ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [317]    Anāpatti   nissajjitvā   paribhuñjati   puna   pariyāyena
paribhuñjati   aññā   utuniyo   bhikkhuniyo   na   honti   acchinnacīvarikāya
naṭṭhacīvarikāya āpadāsu ummattikāya ādikammikāyāti.
                                  ---------
                Cittāgāravaggassa aṭṭhamasikkhāpadaṃ
     [318]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   āvasathaṃ   anissajjitvā   cārikaṃ   pakkāmi  .  tena  kho  pana
samayena    thullanandāya   bhikkhuniyā   āvasatho   dayhati   .   bhikkhuniyo
evamāhaṃsu   handayye   bhaṇḍakaṃ  nīharāmāti  .  ekaccā  evamāhaṃsu  na
mayaṃ   ayye  nīharissāma  yaṅkiñci  naṭṭhaṃ  sabbaṃ  amhe  abhiyuñjissatīti .
Thullanandā     bhikkhunī     punadeva     taṃ     āvasathaṃ    paccāgantvā
bhikkhuniyo   pucchi   apayye   bhaṇḍakaṃ   nīharitthāti   .   na  mayaṃ  ayye

--------------------------------------------------------------------------------------------- page175.

Nīharimhāti . thullanandā bhikkhunī ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhuniyo āvasathe dayhamāne bhaṇḍakaṃ na nīharissantīti. {318.1} Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā āvasathaṃ anissajjitvā cārikaṃ pakkamissatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamatīti 1-. Saccaṃ bhagavāti. {318.2} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {318.3} yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya pācittiyanti. [319] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . āvasatho nāma kavāṭabaddho vuccati . anissajjitvā cārikaṃ pakkameyyāti bhikkhuniyā vā sikkhamānāya vā sāmaṇeriyā vā anissajjitvā parikkhittassa āvasathassa parikkhepaṃ atikkamantiyā 2- āpatti pācittiyassa . aparikkhittassa āvasathassa upacāraṃ atikkamantiyā āpatti pācittiyassa.


             The Pali Tipitaka in Roman Character Volume 3 page 174-175. https://84000.org/tipitaka/read/roman_item.php?book=3&item=317&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=317&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=317&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=317&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=317              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]