ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [401]   Kathaṃ   rassaṃ   assasanto   rassaṃ   assasāmīti  pajānāti
rassaṃ   passasanto   rassaṃ   passasāmīti   pajānāti   .   rassaṃ  assāsaṃ
ittarasaṅkhāte    assasati    rassaṃ   passāsaṃ   ittarasaṅkhāte   passasati
rassaṃ    assāsapassāsaṃ    ittarasaṅkhāte   assasatipi   passasatipi   rassaṃ
assāsapassāsaṃ     ittarasaṅkhāte    assasatopi    passasatopi    chando
uppajjati   chandavasena   tato   sukhumataraṃ   rassaṃ  assāsaṃ  ittarasaṅkhāte
assasati   chandavasena   tato   sukhumataraṃ   rassaṃ   passāsaṃ  ittarasaṅkhāte
passasati  chandavasena  tato  sukhumataraṃ  rassaṃ  assāsapassāsaṃ  ittarasaṅkhāte
assasatipi     passasatipi     chandavasena     tato     sukhumataraṃ     rassaṃ
assāsapassāsaṃ    ittarasaṅkhāte    assasatopi    passasatopi    pāmujjaṃ
uppajjati   pāmujjavasena   tato  sukhumataraṃ  rassaṃ  assāsaṃ  ittarasaṅkhāte
assasati   pāmujjavasena   tato   sukhumataraṃ  rassaṃ  passāsaṃ  ittarasaṅkhāte
passasati    pāmujjavasena    tato    sukhumataraṃ    rassaṃ    assāsapassāsaṃ
ittarasaṅkhāte      assasatipi     passasatipi     pāmujjavasena     tato
sukhumataraṃ     rassaṃ     assāsapassāsaṃ     ittarasaṅkhāte     assasatopi
passasatopi   rassaṃ   assāsapassāsā   cittaṃ  vivaṭṭati  upekkhā  saṇṭhāti
Imehi    navahākārehi    rassaṃ   assāsapassāsakāyo   upaṭṭhānaṃ   sati
anupassanāñāṇaṃ   kāyo   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ  ceva
sati   ca   tāya   satiyā   tena   ñāṇena  taṃ  kāyaṃ  anupassatīti  tena
vuccati kāye kāyānupassanā satipaṭṭhānabhāvanā.
     [402]   Anupassatīti   kathaṃ   taṃ  kāyaṃ  anupassati  .pe.  evantaṃ
kāyaṃ anupassati.
     {402.1}   Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā
rassaṃ   assāsapassāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato
viditā   vedanā  uppajjanti  .pe.  rassaṃ  assāsapassāsavasena  cittassa
ekaggataṃ   avikkhepaṃ   pajānanto  indriyānaṃ  samodhāneti  .pe.  tena
vuccati samatthañca paṭivijjhati.
     [403]     Kathaṃ     sabbakāyapaṭisaṃvedī    assasissāmīti    sikkhati
sabbakāyapaṭisaṃvedī passasissāmīti sikkhati.
     {403.1}   Kāyoti dve kāyā nāmakāyo ca rūpakāyo ca. Katamo
nāmakāyo   .   vedanā   saññā  cetanā  phasso  manasikāro  nāmañca
nāmakāyo   ca   ye   ca   vuccanti  cittasaṅkhārā  ayaṃ  nāmakāyo .
Katamo   rūpakāyo   .   cattāro   ca  mahābhūtā  catunnañca  mahābhūtānaṃ
upādāyarūpaṃ    assāso   ca   passāso   ca   nimittañca   upanibandhanā
ye ca vuccanti kāyasaṅkhārā ayaṃ rūpakāyo.
     [404]   Kathante   kāyā   paṭividitā  honti  dīghaṃ  assāsavasena
Cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati  upaṭṭhitā  hoti  tāya
satiyā  tena  ñāṇena  te  kāyā  paṭividitā  honti  dīghaṃ  passāsavasena
cittassa     ekaggataṃ     avikkhepaṃ     pajānato     sati    upaṭṭhitā
hoti   tāya   satiyā   tena   ñāṇena   te  kāyā  paṭividitā  honti
rassaṃ   assāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati
upaṭṭhitā   hoti   tāya   satiyā  tena  ñāṇena  te  kāyā  paṭividitā
honti     rassaṃ     passāsavasena    cittassa    ekaggataṃ    avikkhepaṃ
pajānato   sati   upaṭṭhitā   hoti   tāya   satiyā  tena  ñāṇena  te
kāyā paṭividitā honti āvajjato te kāyā paṭividitā honti
     {404.1}   jānato  te  kāyā  paṭividitā  honti  passato  te
kāyā   paṭividitā   honti  paccavekkhato  te  kāyā  paṭividitā  honti
cittaṃ   adhiṭṭhahato   te   kāyā  paṭividitā  honti  saddhāya  adhimuccato
te   kāyā  paṭividitā  honti  viriyaṃ  paggaṇhato  te  kāyā  paṭividitā
honti    satiṃ    upaṭṭhāpayato    te    kāyā    paṭividitā    honti
cittaṃ   samādahato   te   kāyā   paṭividitā  honti  paññāya  pajānato
te    kāyā    paṭividitā    honti    abhiññeyyaṃ    abhijānato   te
kāyā   paṭividitā  honti  pariññeyyaṃ  parijānato  te  kāyā  paṭividitā
honti    pahātabbaṃ    pajahato    te    kāyā    paṭividitā    honti
bhāvetabbaṃ   bhāvayato   te   kāyā   paṭividitā   honti   sacchikātabbaṃ
sacchikaroto   te  kāyā  paṭividitā  honti  evante  kāyā  paṭividitā
Honti       sabbakāyapaṭisaṃvedī      assāsapassāsakāyo      upaṭṭhānaṃ
sati   anupassanāñāṇaṃ   kāyo   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ
ceva   sati   ca   tāya   satiyā   tena  ñāṇena  taṃ  kāyaṃ  anupassatīti
tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanā.
