ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

page5.

Mahāvagge ñāṇakathā [1] Kathaṃ sotāvadhāne paññā sutamaye ñāṇaṃ ime dhammā abhiññeyyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā pariññeyyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā pahātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā bhāvetabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā sacchikātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā hānabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā ṭhitibhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ {1.1} ime dhammā visesabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ sabbe saṅkhārā aniccāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ sabbe saṅkhārā dukkhāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ sabbe dhammā anattāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhaṃ ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ

--------------------------------------------------------------------------------------------- page6.

Dukkhasamudayo 1- ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhanirodho 2- ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ. [2] Kathaṃ ime dhammā abhiññeyyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ eko dhammo abhiññeyyo sabbe sattā āhāraṭṭhitikā dve dhammā abhiññeyyā dve dhātuyo tayo dhammā abhiññeyyā tisso dhātuyo cattāro dhammā abhiññeyyā cattāri ariyasaccāni pañca dhammā abhiññeyyā pañca vimuttāyatanāni cha dhammā abhiññeyyā cha anuttariyāni satta dhammā abhiññeyyā satta niddasavatthūni aṭṭha dhammā abhiññeyyā aṭṭha abhibhāyatanāni nava dhammā abhiññeyyā nava anupubbavihārā dasa dhammā abhiññeyyā dasa nijjaravatthūni. [3] Sabbaṃ bhikkhave abhiññeyyaṃ kiñca bhikkhave sabbaṃ abhiññeyyaṃ cakkhuṃ 2- bhikkhave abhiññeyyaṃ rūpā abhiññeyyā cakkhuviññāṇaṃ abhiññeyyaṃ cakkhusamphasso abhiññeyyo yampidaṃ 4- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ sotaṃ abhiññeyyaṃ saddā abhiññeyyā .pe. Ghānaṃ abhiññeyyaṃ gandhā abhiññeyyā jivhā abhiññeyyā rasā abhiññeyyā kāyo abhiññeyyo phoṭṭhabbā abhiññeyyā @Footnote: 1-2 Ma. Yu. sabbattha dukkhasamudayaṃ dukkhanirodhaṃ. 3 Ma. cakkhu. evamupari. @4 Yu. sabbattha yadidaṃ.

--------------------------------------------------------------------------------------------- page7.

Mano abhiññeyyo dhammā abhiññeyyā manoviññāṇaṃ abhiññeyyaṃ manosamphasso abhiññeyyo yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ. [4] Rūpaṃ abhiññeyyaṃ vedanā abhiññeyyā saññā abhiññeyyā saṅkhārā abhiññeyyā viññāṇaṃ abhiññeyyaṃ cakkhuṃ abhiññeyyaṃ sotaṃ abhiññeyyaṃ ghānaṃ abhiññeyyaṃ jivhā abhiññeyyā kāyo abhiññeyyo mano abhiññeyyo rūpā abhiññeyyā saddā abhiññeyyā gandhā abhiññeyyā rasā abhiññeyyā phoṭṭhabbā abhiññeyyā dhammā abhiññeyyā cakkhuviññāṇaṃ abhiññeyyaṃ sotaviññāṇaṃ abhiññeyyaṃ ghānaviññāṇaṃ abhiññeyyaṃ jivhāviññāṇaṃ abhiññeyyaṃ kāyaviññāṇaṃ abhiññeyyaṃ manoviññāṇaṃ abhiññeyyaṃ cakkhusamphasso abhiññeyyo sotasamphasso abhiññeyyo ghānasamphasso abhiññeyyo jivhāsamphasso abhiññeyyo kāyasamphasso abhiññeyyo manosamphasso abhiññeyyo cakkhusamphassajā vedanā abhiññeyyā sotasamphassajā vedanā abhiññeyyā ghānasamphassasajā vedanā abhiññeyyā jivhāsamphassajā vedanā abhiññeyyā kāyasamphassajā vedanā abhiññeyyā manosamphassajā vedanā abhiññeyyā rūpasaññā abhiññeyyā saddasaññā abhiññeyyā gandhasaññā

--------------------------------------------------------------------------------------------- page8.

Abhiññeyyā rasasaññā abhiññeyyā phoṭṭhabbasaññā abhiññeyyā dhammasaññā abhiññeyyā rūpasañcetanā abhiññeyyā saddasañcetanā abhiññeyyā gandhasañcetanā abhiññeyyā rasasañcetanā abhiññeyyā phoṭṭhabbasañcetanā abhiññeyyā dhammasañcetanā abhiññeyyā rūpataṇhā abhiññeyyā saddataṇhā abhiññeyyā gandhataṇhā abhiññeyyā rasataṇhā abhiññeyyā phoṭṭhabbataṇhā abhiññeyyā dhammataṇhā abhiññeyyā rūpavitakko abhiññeyyo saddavitakko abhiññeyyo gandhavitakko abhiññeyyo rasavitakko abhiññeyyo phoṭṭhabbavitakko abhiññeyyo dhammavitakko abhiññeyyo rūpavicāro abhiññeyyo saddavicāro abhiññeyyo gandhavicāro abhiññeyyo rasavicāro abhiññeyyo phoṭṭhabbavicāro abhiññeyyo dhammavicāro abhiññeyyo.


             The Pali Tipitaka in Roman Character Volume 31 page 5-8. https://84000.org/tipitaka/read/roman_item.php?book=31&item=1&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=1&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=1&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=1&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=1              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]