ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [92]   Uddiṭṭhā   kho  ayyāyo  sattarasa  saṅghādisesā  dhammā
nava    paṭhamāpattikā    aṭṭha    yāvatatiyakā   yesaṃ   bhikkhunī   aññataraṃ
vā   aññataraṃ  vā  āpajjati  tāya  bhikkhuniyā  ubhatosaṅghe  pakkhamānattaṃ
caritabbaṃ     ciṇṇamānattāya     bhikkhuniyā    yattha    siyā    vīsatigaṇo
bhikkhunīsaṅgho   tattha  sā  bhikkhunī  abbhetabbā  ekāyapi  ce  ūno  2-
vīsatigaṇo    bhikkhunīsaṅgho    taṃ   bhikkhuniṃ   abbheyya   sā   ca   bhikkhunī
anabbhitā   tā   ca   bhikkhuniyo   gārayhā   .  ayaṃ  tattha  sāmīci .
Tatthayyāyo    pucchāmi    kaccittha   parisuddhā   .   dutiyampi   pucchāmi
kaccittha   parisuddhā   .   tatiyampi   pucchāmi   kaccittha   parisuddhā  .
Parisuddhetthayyāyo tasmā tuṇhī. Evametaṃ dhārayāmīti.
                         Sattarasakaṇḍaṃ niṭṭhitaṃ.
                                 ---------
@Footnote: 1 Yu. ciṇṇamānattā bhikkhunī. taṃ susodhitaṃ ciṇṇamānatto bhikkhūti pāliyā
@2 Yu. ūnavīsatigaṇo.
                            Nissaggiyakaṇḍaṃ
     ime  kho  panayyāyo  tiṃsa  nissaggiyā  pācittiyā  dhammā uddesaṃ
āgacchanti.
                   Pattavaggassa paṭhamasikkhāpadaṃ
     [93]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   bahupatte   1-   sannicayaṃ  karonti  .  manussā  vihāracārikaṃ
āhiṇḍantā    passitvā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma   bhikkhuniyo   bahupatte   sannicayaṃ   karissanti  pattavaṇijjaṃ  2-  vā
bhikkhuniyo   karissanti   āmattikāpaṇaṃ   vā   pasāressantīti  .  assosuṃ
kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {93.1}  Yā  tā  bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti
vipācenti    kathaṃ    hi    nāma   chabbaggiyā   bhikkhuniyo   pattasannicayaṃ
karissantīti  .pe.  saccaṃ  kira  bhikkhave  chabbaggiyā  bhikkhuniyo pattasannicayaṃ
karontīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  kathaṃ  hi
nāma   bhikkhave   chabbaggiyā   bhikkhuniyo   pattasannicayaṃ   karissanti  netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {93.2}       yā       pana       bhikkhunī       pattasannicayaṃ
@Footnote: 1 Ma. bahūpatte  2 Ma. pattavāṇijjaṃ.
Kareyya nissaggiyaṃ pācittiyanti.
     [94]   Yā   panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .  patto  nāma  dve  pattā
ayopatto    mattikāpatto    .   tayo   pattassa   vaṇṇā   ukkaṭṭho
patto   majjhimo   patto   omako  patto  .  ukkaṭṭho  nāma  patto
aḍḍhāḷhakodanaṃ   gaṇhāti   catubhāgaṃ   khādanīyaṃ   1-  tadūpiyaṃ  byañjanaṃ .
Majjhimo    nāma    patto    nāḷikodanaṃ   gaṇhāti   catubhāgaṃ   khādanīyaṃ
tadūpiyaṃ    byañjanaṃ   .   omako   nāma   patto   patthodanaṃ   gaṇhāti
catubhāgaṃ   khādanīyaṃ   tadūpiyaṃ   byañjanaṃ   .   tato   ukkaṭṭho   apatto
omako   apatto   .   sannicayaṃ  kareyyāti  anadhiṭṭhito  avikappito .
Nissaggiyo  hoti  2-  saha  aruṇuggamanā  nissaggiyo  hoti  nissajjitabbo
saṅghassa  vā  gaṇassa  vā  ekabhikkhuniyā  vā  .  evañca  pana  bhikkhave
nissajjitabbo.
     [95]   Tāya  bhikkhuniyā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ   bhikkhunīnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ayaṃ   me   ayye  patto
rattātikkanto    nissaggiyo    imāhaṃ    saṅghassa    nissajjāmīti   .
@Footnote: 1 Ma. Yu. khādanaṃ. 2 ito paraṃ sabbattha itisaddo dissati so atirekoti veditabbo
@īdisānaṃ pāṭhānaṃ mātikāyaṃ anāgatattā.
Nissajjitvā   āpatti   desetabbā   .  byattāya  bhikkhuniyā  paṭibalāya
āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo
     {95.1}   suṇātu  me  ayye  saṅgho  ayaṃ  patto  itthannāmāya
bhikkhuniyā   nissaggiyo   saṅghassa   nissaṭṭho  .  yadi  saṅghassa  pattakallaṃ
saṅgho imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyāti.
     [96]    Tāya   bhikkhuniyā   sambahulā   bhikkhuniyo   upasaṅkamitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhunīnaṃ   pāde   vanditvā
ukkuṭikaṃ    nisīditvā   añjaliṃ   paggahetvā   evamassu   vacanīyā   ayaṃ
me   ayyāyo   patto   rattātikkanto   nissaggiyo   imāhaṃ  ayyānaṃ
nissajjāmīti   .   nissajjitvā   āpatti   desetabbā   .   byattāya
bhikkhuniyā    paṭibalāya    āpatti    paṭiggahetabbā   .   nissaṭṭhapatto
dātabbo
     {96.1}  suṇantu  me  ayyāyo  ayaṃ patto itthannāmāya bhikkhuniyā
nissaggiyo   ayyānaṃ   nissaṭṭho   .  yadi  ayyānaṃ  pattakallaṃ  ayyāyo
imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.
     [97]  Tāya  bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā  evamassa  vacanīyā
ayaṃ   me   ayye   patto  rattātikkanto  nissaggiyo  imāhaṃ  ayyāya
nissajjāmīti   .  nissajjitvā  āpatti  desetabbā  .  tāya  bhikkhuniyā
āpatti    paṭiggahetabbā   .   nissaṭṭhapatto   dātabbo   imaṃ   pattaṃ
ayyāya dammīti.
     [98]   Rattātikkante   atikkantasaññā   nissaggiyaṃ  pācittiyaṃ .
Rattātikkante    vematikā   nissaggiyaṃ   pācittiyaṃ   .   rattātikkante
anatikkantasaññā   nissaggiyaṃ   pācittiyaṃ   .   anadhiṭṭhite   adhiṭṭhitasaññā
nissaggiyaṃ       pācittiyaṃ       .      avikappite      vikappitasaññā
nissaggiyaṃ    pācittiyaṃ    .    avissajjite   vissajjitasaññā   nissaggiyaṃ
pācittiyaṃ   .   anaṭṭhe  naṭṭhasaññā  ...  avinaṭṭhe  vinaṭṭhasaññā  ...
Abhinne    bhinnasaññā    ...    avilutte    viluttasaññā    nissaggiyaṃ
pācittiyaṃ.



             The Pali Tipitaka in Roman Character Volume 3 page 63-67. https://84000.org/tipitaka/read/roman_item.php?book=3&item=92&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=92&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=92&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=92&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=92              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]