     [405]  Anupassatīti  .pe.  sabbakāyapaṭisaṃvedī  assāsapassāsā 1-
saṃvaraṭṭhena     sīlavisuddhi    avikkhepaṭṭhena    cittavisuddhi    dassanaṭṭhena
diṭṭhivisuddhi    yo   tattha   saṃvaraṭṭho   ayaṃ   adhisīlasikkhā   yo   tattha
avikkhepaṭṭho     ayaṃ     adhicittasikkhā     yo    tattha    dassanaṭṭho
ayaṃ     adhipaññāsikkhā     imā    tisso    sikkhāyo    āvajjanto
sikkhati     jānanto    sikkhati    passanto    sikkhati    paccavekkhanto
sikkhati     cittaṃ     adhiṭṭhahanto     sikkhati    saddhāya    adhimuccanto
sikakhati     viriyaṃ     paggaṇhanto     sikkhati     satiṃ    upaṭṭhāpento
sikkhati    cittaṃ    samādahanto   sikkhati   paññāya   pajānanto   sikkhati
abhiññeyyaṃ      abhijānanto     sikkhati     pariññeyyaṃ     parijānanto
sikkhati     pahātabbaṃ    pajahanto    sikkhati    bhāvetabbaṃ    bhāvento
sikkhati     sacchikātabbaṃ     sacchikaronto    sikkhati    sabbakāyapaṭisaṃvedī
assāsapassāsavasena     cittassa     ekaggataṃ    avikkhepaṃ    pajānato
viditā    vedanā    uppajjanti   .pe.   sabbakāyapaṭisaṃvedī   assāsa-
passāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānanto  indriyāni
samodhāneti .pe. Tena vuccati samatthañca paṭivijjhatīti.
@Footnote: 1 Ma. Yu. assāsapassāsānaṃ.
     [406]    Kathaṃ   passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti   sikkhati
passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
     {406.1}   Katamo  kāyasaṅkhāro  .  dīghaṃ assāsā kāyikā ete
dhammā   kāyapaṭibaddhā   kāyasaṅkhārā   te  kāyasaṅkhāre  passambhento
nirodhento  vūpasamento  sikkhati  dīghaṃ  passāsā  kāyikā  ete  dhammā
kāyapaṭibaddhā     kāyasaṅkhārā    te    kāyasaṅkhāre    passambhento
nirodhento   vūpasamento   sikkhati   rassaṃ   assāsā   rassaṃ  passāsā
sabbakāyapaṭisaṃvedī   assāsā   kāyikā   ete   dhammā   kāyapaṭibaddhā
kāyasaṅkhārā  te  kāyasaṅkhāre  passambhento  nirodhento  vūpasamento
sikkhati
     {406.2}   yathārūpehi   kāyasaṅkhārehi   yā  kāyassa  ānamanā
vinamanā    sannamanā    paṇamanā   iñjanā   phandanā   calanā   kampanā
passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  kāyasaṅkhāraṃ
passasissāmīti    sikkhati    yathārūpehi    kāyasaṅkhārehi   yā   kāyassa
naānamanā    navinamanā   nasannamanā   nappaṇamanā   aniñjanā   naphandanā
acalanā   akampanā   santaṃ   sukhumaṃ  passambhayaṃ  kāyasaṅkhāraṃ  assasissāmīti
sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati
     {406.3}  iti  kira  passambhayaṃ  kāyasaṅkhāraṃ  assasissāmīti  sikkhati
passambhayaṃ  kāyasaṅkhāraṃ  passasissāmīti  sikkhati  evaṃ  sante  vātūpaladdhiyā
ca   pabhāvanā   na   hoti   assāsapassāsānañca   pabhāvanā   na  hoti
ānāpānassatiyā    ca   pabhāvanā   na   hoti   ānāpānassatisamādhissa
Ca   pabhāvanā   na   hoti  na  ca  taṃ  samāpattiṃ  paṇḍitā  samāpajjantipi
vuṭṭhahantipi
     {406.4}    iti   kira   passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti
sikkhati   passambhayaṃ   kāyasaṅkhāraṃ   passasissāmīti   sikkhati   evaṃ  sante
vātūpaladdhiyā    ca   pabhāvanā   hoti   assāsapassāsānañca   pabhāvanā
hoti   ānāpānassatiyā   ca   pabhāvanā   hoti  ānāpānassatisamādhissa
ca   pabhāvanā   hoti   tañca   naṃ   samāpattiṃ   paṇḍitā   samāpajjantipi
vuṭṭhahantipi  yathākathaṃ  viya  seyyathāpi  kaṃse  ākoṭite  paṭhamaṃ  oḷārikā
saddā    pavattanti    oḷārikānaṃ    saddānaṃ    nimittaṃ    suggahitattā
sumanasikatattā sūpadhāritattā niruddhepi oḷārike sadde
     {406.5}   atha   pacchā   sukhumakā   saddā  pavattanti  sukhumakānaṃ
saddānaṃ     nimittaṃ     suggahitattā     sumanasikatattā     sūpadhāritattā
niruddhepi    sukhumake    sadde    atha   pacchā   sukhumanimittārammaṇattāpi
cittaṃ   pavattati   evameva  paṭhamaṃ  oḷārikā  assāsapassāsā  pavattanti
oḷārikānaṃ    assāsapassāsānaṃ    nimittaṃ   suggahitattā   sumanasikatattā
sūpadhāritattā    niruddhepi   oḷārike   assāsapassāse   atha   pacchā
sukhumakā    assāsapassāsā    pavattanti    sukhumakānaṃ   assāsapassāsānaṃ
nimittaṃ   suggahitattā   sumanasikatattā   sūpadhāritattā   niruddhepi  sukhumake
assāsapassāse     atha     pacchā     sukhumakānaṃ     assāsapassāsānaṃ
nimittārammaṇattāpi    cittaṃ    na    vikkhepaṃ   gacchati    evaṃ   sante
vātūpaladdhiyā      ca      pabhāvanā     hoti     assāsapassāsānañca
Pabhāvanā     hoti     ānāpānassatiyā     ca     pabhāvanā    hoti
ānāpānassatisamādhissa    ca   pabhāvanā   hoti   tañca   naṃ   samāpattiṃ
paṇḍitā     samāpajjantipi     vuṭṭhahantipi     passambhayaṃ     kāyasaṅkhāraṃ
assāsapassāsakāyo     upaṭṭhānaṃ     sati     anupassanāñāṇaṃ    kāyo
upaṭṭhānaṃ   no  sati  sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā  tena
ñāṇena   taṃ   kāyaṃ   anupassati   tena   vuccati  kāye  kāyānupassanā
satipaṭṭhānabhāvanā.
     [407]  Anupassatīti  kathaṃ  taṃ  kāyaṃ  anupassati  .pe. Evantaṃ kāyaṃ
anupassati.
