ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                    Mahāvagge ñāṇakathā
     [1]   Kathaṃ   sotāvadhāne   paññā  sutamaye  ñāṇaṃ  ime  dhammā
abhiññeyyāti    sotāvadhānaṃ    taṃpajānanā    paññā    sutamaye   ñāṇaṃ
ime   dhammā   pariññeyyāti   sotāvadhānaṃ  taṃpajānanā  paññā  sutamaye
ñāṇaṃ   ime   dhammā   pahātabbāti   sotāvadhānaṃ   taṃpajānanā   paññā
sutamaye   ñāṇaṃ   ime   dhammā   bhāvetabbāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   ime   dhammā   sacchikātabbāti   sotāvadhānaṃ
taṃpajānanā    paññā    sutamaye   ñāṇaṃ   ime   dhammā   hānabhāgiyāti
sotāvadhānaṃ    taṃpajānanā    paññā    sutamaye   ñāṇaṃ   ime   dhammā
ṭhitibhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ
     {1.1}   ime   dhammā   visesabhāgiyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   ime   dhammā   nibbedhabhāgiyāti  sotāvadhānaṃ
taṃpajānanā    paññā    sutamaye   ñāṇaṃ   sabbe   saṅkhārā   aniccāti
sotāvadhānaṃ   taṃpajānanā   paññā   sutamaye   ñāṇaṃ   sabbe   saṅkhārā
dukkhāti   sotāvadhānaṃ  taṃpajānanā  paññā  sutamaye  ñāṇaṃ  sabbe  dhammā
anattāti   sotāvadhānaṃ   taṃpajānanā   paññā  sutamaye  ñāṇaṃ  idaṃ  dukkhaṃ
ariyasaccanti   sotāvadhānaṃ   taṃpajānanā   paññā   sutamaye   ñāṇaṃ   idaṃ
Dukkhasamudayo   1-  ariyasaccanti  sotāvadhānaṃ  taṃpajānanā  paññā  sutamaye
ñāṇaṃ   idaṃ   dukkhanirodho   2-   ariyasaccanti   sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   idaṃ   dukkhanirodhagāminī   paṭipadā  ariyasaccanti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     [2]   Kathaṃ   ime  dhammā  abhiññeyyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   eko   dhammo   abhiññeyyo  sabbe  sattā
āhāraṭṭhitikā    dve   dhammā   abhiññeyyā   dve   dhātuyo   tayo
dhammā   abhiññeyyā   tisso   dhātuyo   cattāro  dhammā  abhiññeyyā
cattāri   ariyasaccāni   pañca  dhammā  abhiññeyyā  pañca  vimuttāyatanāni
cha   dhammā   abhiññeyyā   cha   anuttariyāni  satta  dhammā  abhiññeyyā
satta   niddasavatthūni   aṭṭha   dhammā   abhiññeyyā   aṭṭha  abhibhāyatanāni
nava   dhammā  abhiññeyyā  nava  anupubbavihārā  dasa  dhammā  abhiññeyyā
dasa nijjaravatthūni.
     [3]    Sabbaṃ    bhikkhave    abhiññeyyaṃ   kiñca   bhikkhave   sabbaṃ
abhiññeyyaṃ    cakkhuṃ    2-   bhikkhave   abhiññeyyaṃ   rūpā   abhiññeyyā
cakkhuviññāṇaṃ    abhiññeyyaṃ    cakkhusamphasso   abhiññeyyo   yampidaṃ   4-
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   tampi   abhiññeyyaṃ   sotaṃ  abhiññeyyaṃ  saddā  abhiññeyyā  .pe.
Ghānaṃ     abhiññeyyaṃ    gandhā    abhiññeyyā    jivhā    abhiññeyyā
rasā    abhiññeyyā    kāyo   abhiññeyyo   phoṭṭhabbā   abhiññeyyā
@Footnote: 1-2 Ma. Yu. sabbattha dukkhasamudayaṃ dukkhanirodhaṃ. 3 Ma. cakkhu. evamupari.
@4 Yu. sabbattha yadidaṃ.
Mano    abhiññeyyo    dhammā   abhiññeyyā   manoviññāṇaṃ   abhiññeyyaṃ
manosamphasso    abhiññeyyo    yampidaṃ    manosamphassapaccayā   uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.
     [4]   Rūpaṃ  abhiññeyyaṃ  vedanā  abhiññeyyā  saññā  abhiññeyyā
saṅkhārā    abhiññeyyā    viññāṇaṃ    abhiññeyyaṃ    cakkhuṃ   abhiññeyyaṃ
sotaṃ    abhiññeyyaṃ   ghānaṃ   abhiññeyyaṃ   jivhā   abhiññeyyā   kāyo
abhiññeyyo     mano    abhiññeyyo    rūpā    abhiññeyyā    saddā
abhiññeyyā    gandhā    abhiññeyyā   rasā   abhiññeyyā   phoṭṭhabbā
abhiññeyyā     dhammā     abhiññeyyā     cakkhuviññāṇaṃ     abhiññeyyaṃ
sotaviññāṇaṃ         abhiññeyyaṃ        ghānaviññāṇaṃ        abhiññeyyaṃ
jivhāviññāṇaṃ        abhiññeyyaṃ        kāyaviññāṇaṃ        abhiññeyyaṃ
manoviññāṇaṃ    abhiññeyyaṃ    cakkhusamphasso   abhiññeyyo   sotasamphasso
abhiññeyyo       ghānasamphasso       abhiññeyyo      jivhāsamphasso
abhiññeyyo    kāyasamphasso   abhiññeyyo   manosamphasso   abhiññeyyo
cakkhusamphassajā     vedanā    abhiññeyyā    sotasamphassajā    vedanā
abhiññeyyā        ghānasamphassasajā        vedanā       abhiññeyyā
jivhāsamphassajā    vedanā    abhiññeyyā    kāyasamphassajā    vedanā
abhiññeyyā     manosamphassajā     vedanā    abhiññeyyā    rūpasaññā
abhiññeyyā         saddasaññā        abhiññeyyā        gandhasaññā
Abhiññeyyā    rasasaññā    abhiññeyyā    phoṭṭhabbasaññā   abhiññeyyā
dhammasaññā    abhiññeyyā   rūpasañcetanā   abhiññeyyā   saddasañcetanā
abhiññeyyā       gandhasañcetanā       abhiññeyyā      rasasañcetanā
abhiññeyyā      phoṭṭhabbasañcetanā     abhiññeyyā     dhammasañcetanā
abhiññeyyā     rūpataṇhā     abhiññeyyā    saddataṇhā    abhiññeyyā
gandhataṇhā    abhiññeyyā    rasataṇhā    abhiññeyyā    phoṭṭhabbataṇhā
abhiññeyyā     dhammataṇhā    abhiññeyyā    rūpavitakko    abhiññeyyo
saddavitakko    abhiññeyyo    gandhavitakko    abhiññeyyo    rasavitakko
abhiññeyyo       phoṭṭhabbavitakko       abhiññeyyo      dhammavitakko
abhiññeyyo    rūpavicāro    abhiññeyyo    saddavicāro    abhiññeyyo
gandhavicāro    abhiññeyyo   rasavicāro   abhiññeyyo   phoṭṭhabbavicāro
abhiññeyyo dhammavicāro abhiññeyyo.



             The Pali Tipitaka in Roman Character Volume 31 page 5-8. https://84000.org/tipitaka/read/roman_item.php?book=31&item=1&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=1&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=1&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=1&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=1              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]