ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
               Kumārībhūtavaggassa dvādasamasikkhāpadaṃ
     [438]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
anuvassaṃ    vuṭṭhāpenti    .    upassayo   na   sammati   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  anuvassaṃ
vuṭṭhāpessanti upassayo na sammatīti.
     {438.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  anuvassaṃ
vuṭṭhāpessantīti  .pe. Saccaṃ kira bhikkhave bhikkhuniyo anuvassaṃ vuṭṭhāpentīti.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave bhikkhuniyo
anuvassaṃ   vuṭṭhāpessanti   netaṃ   bhikkhave   appasannānaṃ  vā  pasādāya
.pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {438.2} yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya pācittiyanti.
     [439]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   anuvassanti  anusaṃvaccharaṃ .
Vuṭṭhāpeyyāti   upasampādeyya   .  vuṭṭhāpessāmīti  gaṇaṃ  vā  ācariniṃ
vā   pattaṃ   vā   cīvaraṃ   vā  pariyesati  sīmaṃ  vā  sammannati  āpatti
dukkaṭassa    .    ñattiyā    dukkaṭaṃ    dvīhi    kammavācāhi   dukkaṭā
kammavācāpariyosāne    upajjhāyāya    āpatti    pācittiyassa   gaṇassa
ca ācariniyā ca āpatti dukkaṭassa.
     [440]     Anāpatti    ekantarikaṃ    vuṭṭhāpeti    ummattikāya
ādikammikāyāti.
                                 -------



             The Pali Tipitaka in Roman Character Volume 3 page 240-241. https://84000.org/tipitaka/read/roman_item.php?book=3&item=438&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=438&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=438&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=438&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=438              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]