     {407.1} Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Passambhayaṃ   kāyasaṅkhāraṃ   assāsapassāsā   1-   saṃvaraṭṭhena   sīlavisuddhi
avikkhepaṭṭhena    cittavisuddhi    dassanaṭṭhena    diṭṭhivisuddhi   yo   tattha
saṃvaraṭṭho  ayaṃ  adhisīlasikkhā  yo  tattha  avikkhepaṭṭho  ayaṃ  adhicittasikkhā
yo   tattha   dassanaṭṭho   ayaṃ   adhipaññāsikkhā  imā  tisso  sikkhāyo
āvajjanto    sikkhati    .pe.    sacchikātabbaṃ   sacchikaronto   sikkhati
passambhayaṃ    kāyasaṅkhāraṃ    assāsapassāsavasena    cittassa    ekaggataṃ
avikkhepaṃ   pajānato   viditā   vedanā   uppajjanti   .pe.  passambhayaṃ
kāyasaṅkhāraṃ    assāsapassāsavasena    cittassa    ekaggataṃ    avikkhepaṃ
pajānato   indriyāni   samodhāneti   .pe.   tena   vuccati  samatthañca
paṭivijjhati     2-     aṭṭha     anupassane     ñāṇāni    aṭṭha    ca
@Footnote: 1 Ma. Yu. assāsapassāsānaṃ. evamuparipi. 2 Ma. Yu. paṭivijjhatīti. evamuparipi.
Upaṭṭhānānussatiyo cattāri suttantikavatthūni kāye kāyānupassanāya.
                       Bhāṇavāraṃ.
     [408]   Kathaṃ   pītipaṭisaṃvedī   assasissāmīti   sikkhati  pītipaṭisaṃvedī
passasissāmīti sikkhati.
     {408.1}  Katamā  pīti  .  dīghaṃ  assāsavasena  cittassa  ekaggataṃ
avikkhepaṃ   pajānato   uppajjati   pītipāmujjaṃ  .pe.  dīghaṃ  passāsavasena
cittassa   ekaggataṃ   avikkhepaṃ   pajānato  uppajjati  pītipāmujjaṃ  .pe.
Rassaṃ     assāsavasena     rassaṃ     passāsavasena    sabbakāyapaṭisaṃvedī
assāsavasena       sabbakāyapaṭisaṃvedī      passāsavasena      passambhayaṃ
kāyasaṅkhāraṃ    assāsavasena    passambhayaṃ    kāyasaṅkhāraṃ   passāsavasena
cittassa    ekaggataṃ    avikkhepaṃ    pajānato    uppajjati   pītipāmujjaṃ
yā  pītipāmujjaṃ  āmodanā  pamodanā  hāso  pahāso  cittassa  odagyaṃ
attamanatā  cittassa  ayaṃ  pīti  [1]-  paṭividitā  hoti  dīghaṃ assāsavasena
cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti
     {408.2}  tāya  satiyā  tena  ñāṇena  sā  pīti  paṭividitā hoti
dīghaṃ    passāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati
upaṭṭhitā  hoti  tāya  satiyā  tena  ñāṇena  sā  pīti  paṭividitā  hoti
rassaṃ     assāsavasena     rassaṃ     passāsavasena    sabbakāyapaṭisaṃvedī
assāsavasena     passambhayaṃ    kāyasaṅkhāraṃ    assāsavasena    passambhayaṃ
@Footnote: 1 Ma. Yu. ayaṃ pīti. kathaṃ sā pīti ....
Kāyasaṅkhāraṃ   passāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato
sati   upaṭṭhitā  hoti  tāya  satiyā  tena  ñāṇena  sā  pīti  paṭividitā
hoti   āvajjato   sā   pīti  paṭividitā  hoti  jānato  ...  passato
paccavekkhato     cittaṃ    adhiṭṭhahato    saddhāya    adhimuccato    viriyaṃ
paggaṇhato     satiṃ     upaṭṭhāpayato    cittaṃ    samādahato    paññāya
pajānato      abhiññeyyaṃ     abhijānato     pariññeyyaṃ     parijānato
pahātabbaṃ   pajahato   bhāvetabbaṃ   bhāvayato   sacchikātabbaṃ   sacchikaroto
sā    pīti    paṭividitā    hoti    evaṃ   sā   [1]-   pītipaṭisaṃvedī
assāsapassāsavasena     vedanā     upaṭṭhānaṃ    sati    anupassanāñāṇaṃ
vedanā   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ  ceva  sati  ca  tāya
satiyā    tena    ñāṇena    taṃ   vedanaṃ   anupassatīti   tena   vuccati
vedanāsu vedanānupassanā satipaṭṭhānabhāvanā 2-.
     {408.3}    Anupassatīti   kathaṃ   taṃ   vedanaṃ   anupassati   .pe.
Evantaṃ vedanaṃ anupassati.
     {408.4}    Bhāvanāti   catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā    .    pītipaṭisaṃvedī   assāsapassāsā   saṃvaraṭṭhena   sīlavisuddhi
.pe.   pītipaṭisaṃvedī   assāsapassāsavasena  cittassa  ekaggataṃ  avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [409] Kathaṃ sukhapaṭisaṃvedī passasissāmīti sikkhati.
@Footnote: 1 Ma. Yu. pīti paṭividitā hoti. 2 Ma. Yu. ... bhāvanāti. evamuparipi.
     {409.1}   Sukhanti dve sukhāni kāyikañca sukhaṃ cetasikañca sukhaṃ.
     {409.2}  Katamaṃ kāyikaṃ sukhaṃ. Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ vedayitaṃ 1-
kāyasamphassajā   sātā   sukhā   vedanā   idaṃ   kāyikaṃ  sukhaṃ  .  katamaṃ
cetasikaṃ  sukhaṃ  .  yaṃ  [2]-  cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ
cetosamphassajā sātā sukhā vedanā idaṃ cetasikaṃ sukhaṃ.
     {409.3}  Kathaṃ  te  sukhā  paṭividitā  honti . Dīghaṃ assāsavasena
cittassa  ekaggataṃ  avikkhepaṃ  pajānato  sati  upaṭṭhitā  hoti tāya satiyā
tena   ñāṇena   te   sukhā   paṭividitā   honti   dīghaṃ   passāsavasena
cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati  upaṭṭhitā  hoti  tāya
satiyā  tena  ñāṇena  te  sukhā  paṭividitā  honti  .pe.  sacchikātabbaṃ
sacchikaroto   te   sukhā   paṭividitā  honti  evante  sukhā  paṭividitā
honti    sukhapaṭisaṃvedī   assāsapassāsavasena   vedanā   upaṭṭhānaṃ   sati
anupassanāñāṇaṃ   vedanā   upaṭṭhānaṃ   no   sati   sati  upaṭṭhānaṃ  ceva
sati  ca  tāya  satiyā  tena  ñāṇena  taṃ  vedanaṃ  anupassatīti tena vuccati
vedanāsu vedanānupassanā satipaṭṭhānabhāvanā.
     {409.4}   Anupassatīti   kathaṃ   vedanaṃ   anupassati   .  aniccato
anupassati .pe. Evantaṃ vedanaṃ anupassati.
     {409.5} Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Sukhapaṭisaṃvedī   assāsapassāsā  saṃvaraṭṭhena  sīlavisuddhi  .pe.  sukhapaṭisaṃvedī
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. cetasikaṃ sātaṃ ...
