pancannam     khandhanam     udayabbayam     passanto     imani    pannasam
lakkhanani   passati   rupe   aniccanupassi   assasissamiti   sikkhati  rupe
aniccanupassi      passasissamiti      sikkhati     vedanaya     sannaya
sankharesu    vinnane    cakkhusmim   .pe.   jaramarane   aniccanupassi
assasissamiti     sikkhati    jaramarane    aniccanupassi    passasissamiti
sikkhati     aniccanupassi     assasapassasavasena    dhamma    upatthanam
sati   anupassanananam   dhamma   upatthanam   no   sati   sati   upatthanam
ceva   sati   ca   taya  satiya  tena  nanena  te  dhamme  anupassatiti
tena vuccati dhammesu dhammanupassana satipatthanabhavana.
     {416.2}   Anupassatiti  katham  te  dhamme anupassati .pe. Evante
dhamme anupassati.
     {416.3}   Bhavanati catasso bhavana .pe. Asevanatthena bhavana.
Aniccanupassi     assasapassasa     samvaratthena    silavisuddhi    .pe.
Aniccanupassi    assasapassasavasena    cittassa    ekaggatam   avikkhepam
pajanato   .pe.   pajananto   indriyani   samodhaneti  tena  vuccati
samatthanca pativijjhati.
     [417]   Katham   viraganupassi  assasissamiti  sikkhati  viraganupassi
passasissamiti    sikkhati    .    rupe    adinavam   disva   rupavirage
chandajato    hoti    saddhadhimutto   cittam   cassa   svadhitthitam   rupe
viraganupassi      assasissamiti     sikkhati     rupe     viraganupassi
passasissamiti    sikkhati    vedanaya    sannaya   sankharesu   vinnane
cakkhusmim    .pe.    jaramarane    adinavam    disva   jaramaranavirage
chandajato   hoti   saddhadhimutto   cittam   cassa  svadhitthitam  jaramarane
viraganupassi     assasissamiti    sikkhati    jaramarane    viraganupassi
passasissamiti       sikkhati      viraganupassi      assasapassasavasena
dhamma     upatthanam     sati     anupassanananam    dhamma    upatthanam
no  sati  sati  upatthanam  ceva  sati  ca  taya  satiya  tena nanena te
dhamme     anupassatiti     tena    vuccati    dhammesu    dhammanupassana
satipatthanabhavana.
     {417.1}   Anupassatiti  katham  te  dhamme anupassati .pe. Evante
dhamme anupassati.
     {417.2}   Bhavanati catasso bhavana .pe. Asevanatthena bhavana.
Viraganupassi     assasapassasa     samvaratthena    silavisuddhi    .pe.
Viraganupassi    assasapassasavasena    cittassa    ekaggatam   avikkhepam
pajanato   .pe.   pajananto   indriyani   samodhaneti  tena  vuccati
samatthanca pativijjhati.
     [418]   Katham   nirodhanupassi  assasissamiti  sikkhati  nirodhanupassi
passasissamiti    sikkhati    .    rupe    adinavam   disva   rupanirodhe
chandajato    hoti    saddhadhimutto   cittam   cassa   svadhitthitam   rupe
nirodhanupassi      assasissamiti     sikkhati     rupe     nirodhanupassi
passasissamiti    sikkhati    vedanaya    sannaya   sankharesu   vinnane
cakkhusmim    .pe.    jaramarane    adinavam    disva   jaramarananirodhe
chandajato     hoti     saddhadhimutto     cittam    cassa    svadhitthitam
jaramarane     nirodhanupassi     assasissamiti     sikkhati    jaramarane
nirodhanupassi passasissamiti sikkhati.
     [419]   Katihakarehi   avijjaya  adinavo  hoti  katihakarehi
avijja    nirujjhati   .   pancahakarehi   avijjaya   adinavo   hoti
atthahakarehi avijja nirujjhati.
     {419.1}   Katamehi  pancahakarehi  avijjaya  adinavo  hoti.
