ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [578]    Mānamakkhappahāyinoti    mānāti    ekavidhena   māno
yo   2-   cittassa   uṇṇati  3-  .  duvidhena  māno  attukkaṃsanamāno
paravambhanamāno     .    tividhena    māno    seyyohamasmīti    māno
sadisohamasmīti   māno   hīnohamasmīti   māno   .   catubbidhena   māno
lābhena  mānaṃ  janeti  yasena  mānaṃ  janeti  pasaṃsāya  mānaṃ janeti sukhena
mānaṃ   janeti   .   pañcavidhena   māno  lābhimhi  manāpikānaṃ  rūpānanti
mānaṃ    janeti    lābhimhi    manāpikānaṃ    saddānaṃ   gandhānaṃ   rasānaṃ
phoṭṭhabbānanti mānaṃ janeti.
     {578.1}  Chabbidhena  māno cakkhusampadāya mānaṃ janeti sotasampadāya
ghānasampadāya    jivhāsampadāya    kāyasampadāya    manosampadāya   mānaṃ
janeti  .  sattavidhena  māno  māno  atimāno  mānātimāno  omāno
avamāno  asmimāno  micchāmāno  .  aṭṭhavidhena  māno  lābhena  mānaṃ
janeti  alābhena  omānaṃ  janeti  yasena  mānaṃ  janeti  ayasena omānaṃ
janeti   pasaṃsāya   mānaṃ  janeti  nindāya  omānaṃ  janeti  sukhena  mānaṃ
@Footnote: 1 Ma. sabbabhavagāmikammaṃ malaṃ. 2 Ma. yā. 3 Ma. unnati. evamuparipi.

--------------------------------------------------------------------------------------------- page283.

Janeti dukkhena omānaṃ janeti . navavidhena māno seyyassa seyyohamasmīti māno seyyassa sadisohamasmīti māno seyyassa hīnohamasmīti māno sadisassa seyyohamasmīti māno sadisassa sadisohamasmīti māno sadisassa hīnohamasmīti māno hīnassa seyyohamasmīti māno hīnassa sadisohamasmīti māno hīnassa hīnohamasmīti māno. {578.2} Dasavidhena māno idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtikena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena 1- vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā yo evarūpo māno maññanā maññitattaṃ uṇṇati unnaḷo 2- dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno . Makkhāti [3]- makkho makkhāyanā makkhāyitattaṃ [4]- niṭṭhuriyakammaṃ ayaṃ vuccati makkho. Buddhassa bhagavato māno ca makkho ca pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā buddho mānamakkhappahāyīti mānamakkhappahāyino.


             The Pali Tipitaka in Roman Character Volume 30 page 282-283. https://84000.org/tipitaka/read/roman_item.php?book=30&item=578&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=578&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=578&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=578&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=578              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]