Assāsapassāsavasena        cittassa        ekaggataṃ        avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [410]    Kathaṃ    cittasaṅkhārapaṭisaṃvedī    assasissāmīti    sikkhati
cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati.
     {410.1}  Katamo  cittasaṅkhāro  .  dīghaṃ  assāsavasena  saññā ca
vedanā   ca  cetasikā  ete  dhammā  cittapaṭibaddhā  cittasaṅkhārā  dīghaṃ
passāsavasena   saññā   ca   vedanā   ca   cetasikā   ete   dhammā
cittapaṭibaddhā    cittasaṅkhārā    .pe.    sukhapaṭisaṃvedī    assāsavasena
sukhapaṭisaṃvedī   passāsavasena   saññā   ca  vedanā  ca  cetasikā  ete
dhammā cittapaṭibaddhā cittasaṅkhārā ayaṃ cittasaṅkhāro.
     {410.2}   Kathaṃ   te   cittasaṅkhārā  paṭividitā  honti  .  dīghaṃ
assāsavasena   cittassa   ekaggataṃ   avikkhepaṃ  pajānato  sati  upaṭṭhitā
hoti  tāya  satiyā  tena  ñāṇena  te  cittasaṅkhārā  paṭividitā  honti
dīghaṃ    passāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati
upaṭṭhitā   hoti   tāya   satiyā   tena   ñāṇena   te  cittasaṅkhārā
paṭividitā   honti   .pe.  sacchikātabbaṃ  sacchikaroto  te  cittasaṅkhārā
paṭividitā    honti    evante    cittasaṅkhārā    paṭividitā    honti
cittasaṅkhārapaṭisaṃvedī    assāsapassāsavasena    vedanā   upaṭṭhānaṃ   sati
anupassanāñāṇaṃ   vedanā   upaṭṭhānaṃ   no   sati   sati  upaṭṭhānaṃ  ceva
Sati   ca   tāya   satiyā   tena  ñāṇena  taṃ  vedanaṃ  anupassatīti  tena
vuccati vedanāsu vedanānupassanā satipaṭṭhānabhāvanā.
     {410.3}   Anupassatīti   kathaṃ  taṃ  vedanaṃ  anupassati  .  aniccato
anupassati .pe. Evantaṃ vedanaṃ anupassati.
     {410.4}    Bhāvanāti   catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā     .    cittasaṅkhārapaṭisaṃvedī    assāsapassāsā    saṃvaraṭṭhena
sīlavisuddhi      .pe.      cittasaṅkhārapaṭisaṃvedī     assāsapassāsavasena
cittassa   ekaggataṃ   avikkhepaṃ  pajānato  .pe.  pajānanto  indriyāni
samodhāneti tena vuccati samatthañca paṭivijjhati.
     [411]    Kathaṃ   passambhayaṃ   cittasaṅkhāraṃ   assasissāmīti   sikkhati
passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
     {411.1}  Katamo  cittasaṅkhāro  .  dīghaṃ  assāsavasena  saññā ca
vedanā   ca  cetasikā  ete  dhammā  cittapaṭibaddhā  cittasaṅkhārā  te
cittasaṅkhāre   passambhento   nirodhento   vūpasamento   sikkhati   dīghaṃ
passāsavasena   saññā   ca   vedanā   ca   cetasikā   ete   dhammā
cittapaṭibaddhā     cittasaṅkhārā    te    cittasaṅkhāre    passambhento
nirodhento   vūpasamento   sikkhati   cittasaṅkhārapaṭisaṃvedī   assāsavasena
cittasaṅkhārapaṭisaṃvedī   passāsavasena   saññā   ca  vedanā  ca  cetasikā
ete    dhammā    cittapaṭibaddhā    cittasaṅkhārā   te   cittasaṅkhāre
passambhento   nirodhento   vūpasamento  sikkhati  passambhayaṃ  cittasaṅkhāraṃ
Assāsapassāsavasena     vedanā     upaṭṭhānaṃ    sati    anupassanāñāṇaṃ
vedanā  upaṭṭhānaṃ  no  sati  sati  upaṭṭhānaṃ  ceva  sati  ca  tāya satiyā
tena    ñāṇena   taṃ   vedanaṃ   anupassatīti   tena   vuccati   vedanāsu
vedanānupassanā satipaṭṭhānabhāvanā.
     {411.2}   Anupassatīti  kathaṃ  taṃ  vedanaṃ  anupassati  .pe. Evantaṃ
vedanaṃ anupassati.
     {411.3}    Bhāvanāti   catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā    .    passambhayaṃ   cittasaṅkhāraṃ   assāsapassāsā   saṃvaraṭṭhena
sīlavisuddhi   .pe.   passambhayaṃ  cittasaṅkhāraṃ  assāsapassāsavasena  cittassa
ekaggataṃ  avikkhepaṃ  pajānato  .pe.  pajānanto  indriyāni samodhāneti
tena    vuccati    samatthañca    paṭivijjhati   aṭṭha   anupassane   ñāṇāni
aṭṭha    ca    upaṭṭhānānussatiyo   cattāri   suttantikavatthūni   vedanāsu
vedanānupassanāya.
                       Bhāṇavāraṃ.
     [412]   Kathaṃ   cittapaṭisaṃvedī  assasissāmīti  sikkhati  cittapaṭisaṃvedī
passasissāmīti sikkhati.
     {412.1}   Katamaṃ  taṃ  cittaṃ  .  dīghaṃ  assāsavasena viññāṇacittaṃ yaṃ
cittaṃ   mano  mānasaṃ  hadayaṃ  paṇḍaraṃ  [1]-  manāyatanaṃ  manindriyaṃ  viññāṇaṃ
viññāṇakkhandho     tajjā     manoviññāṇadhātu     dīghaṃ    passāsavasena
@Footnote: 1 Ma. Yu. mano. evamuparipi. 2 Sī. Yu. tajjamāno. evamuparipi.
.pe.    Passambhayaṃ    cittasaṅkhāraṃ    assāsavasena    viññāṇacittaṃ   yaṃ
cittaṃ   mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ cittaṃ.