Aniccatthena
Avijjaya     adinavo    hoti    dukkhatthena    avijjaya    adinavo
hoti    anattatthena    avijjaya    adinavo    hoti    santapatthena
avijjaya    adinavo    hoti    viparinamatthena   avijjaya   adinavo
hoti imehi pancahakarehi avijjaya adinavo hoti.
     {419.2}  Katamehi atthahakarehi avijja nirujjhati. Nidananirodhena
avijja    nirujjhati   samudayanirodhena   avijja   nirujjhati   jatinirodhena
avijja   nirujjhati  aharanirodhena  1-  avijja  nirujjhati  hetunirodhena
avijja    nirujjhati   paccayanirodhena   avijja   nirujjhati   nanuppadena
avijja      nirujjhati      nirodhupatthanena      avijja      nirujjhati
imehi    atthahakarehi    avijja   nirujjhati   imehi   pancahakarehi
avijjaya   adinavam   disva   imehi   atthahakarehi   avijjanirodhena
chandajato     hoti     saddhadhimutto     cittam    cassa    svadhitthitam
avijjaya      nirodhanupassi     assasissamiti     sikkhati     avijjaya
nirodhanupassi passasissamiti sikkhati.
     [420]   Katihakarehi  sankharesu  adinavo  hoti  katihakarehi
sankhara   nirujjhanti   .pe.   katihakarehi  vinnane  adinavo  hoti
katihakarehi   vinnanam   nirujjhati   katihakarehi   namarupe   adinavo
hoti    katihakarehi    namarupam   nirujjhati   katihakarehi   salayatane
adinavo    hoti    katihakarehi   salayatanam   nirujjhati   katihakarehi
phasse   adinavo   hoti   katihakarehi  phasso  nirujjhati  katihakarehi
@Footnote: 1 Ma. Yu. bhavanirodhena.
Vedanaya     adinavo    hoti    katihakarehi    vedana    nirujjhati
katihakarehi    tanhaya    adinavo    hoti    katihakarehi   tanha
nirujjhati    katihakarehi   upadane   adinavo   hoti   katihakarehi
upadanam   nirujjhati   katihakarehi  bhave  adinavo  hoti  katihakarehi
bhavo   nirujjhati   katihakarehi   jatiya  adinavo  hoti  katihakarehi
jati     nirujjhati     katihakarehi    jaramarane    adinavo    hoti
katihakarehi    jaramaranam    nirujjhati   .   pancahakarehi   jaramarane
adinavo hoti atthahakarehi jaramaranam nirujjhati.
     {420.1}  Katamehi  pancahakarehi  jaramarane  adinavo  hoti.
Aniccatthena    jaramarane   adinavo   hoti   dukkhatthena   anattatthena
santapatthena    viparinamatthena   jaramarane   adinavo   hoti   imehi
pancahakarehi jaramarane adinavo hoti.
     {420.2}    Katamehi   atthahakarehi   jaramaranam   nirujjhati  .
Nidananirodhena    jaramaranam    nirujjhati    samudayanirodhena   jatinirodhena
bhavanirodhena  1- hetunirodhena paccayanirodhena nanuppadena nirodhupatthanena
jaramaranam    nirujjhati    imehi    atthahakarehi    jaramaranam   nirujjhati
imehi  pancahakarehi  jaramarane  adinavam  disva  imehi atthahakarehi
jaramarananirodhe    chandajato    hoti    saddhadhimutto    cittam   cassa
svadhitthitam     jaramarane     nirodhanupassi     assasissamiti    sikkhati
jaramarane     nirodhanupassi    passasissamiti    sikkhati    nirodhanupassi
@Footnote: 1 Ma. Yu. pabhavanirodhena.
Assasapassasavasena     dhamma     upatthanam     sati    anupassanananam
dhamma   upatthanam   no   sati   sati   upatthanam   ceva  sati  ca  taya
satiya    tena    nanena   te   dhamme   anupassatiti   tena   vuccati
dhammesu dhammanupassana satipatthanabhavana.
