ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Cittāgāravaggassa chaṭṭhasikkhāpadaṃ
     [311]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī      naṭānaṃpi      naṭakānaṃpi     laṅghikānaṃpi     sokajjhāyikānaṃpi
kumbhathūnikānaṃpi   sahatthā   khādanīyaṃ   bhojanīyaṃ   deti  mayhaṃ  parisati  vaṇṇaṃ
bhāsathāti   .   naṭāpi   naṭakāpi  laṅghikāpi  sokajjhāyikāpi  kumbhathūnikāpi
thullanandāya   bhikkhuniyā   parisati   vaṇṇaṃ   bhāsanti   ayyā   thullanandā
bahussutā    bhāṇikā    visāradā   paṭṭhā   dhammiṃ   kathaṃ   kātuṃ   detha
ayyāya   karotha   ayyāyāti  .  yā  tā  bhikkhuniyo  appicchā  .pe.

--------------------------------------------------------------------------------------------- page172.

Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā āgārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī āgārikassa sahatthā khādanīyaṃ bhojanīyaṃ detīti. Saccaṃ bhagavāti. {311.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī āgārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {311.2} yā pana bhikkhunī āgārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pācittiyanti. [312] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . āgāriko nāma yo koci agāraṃ ajjhāvasati . paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno . paribbājikā nāma bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā . khādanīyaṃ nāma pañca bhojanāni udakadantapoṇaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti āpatti pācittiyassa . Udakadantapoṇaṃ deti āpatti dukkaṭassa. [313] Anāpatti dāpeti na deti upanikkhipitvā deti

--------------------------------------------------------------------------------------------- page173.

Bāhiralepaṃ deti ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 171-173. https://84000.org/tipitaka/read/roman_item.php?book=3&item=311&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=311&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=311&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=311&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=311              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]