     {412.2}  Kathaṃ  cittaṃ  paṭividitaṃ  hoti . Dīghaṃ assāsavasena cittassa
ekaggataṃ   avikkhepaṃ   pajānato   sati   upaṭṭhitā   hoti  tāya  satiyā
tena    ñāṇena    taṃ    cittaṃ   paṭividitaṃ   hoti   dīghaṃ   passāsavasena
cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati  upaṭṭhitā  hoti  tāya
satiyā   tena   ñāṇena   cittaṃ   paṭividitaṃ   hoti   .pe.  sacchikātabbaṃ
sacchikaroto    taṃ   cittaṃ   paṭividitaṃ   hoti   evantaṃ   cittaṃ   paṭividitaṃ
hoti     cittapaṭisaṃvedī     assāsavasena     viññāṇacittaṃ     upaṭṭhānaṃ
sati    anupassanāñāṇaṃ   cittaṃ   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ
ceva   sati   ca   tāya   satiyā   tena  ñāṇena  taṃ  cittaṃ  anupassatīti
tena vuccati citte cittānupassanā satipaṭṭhānabhāvanā.
     {412.3}   Anupassatīti  kathaṃ  taṃ  cittaṃ  anupassati  .pe.  evantaṃ
cittaṃ anupassati.
     {412.4}  Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Cittapaṭisaṃvedī     assāsapassāsā     saṃvaraṭṭhena    sīlavisuddhi    .pe.
Cittapaṭisaṃvedī    assāsapassāsavasena    cittassa    ekaggataṃ   avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [413]  Kathaṃ  abhippamodayaṃ  cittaṃ  assasissāmīti  sikkhati abhippamodayaṃ
cittaṃ passasissāmīti sikkhati.
     {413.1}   Katamo  ca 1- cittassa abhippamodo. Dīghaṃ assāsavasena
cittassa   ekaggataṃ  avikkhepaṃ  pajānato  uppajjati  cittassa  abhippamodo
yā   cittassa   āmodanā  pamodanā  hāso  pahāso  cittassa  odagyaṃ
attamanatā   cittassa   dīghaṃ   passāsavasena  cittassa  ekaggataṃ  avikkhepaṃ
pajānato   uppajjati   cittassa   abhippamodo   yā  cittassa  āmodanā
pamodanā   hāso   pahāso  cittassa  2-  odagyaṃ  attamanatā  cittassa
.pe.    cittapaṭisaṃvedī    assāsavasena    cittapaṭisaṃvedī   passāsavasena
cittassa   ekaggataṃ  avikkhepaṃ  pajānato  uppajjati  cittassa  abhippamodo
yā   cittassa   āmodanā  pamodanā  hāso  pahāso  cittassa  odagyaṃ
attamanatā   cittassa   ayaṃ  cittassa  abhippamodo  .  abhippamodayaṃ  cittaṃ
assāsapassāsavasena    viññāṇacittaṃ    upaṭṭhānaṃ    sati   anupassanāñāṇaṃ
cittaṃ   upaṭṭhānaṃ  no  sati  sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā
tena  ñāṇena  taṃ  cittaṃ  anupassatīti  tena  vuccati  citte cittānupassanā
satipaṭṭhānabhāvanā.
     {413.2}  Anupassatīti  kathaṃ  taṃ  cittaṃ anupassati .pe. Evantaṃ cittaṃ
anupassati.
     {413.3} Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
@Footnote: 1 Ma. Yu. casaddo natthi. 2 Ma. Yu. vitti. evamuparipi.
Abhippamodayaṃ    cittaṃ   assāsapassāsā   saṃvaraṭṭhena   sīlavisuddhi   .pe.
Abhippamodayaṃ     cittaṃ     assāsapassāsavasena     cittassa    ekaggataṃ
avikkhepaṃ   pajānato   .pe.  pajānanto  indriyāni  samodhāneti  tena
vuccati samatthañca paṭivijjhati.
     [414]   Kathaṃ   samādahaṃ   cittaṃ   assasissāmīti   sikkhati  samādahaṃ
cittaṃ passasissāmīti sikkhati.
     {414.1}   Katamañca  samādhindriyaṃ  1-. Dīghaṃ assāsavasena cittassa
ekaggatā   avikkhepo   samādhi   [2]-   dīghaṃ   passāsavasena  cittassa
ekaggatā  avikkhepo  samādhi  [2]-  samādahaṃ  cittaṃ assāsavasena [3]-
cittassa   ekaggatā   avikkhepo   samādhi   yā   cittassa  ṭhiti  saṇṭhiti
adhiṭṭhiti  4-  avisāhāro  avikkhepo  ca  5-  avisāhatamānasatā  samatho
samādhindriyaṃ    samādhibalaṃ   sammāsamādhi   ayaṃ   [6]-   samādahaṃ   cittaṃ
assāsavasena   7-   viññāṇacittaṃ   upaṭṭhānaṃ  sati  anupassanāñāṇaṃ  cittaṃ
upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ   ceva   sati  ca  tāya  satiyā
tena    ñāṇena    taṃ    cittaṃ    anupassatīti   tena   vuccati   citte
cittānupassanā satipaṭṭhānabhāvanā.
     {414.2}  Anupassatīti  kathaṃ  taṃ  cittaṃ anupassati .pe. Evantaṃ cittaṃ
anupassati.
     {414.3}  Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Samādahaṃ    cittaṃ    assāsapassāsā    saṃvaraṭṭhena    sīlavisuddhi   .pe.
@Footnote: 1 Ma. Yu. katamo samādhi. 2 Ma. yā cittassa ṭhiti .pe. samādhibalaṃ sammāsamādhi.
@3 Ma. samādahaṃ cittaṃ passāsavasena .... 4 Ma. Yu. avaṭṭhiti. 5 Ma. Yu. casaddo
@natthi. 6 Ma. samādhi. 7 Ma. assāsapassāsavasena.
Samādahaṃ    cittaṃ   assāsavasena   1-   cittassa   ekaggataṃ   avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [415]   Kathaṃ   vimocayaṃ   cittaṃ   assasissāmīti   sikkhati  vimocayaṃ
cittaṃ   passasissāmīti   sikkhati  .  rāgato  vimocayaṃ  cittaṃ  assasissāmīti
sikkhati   rāgato  vimocayaṃ  cittaṃ  passasissāmīti  sikkhati  dosato  vimocayaṃ
cittaṃ   assasissāmīti   sikkhati   dosato   vimocayaṃ   cittaṃ  passasissāmīti
sikkhati   mohato  vimocayaṃ  cittaṃ  assasissāmīti  sikkhati  mohato  vimocayaṃ
cittaṃ   passasissāmīti   sikkhati   .pe.  mānato  vimocayaṃ  cittaṃ  diṭṭhiyā
vimocayaṃ   cittaṃ   vicikicchāya   vimocayaṃ  cittaṃ  thīnamiddhato  vimocayaṃ  cittaṃ
uddhaccato   vimocayaṃ   cittaṃ   ahirikato   vimocayaṃ   cittaṃ  anottappato
vimocayaṃ    cittaṃ    assasissāmīti    sikkhati    anottappato    vimocayaṃ
cittaṃ    passasissāmīti    sikkhati   vimocayaṃ   cittaṃ   assāsapassāsavasena
viññāṇacittaṃ upaṭṭhānaṃ sati .pe..