     {420.3}   Anupassatiti  kathante  dhamme  anupassati .pe. Evante
dhamme anupassati.
     {420.4} Bhavanati catasso bhavana .pe. Asevanatthena bhavana.
Nirodhanupassi     assasapassasa     samvaratthena    silavisuddhi    .pe.
Nirodhanupassi    assasapassasavasena    cittassa    ekaggatam   avikkhepam
pajanato   .pe.   pajananto   indriyani   samodhaneti  tena  vuccati
samatthanca pativijjhati.
     [421]     Katham     patinissagganupassi    assasissamiti    sikkhati
patinissagganupassi    passasissamiti    sikkhati    .   dve   patinissagga
pariccagapatinissaggo   ca   pakkhandanapatinissaggo   ca  .  rupam  pariccajatiti
paticcagapatinissaggo     rupanirodhe     nibbane    cittam    pakkhandatiti
pakkhandanapatinissaggo    .    rupe    patinissagganupassi    assasissamiti
sikkhati    rupe    patinissagganupassi    passasissamiti    sikkhati   vedanam
sannam    sankhare    vinnanam    cakkhum   .pe.   jaramaranam   pariccajatiti
pariccagapatinissaggo    jaramarananirodhe    nibbane   cittam   pakkhandatiti
pakkhandanapatinissaggo       .       jaramarane       patinissagganupassi
Assasissamiti        sikkhati        jaramarane       patinissagganupassi
passasissamiti      sikkhati     patinissagganupassi     assasapassasavasena
dhamma    upatthanam    sati    anupassanananam   dhamma   upatthanam   no
sati   sati   upatthanam   ceva   sati   ca   taya  satiya  tena  nanena
te    dhamme    anupassatiti   tena   vuccati   dhammesu   dhammanupassana
satipatthanabhavana.
     {421.1}    Anupassatiti  kathante  dhamme  anupassati  .  aniccato
anupassati   no   niccato   .pe.  patinissajjati  no  adiyati  aniccato
anupassanto    niccasannam    pajahati    .pe.   patinissajjanto   adanam
pajahati evante dhamme anupassati.
     {421.2}    Bhavanati  catasso  bhavana  tattha  jatanam  dhammanam
anativattanatthena    bhavana    .pe.    asevanatthena    bhavana  .
Patinissagganupassi       assasapassasa      samvaratthena      silavisuddhi
avikkhepatthena    cittavisuddhi    dassanatthena    ditthivisuddhi   yo   tattha
samvarattho    ayam    adhisilasikkha    yo    tattha    avikkhepattho   ayam
adhicittasikkha     yo     tattha    dassanattho    ayam    adhipannasikkha
ima    tisso    sikkhayo   avajjanto   sikkhati   jananto   sikkhati
.pe.     sacchikatabbam     sacchikaronto    sikkhati    patinissagganupassi
assasapassasavasena   cittassa   ekaggatam   avikkhepam   pajanato  vidita
vedana  uppajjanti  vidita  upatthahanti  [1]-  abbhattham  gacchanti  .pe.
@Footnote: 1 Ma. Yu. vidita.
Patinissagganupassi      assasapassasavasena      cittassa      ekaggatam
avikkhepam    pajanato    .pe.   pajananto   indriyani   samodhaneti
gocaranca    pajanati    samatthanca    pativijjhati    balani   samodhaneti
bojjhange    samodhaneti    maggam   samodhaneti   dhamme   samodhaneti
gocaranca pajanati samatthanca pativijjhati.
     {421.3}   Indriyani  samodhanetiti katham indriyani samodhaneti.
Adhimokkhatthena    saddhindriyam    samodhaneti    .pe.    tena   vuccati
samatthanca    pativijjhati    attha    anupassane    nanani    attha    ca
upatthananussatiyo   cattari   suttantikavatthuni   dhammesu  dhammanupassanaya
imani battimsam satokarisu nanani.