     {415.1}   Anupassatīti  kathaṃ  taṃ  cittaṃ  anupassati  .pe.  evantaṃ
cittaṃ anupassati.
     {415.2}    Bhāvanāti   catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā  .  vimocayaṃ  cittaṃ  assāsapassāsā  saṃvaraṭṭhena  sīlavisuddhi .pe.
Vimocayaṃ    cittaṃ   assāsapassāsavasena   cittassa   ekaggataṃ   avikkhepaṃ
@Footnote: 1 Ma. assāsapassāsavasena.
Pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca    paṭivijjhati    .   aṭṭha   anupassane   ñāṇāni   aṭṭha   ca
upaṭṭhānānussatiyo cattāri sutantikavatthūni citte cittānupassanāya.
     [416]   Kathaṃ   aniccānupassī  assasissāmīti  sikkhati  aniccānupassī
passasissāmīti sikkhati.
     {416.1}   Aniccanti kiṃ aniccaṃ. Pañcakkhandhā aniccā. Kenatthena
aniccā   .   uppādavayaṭṭhena   aniccā   .   pañcannaṃ  khandhānaṃ  udayaṃ
passanto   kati   lakkhaṇāni   passati   vayaṃ   passanto   kati   lakkhaṇāni
passati   udayabbayaṃ   passanto   kati   lakkhaṇāni   passati   .   pañcannaṃ
khandhānaṃ    udayaṃ    passanto    pañcavīsati   lakkhaṇāni   passati   .pe.
Pañcannaṃ     khandhānaṃ     udayabbayaṃ     passanto     imāni    paññāsaṃ
lakkhaṇāni   passati   rūpe   aniccānupassī   assasissāmīti   sikkhati  rūpe
aniccānupassī      passasissāmīti      sikkhati     vedanāya     saññāya
saṅkhāresu    viññāṇe    cakkhusmiṃ   .pe.   jarāmaraṇe   aniccānupassī
assasissāmīti     sikkhati    jarāmaraṇe    aniccānupassī    passasissāmīti
sikkhati     aniccānupassī     assāsapassāsavasena    dhammā    upaṭṭhānaṃ
sati   anupassanāñāṇaṃ   dhammā   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ
ceva   sati   ca   tāya  satiyā  tena  ñāṇena  te  dhamme  anupassatīti
tena vuccati dhammesu dhammānupassanā satipaṭṭhānabhāvanā.
     {416.2}   Anupassatīti  kathaṃ  te  dhamme anupassati .pe. Evante
dhamme anupassati.
     {416.3}   Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Aniccānupassī     assāsapassāsā     saṃvaraṭṭhena    sīlavisuddhi    .pe.
Aniccānupassī    assāsapassāsavasena    cittassa    ekaggataṃ   avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [417]   Kathaṃ   virāgānupassī  assasissāmīti  sikkhati  virāgānupassī
passasissāmīti    sikkhati    .    rūpe    ādīnavaṃ   disvā   rūpavirāge
chandajāto    hoti    saddhādhimutto   cittaṃ   cassa   svādhiṭṭhitaṃ   rūpe
virāgānupassī      assasissāmīti     sikkhati     rūpe     virāgānupassī
passasissāmīti    sikkhati    vedanāya    saññāya   saṅkhāresu   viññāṇe
cakkhusmiṃ    .pe.    jarāmaraṇe    ādīnavaṃ    disvā   jarāmaraṇavirāge
chandajāto   hoti   saddhādhimutto   cittaṃ   cassa  svādhiṭṭhitaṃ  jarāmaraṇe
virāgānupassī     assasissāmīti    sikkhati    jarāmaraṇe    virāgānupassī
passasissāmīti       sikkhati      virāgānupassī      assāsapassāsavasena
dhammā     upaṭṭhānaṃ     sati     anupassanāñāṇaṃ    dhammā    upaṭṭhānaṃ
no  sati  sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā  tena ñāṇena te
dhamme     anupassatīti     tena    vuccati    dhammesu    dhammānupassanā
satipaṭṭhānabhāvanā.
     {417.1}   Anupassatīti  kathaṃ  te  dhamme anupassati .pe. Evante
dhamme anupassati.
     {417.2}   Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Virāgānupassī     assāsapassāsā     saṃvaraṭṭhena    sīlavisuddhi    .pe.
Virāgānupassī    assāsapassāsavasena    cittassa    ekaggataṃ   avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [418]   Kathaṃ   nirodhānupassī  assasissāmīti  sikkhati  nirodhānupassī
passasissāmīti    sikkhati    .    rūpe    ādīnavaṃ   disvā   rūpanirodhe
chandajāto    hoti    saddhādhimutto   cittaṃ   cassa   svādhiṭṭhitaṃ   rūpe
nirodhānupassī      assasissāmīti     sikkhati     rūpe     nirodhānupassī
passasissāmīti    sikkhati    vedanāya    saññāya   saṅkhāresu   viññāṇe
cakkhusmiṃ    .pe.    jarāmaraṇe    ādīnavaṃ    disvā   jarāmaraṇanirodhe
chandajāto     hoti     saddhādhimutto     cittaṃ    cassa    svādhiṭṭhitaṃ
jarāmaraṇe     nirodhānupassī     assasissāmīti     sikkhati    jarāmaraṇe
nirodhānupassī passasissāmīti sikkhati.
     [419]   Katihākārehi   avijjāya  ādīnavo  hoti  katihākārehi
avijjā    nirujjhati   .   pañcahākārehi   avijjāya   ādīnavo   hoti
aṭṭhahākārehi avijjā nirujjhati.
     {419.1}   Katamehi  pañcahākārehi  avijjāya  ādīnavo  hoti.
Aniccaṭṭhena
Avijjāya     ādīnavo    hoti    dukkhaṭṭhena    avijjāya    ādīnavo
hoti    anattaṭṭhena    avijjāya    ādīnavo    hoti    santāpaṭṭhena
avijjāya    ādīnavo    hoti    vipariṇāmaṭṭhena   avijjāya   ādīnavo
hoti imehi pañcahākārehi avijjāya ādīnavo hoti.
     {419.2}  Katamehi aṭṭhahākārehi avijjā nirujjhati. Nidānanirodhena
avijjā    nirujjhati   samudayanirodhena   avijjā   nirujjhati   jātinirodhena
avijjā   nirujjhati  āhāranirodhena  1-  avijjā  nirujjhati  hetunirodhena
avijjā    nirujjhati   paccayanirodhena   avijjā   nirujjhati   ñāṇuppādena
avijjā      nirujjhati      nirodhupaṭṭhānena      avijjā      nirujjhati
imehi    aṭṭhahākārehi    avijjā   nirujjhati   imehi   pañcahākārehi
avijjāya   ādīnavaṃ   disvā   imehi   aṭṭhahākārehi   avijjānirodhena
chandajāto     hoti     saddhādhimutto     cittaṃ    cassa    svādhiṭṭhitaṃ
avijjāya      nirodhānupassī     assasissāmīti     sikkhati     avijjāya
nirodhānupassī passasissāmīti sikkhati.
     [420]   Katihākārehi  saṅkhāresu  ādīnavo  hoti  katihākārehi
saṅkhārā   nirujjhanti   .pe.   katihākārehi  viññāṇe  ādīnavo  hoti
katihākārehi   viññāṇaṃ   nirujjhati   katihākārehi   nāmarūpe   ādīnavo
hoti    katihākārehi    nāmarūpaṃ   nirujjhati   katihākārehi   saḷāyatane
ādīnavo    hoti    katihākārehi   saḷāyatanaṃ   nirujjhati   katihākārehi
phasse   ādīnavo   hoti   katihākārehi  phasso  nirujjhati  katihākārehi
@Footnote: 1 Ma. Yu. bhavanirodhena.
Vedanāya     ādīnavo    hoti    katihākārehi    vedanā    nirujjhati
katihākārehi    taṇhāya    ādīnavo    hoti    katihākārehi   taṇhā
nirujjhati    katihākārehi   upādāne   ādīnavo   hoti   katihākārehi
upādānaṃ   nirujjhati   katihākārehi  bhave  ādīnavo  hoti  katihākārehi
bhavo   nirujjhati   katihākārehi   jātiyā  ādīnavo  hoti  katihākārehi
jāti     nirujjhati     katihākārehi    jarāmaraṇe    ādīnavo    hoti
katihākārehi    jarāmaraṇaṃ    nirujjhati   .   pañcahākārehi   jarāmaraṇe
ādīnavo hoti aṭṭhahākārehi jarāmaraṇaṃ nirujjhati.
     {420.1}  Katamehi  pañcahākārehi  jarāmaraṇe  ādīnavo  hoti.
Aniccaṭṭhena    jarāmaraṇe   ādīnavo   hoti   dukkhaṭṭhena   anattaṭṭhena
santāpaṭṭhena    vipariṇāmaṭṭhena   jarāmaraṇe   ādīnavo   hoti   imehi
pañcahākārehi jarāmaraṇe ādīnavo hoti.
     {420.2}    Katamehi   aṭṭhahākārehi   jarāmaraṇaṃ   nirujjhati  .
Nidānanirodhena    jarāmaraṇaṃ    nirujjhati    samudayanirodhena   jātinirodhena
bhavanirodhena  1- hetunirodhena paccayanirodhena ñāṇuppādena nirodhupaṭṭhānena
jarāmaraṇaṃ    nirujjhati    imehi    aṭṭhahākārehi    jarāmaraṇaṃ   nirujjhati
imehi  pañcahākārehi  jarāmaraṇe  ādīnavaṃ  disvā  imehi aṭṭhahākārehi
jarāmaraṇanirodhe    chandajāto    hoti    saddhādhimutto    cittaṃ   cassa
svādhiṭṭhitaṃ     jarāmaraṇe     nirodhānupassī     assasissāmīti    sikkhati
jarāmaraṇe     nirodhānupassī    passasissāmīti    sikkhati    nirodhānupassī
@Footnote: 1 Ma. Yu. pabhavanirodhena.
Assāsapassāsavasena     dhammā     upaṭṭhānaṃ     sati    anupassanāñāṇaṃ
dhammā   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ   ceva  sati  ca  tāya
satiyā    tena    ñāṇena   te   dhamme   anupassatīti   tena   vuccati
dhammesu dhammānupassanā satipaṭṭhānabhāvanā.
     {420.3}   Anupassatīti  kathante  dhamme  anupassati .pe. Evante
dhamme anupassati.
     {420.4} Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Nirodhānupassī     assāsapassāsā     saṃvaraṭṭhena    sīlavisuddhi    .pe.
Nirodhānupassī    assāsapassāsavasena    cittassa    ekaggataṃ   avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [421]     Kathaṃ     paṭinissaggānupassī    assasissāmīti    sikkhati
paṭinissaggānupassī    passasissāmīti    sikkhati    .   dve   paṭinissaggā
pariccāgapaṭinissaggo   ca   pakkhandanapaṭinissaggo   ca  .  rūpaṃ  pariccajatīti
paṭiccāgapaṭinissaggo     rūpanirodhe     nibbāne    cittaṃ    pakkhandatīti
pakkhandanapaṭinissaggo    .    rūpe    paṭinissaggānupassī    assasissāmīti
sikkhati    rūpe    paṭinissaggānupassī    passasissāmīti    sikkhati   vedanaṃ
saññaṃ    saṅkhāre    viññāṇaṃ    cakkhuṃ   .pe.   jarāmaraṇaṃ   pariccajatīti
pariccāgapaṭinissaggo    jarāmaraṇanirodhe    nibbāne   cittaṃ   pakkhandatīti
pakkhandanapaṭinissaggo       .       jarāmaraṇe       paṭinissaggānupassī
Assasissāmīti        sikkhati        jarāmaraṇe       paṭinissaggānupassī
passasissāmīti      sikkhati     paṭinissaggānupassī     assāsapassāsavasena
dhammā    upaṭṭhānaṃ    sati    anupassanāñāṇaṃ   dhammā   upaṭṭhānaṃ   no
sati   sati   upaṭṭhānaṃ   ceva   sati   ca   tāya  satiyā  tena  ñāṇena
te    dhamme    anupassatīti   tena   vuccati   dhammesu   dhammānupassanā
satipaṭṭhānabhāvanā.
     {421.1}    Anupassatīti  kathante  dhamme  anupassati  .  aniccato
anupassati   no   niccato   .pe.  paṭinissajjati  no  ādiyati  aniccato
anupassanto    niccasaññaṃ    pajahati    .pe.   paṭinissajjanto   ādānaṃ
pajahati evante dhamme anupassati.
     {421.2}    Bhāvanāti  catasso  bhāvanā  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena    bhāvanā    .pe.    āsevanaṭṭhena    bhāvanā  .