     [422]    Katamani   catuvisati   samadhivasena   nanani   .   digham
assasavasena     cittassa    ekaggata    avikkhepo    samadhi    digham
passasavasena    cittassa    ekaggata    avikkhepo    samadhi   .pe.
Vimocayam   cittam   assasavasena   cittassa  ekaggata  avikkhepo  samadhi
imani catuvisati samadhivasena nanani.
     {422.1}   Katamani  dvesattati  vipassanavasena  nanani  .  digham
assasam   aniccato   anupassanatthena   vipassana  dukkhato  anupassanatthena
vipassana    anattato    anupassanatthena    vipassana    digham    passasam
aniccato     anupassanatthena     vipassana    dukkhato    anupassanatthena
vipassana    anattato    anupassanatthena    vipassana   .pe.   vimocayam
Cittam   assasam   vimocayam   cittam   passasam   aniccato   anupassanatthena
vipassana   dukkhato   anupassanatthena  vipassana  anattato  anupassanatthena
vipassana imani dvesattati vipassanavasena nanani.
     {422.2}   Katamani  attha  nibbidananani. Aniccanupassi assasam
yathabhutam    janati    passatiti    nibbidananam   aniccanupassi   passasam
yathabhutam    janati   passatiti   nibbidananam   .pe.   patinissagganupassi
assasam   yathabhutam   janati   passatiti   nibbidananam   patinissagganupassi
passasam     yathabhutam     janati     passatiti    nibbidananam    imani
attha nibbidananani.
     {422.3}  Katamani  attha  nibbidanulome  nanani. Aniccanupassi
assasam   bhayatupatthane   panna   nibbidanulome   nanam   aniccanupassi
passasam    bhayatupatthane    panna    nibbidanulome    nanam    .pe.
Patinissagganupassi    assasam    bhayatupatthane    panna   nibbidanulome
nanam      patinissagganupassi      passasam     bhayatupatthane     panna
nibbidanulome nanam imani attha nibbidanulome nanani.
     {422.4}     Katamani    attha    nibbidapatippassaddhinanani  .
Aniccanupassi    assasam    patisankha    santitthana   panna   nibbida-
patippassaddhinanam    aniccanupassi    passasam    patisankha    santitthana
panna    nibbidapatippassaddhinanam    .pe.    imani   attha   nibbida-
patippassaddhinanani.
     {422.5}  Katamani ekavisati vimuttisukhe nanani. Sotapattimaggena
Sakkayaditthiya     pahinatta    samucchinnatta    uppajjati    vimuttisukhe
nanam    vicikicchaya    pahinatta   samucchinnatta   uppajjati   vimuttisukhe
nanam       silabbataparamasassa      ditthanusayassa      vicikicchanusayassa
pahinatta   samucchinnatta   uppajjati  vimuttisukhe  nanam  sakadagamimaggena
olarikassa           kamaragasannojanassa           patighasannojanassa
olarikassa   kamaraganusayassa   patighanusayassa   pahinatta  samucchinnatta
uppajjati     vimuttisukhe     nanam     anagamimaggena     anusahagatassa
kamaragasannojanassa           patighasannojanassa           anusahagatassa
kamaraganusayassa    patighanusayassa   pahinatta   samucchinnatta   uppajjati
vimuttisukhe     nanam     arahattamaggena     ruparagassa     aruparagassa
manassa    uddhaccassa   avijjaya   mananusayassa   ca   bhavaraganusayassa
avijjanusayassa     pahinatta    samucchinnatta    uppajjati    vimuttisukhe
nanam     imani     ekavisati    vimuttisukhe    nanani    solasavatthukam
anapanassatisamadhim   bhavayato   samadhikani   imani   dve  nanasatani
uppajjanti.
                  Anapanakatha samatta 1-.
                            ----------



             The Pali Tipitaka in Roman Character Volume 31 page 274-300. https://84000.org/tipitaka/read/roman_item.php?book=31&item=401&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=401&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=401&items=22              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=401&items=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=401              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]