Paṭinissaggānupassī       assāsapassāsā      saṃvaraṭṭhena      sīlavisuddhi
avikkhepaṭṭhena    cittavisuddhi    dassanaṭṭhena    diṭṭhivisuddhi   yo   tattha
saṃvaraṭṭho    ayaṃ    adhisīlasikkhā    yo    tattha    avikkhepaṭṭho   ayaṃ
adhicittasikkhā     yo     tattha    dassanaṭṭho    ayaṃ    adhipaññāsikkhā
imā    tisso    sikkhāyo   āvajjanto   sikkhati   jānanto   sikkhati
.pe.     sacchikātabbaṃ     sacchikaronto    sikkhati    paṭinissaggānupassī
assāsapassāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato  viditā
vedanā  uppajjanti  viditā  upaṭṭhahanti  [1]-  abbhatthaṃ  gacchanti  .pe.
@Footnote: 1 Ma. Yu. viditā.
Paṭinissaggānupassī      assāsapassāsavasena      cittassa      ekaggataṃ
avikkhepaṃ    pajānato    .pe.   pajānanto   indriyāni   samodhāneti
gocarañca    pajānāti    samatthañca    paṭivijjhati    balāni   samodhāneti
bojjhaṅge    samodhāneti    maggaṃ   samodhāneti   dhamme   samodhāneti
gocarañca pajānāti samatthañca paṭivijjhati.
     {421.3}   Indriyāni  samodhānetīti kathaṃ indriyāni samodhāneti.
Adhimokkhaṭṭhena    saddhindriyaṃ    samodhāneti    .pe.    tena   vuccati
samatthañca    paṭivijjhati    aṭṭha    anupassane    ñāṇāni    aṭṭha    ca
upaṭṭhānānussatiyo   cattāri   suttantikavatthūni   dhammesu  dhammānupassanāya
imāni battiṃsaṃ satokārīsu ñāṇāni.
     [422]    Katamāni   catuvīsati   samādhivasena   ñāṇāni   .   dīghaṃ
assāsavasena     cittassa    ekaggatā    avikkhepo    samādhi    dīghaṃ
passāsavasena    cittassa    ekaggatā    avikkhepo    samādhi   .pe.
Vimocayaṃ   cittaṃ   assāsavasena   cittassa  ekaggatā  avikkhepo  samādhi
imāni catuvīsati samādhivasena ñāṇāni.
     {422.1}   Katamāni  dvesattati  vipassanāvasena  ñāṇāni  .  dīghaṃ
assāsaṃ   aniccato   anupassanaṭṭhena   vipassanā  dukkhato  anupassanaṭṭhena
vipassanā    anattato    anupassanaṭṭhena    vipassanā    dīghaṃ    passāsaṃ
aniccato     anupassanaṭṭhena     vipassanā    dukkhato    anupassanaṭṭhena
vipassanā    anattato    anupassanaṭṭhena    vipassanā   .pe.   vimocayaṃ
Cittaṃ   assāsaṃ   vimocayaṃ   cittaṃ   passāsaṃ   aniccato   anupassanaṭṭhena
vipassanā   dukkhato   anupassanaṭṭhena  vipassanā  anattato  anupassanaṭṭhena
vipassanā imāni dvesattati vipassanāvasena ñāṇāni.
     {422.2}   Katamāni  aṭṭha  nibbidāñāṇāni. Aniccānupassī assāsaṃ
yathābhūtaṃ    jānāti    passatīti    nibbidāñāṇaṃ   aniccānupassī   passāsaṃ
yathābhūtaṃ    jānāti   passatīti   nibbidāñāṇaṃ   .pe.   paṭinissaggānupassī
assāsaṃ   yathābhūtaṃ   jānāti   passatīti   nibbidāñāṇaṃ   paṭinissaggānupassī
passāsaṃ     yathābhūtaṃ     jānāti     passatīti    nibbidāñāṇaṃ    imāni
aṭṭha nibbidāñāṇāni.
     {422.3}  Katamāni  aṭṭha  nibbidānulome  ñāṇāni. Aniccānupassī
assāsaṃ   bhayatupaṭṭhāne   paññā   nibbidānulome   ñāṇaṃ   aniccānupassī
passāsaṃ    bhayatupaṭṭhāne    paññā    nibbidānulome    ñāṇaṃ    .pe.
Paṭinissaggānupassī    assāsaṃ    bhayatupaṭṭhāne    paññā   nibbidānulome
ñāṇaṃ      paṭinissaggānupassī      passāsaṃ     bhayatupaṭṭhāne     paññā
nibbidānulome ñāṇaṃ imāni aṭṭha nibbidānulome ñāṇāni.
     {422.4}     Katamāni    aṭṭha    nibbidāpaṭippassaddhiñāṇāni  .
Aniccānupassī    assāsaṃ    paṭisaṅkhā    santiṭṭhanā   paññā   nibbidā-
paṭippassaddhiñāṇaṃ    aniccānupassī    passāsaṃ    paṭisaṅkhā    santiṭṭhanā
paññā    nibbidāpaṭippassaddhiñāṇaṃ    .pe.    imāni   aṭṭha   nibbidā-
paṭippassaddhiñāṇāni.
     {422.5}  Katamāni ekavīsati vimuttisukhe ñāṇāni. Sotāpattimaggena
Sakkāyadiṭṭhiyā     pahīnattā    samucchinnattā    uppajjati    vimuttisukhe
ñāṇaṃ    vicikicchāya    pahīnattā   samucchinnattā   uppajjati   vimuttisukhe
ñāṇaṃ       sīlabbataparāmāsassa      diṭṭhānusayassa      vicikicchānusayassa
pahīnattā   samucchinnattā   uppajjati  vimuttisukhe  ñāṇaṃ  sakadāgāmimaggena
oḷārikassa           kāmarāgasaññojanassa           paṭighasaññojanassa
oḷārikassa   kāmarāgānusayassa   paṭighānusayassa   pahīnattā  samucchinnattā
uppajjati     vimuttisukhe     ñāṇaṃ     anāgāmimaggena     aṇusahagatassa
kāmarāgasaññojanassa           paṭighasaññojanassa           aṇusahagatassa
kāmarāgānusayassa    paṭighānusayassa   pahīnattā   samucchinnattā   uppajjati
vimuttisukhe     ñāṇaṃ     arahattamaggena     rūparāgassa     arūparāgassa
mānassa    uddhaccassa   avijjāya   mānānusayassa   ca   bhavarāgānusayassa
avijjānusayassa     pahīnattā    samucchinnattā    uppajjati    vimuttisukhe
ñāṇaṃ     imāni     ekavīsati    vimuttisukhe    ñāṇāni    soḷasavatthukaṃ
ānāpānassatisamādhiṃ   bhāvayato   samādhikāni   imāni   dve  ñāṇasatāni
uppajjanti.
                  Ānāpānakathā samattā 1-.
                            ----------



             The Pali Tipitaka in Roman Character Volume 31 page 274-300. https://84000.org/tipitaka/read/roman_item.php?book=31&item=401&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=401&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=401&items=22              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=401&items=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=401              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]